Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Vaitānasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 26, 3.0 katham anyeṣv ahaḥsu saṃśaṃsati katham atra na saṃśaṃsed iti //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
Gopathabrāhmaṇa
GB, 2, 6, 16, 32.0 katham anyeṣv ahaḥsu saṃśaṃsati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 14.0 ato 'nyeṣu rātikuleṣu //
Jaiminīyabrāhmaṇa
JB, 1, 254, 59.0 adhyūḍhaṃ vā etad anyeṣv aṅgeṣu yacchiraḥ //
JB, 1, 254, 60.0 adhyūḍham anyeṣu stotreṣu yajñāyajñīyam //
Vaitānasūtra
VaitS, 6, 3, 18.1 anyeṣu mahāstotreṣv aṣṭarcam /
Āpastambadharmasūtra
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 29, 4.0 evam anyeṣv api doṣavatsu karmasu //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 3.0 anyeṣv adbhuteṣu ca //
ŚāṅkhGS, 5, 5, 5.0 anyeṣu cādbhuteṣu ca //
Buddhacarita
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
Carakasaṃhitā
Ca, Indr., 12, 54.2 viparyāsena vartante sthāneṣvanyeṣu tadvidhāḥ //
Mahābhārata
MBh, 7, 97, 25.1 airāvaṇakule caiva tathānyeṣu kuleṣu ca /
MBh, 7, 165, 92.1 anyeṣvapi ca yuddheṣu naiva senādravat tadā /
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 308, 101.3 yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ //
MBh, 13, 128, 9.2 vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te /
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
Manusmṛti
ManuS, 8, 241.1 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
ManuS, 8, 330.2 anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 88.2 satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā //
Kātyāyanasmṛti
KātySmṛ, 1, 93.2 anyeṣu cātipāpeṣu prativādī na dīyate //
Kūrmapurāṇa
KūPur, 2, 14, 80.2 na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet //
KūPur, 2, 20, 36.1 evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca /
KūPur, 2, 44, 131.2 kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 40, 90.1 tathā cānyeṣu bhavati punastadvai yathākramam /
Nāradasmṛti
NāSmṛ, 2, 18, 7.1 aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu /
Suśrutasaṃhitā
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
Viṣṇusmṛti
ViSmṛ, 85, 57.1 evamādiṣv athānyeṣu tīrtheṣu //
Garuḍapurāṇa
GarPur, 1, 81, 13.2 eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 79.1 kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate /
Haribhaktivilāsa
HBhVil, 5, 462.3 anyeṣu bahucakreṣu anantaḥ parikīrtitaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 40.2 anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.18 evam anyeṣv api boddhavyam /