Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 3, 34.0 tair vipravāse 'nyebhyo 'pi śrotriyebhyaḥ //
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
ĀpDhS, 1, 4, 7.0 etenānye niyamā vyākhyātāḥ //
ĀpDhS, 1, 5, 10.0 ato 'nyāni nivartante brahmacāriṇaḥ karmāṇi //
ĀpDhS, 1, 5, 13.0 samānagrāme ca vasatām anyeṣām api vṛddhatarāṇāṃ prāk prātarāśāt //
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
ĀpDhS, 1, 9, 12.0 tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune //
ĀpDhS, 1, 10, 18.0 adhīyāneṣu vā yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
ĀpDhS, 1, 11, 38.0 yathoktam anyad ataḥ pariṣatsu //
ĀpDhS, 1, 13, 7.0 vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma //
ĀpDhS, 1, 14, 2.0 yac cānyad evaṃ yuktam //
ĀpDhS, 1, 15, 13.0 mūḍhasvastare cāsaṃspṛśann anyān aprayatān prayato manyeta //
ĀpDhS, 1, 16, 24.0 anyad vāmedhyam //
ĀpDhS, 1, 17, 5.0 manuṣyair avaghrātam anyair vāmedhyaiḥ //
ĀpDhS, 1, 17, 27.0 yac cānyat paricakṣate //
ĀpDhS, 1, 17, 39.0 sarpaśīrṣī mṛduraḥ kravyādo ye cānye vikṛtā yathā manuṣyaśirasaḥ //
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
ĀpDhS, 1, 21, 19.0 ato 'nyāni doṣavanty aśucikarāṇi bhavanti //
ĀpDhS, 1, 22, 6.2 athānyeṣu pratīcchāmi sādhuṣṭhānam anapekṣayā /
ĀpDhS, 1, 24, 13.0 dṛṣṭvā cānyam utkrāmet //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 28, 14.0 etad evānyeṣām api patanīyānām //
ĀpDhS, 1, 29, 4.0 evam anyeṣv api doṣavatsu karmasu //
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 5, 7.0 anyaṃ vā samudetam //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 10, 5.0 anyaccāparigṛhītam //
ĀpDhS, 2, 11, 12.0 dharmaprajāsampanne dāre nānyāṃ kurvīta //
ĀpDhS, 2, 12, 18.0 niyamātikrame cānyasmin //
ĀpDhS, 2, 18, 2.0 kṛṣṇadhānyaṃ śūdrānnaṃ ye cānye 'nāśyasaṃmatāḥ //
ĀpDhS, 2, 19, 4.0 na cānyenāpi bhoktavyaḥ //
ĀpDhS, 2, 19, 14.0 divā ca na bhuñjītānyanmūlaphalebhyaḥ //
ĀpDhS, 2, 20, 17.0 yac cānyat paricakṣate //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
ĀpDhS, 2, 26, 3.0 etenānye śūrā vyākhyātāḥ prayojane yudhyamānās tanutyajaḥ //
ĀpDhS, 2, 27, 18.0 niyamātikramaṇam anyaṃ vā rahasi bandhayet //
ĀpDhS, 2, 29, 4.0 tayor anumate 'nye 'pi taddhiteṣu varteran //