Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike vā kuryāt //
Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
Aitareyabrāhmaṇa
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 2, 20, 18.0 īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
AVPr, 6, 3, 7.0 anyaś ced āgrāyaṇād gṛhṇīyād āgrāyaṇaś ced upadasyed āgrāyaṇād gṛhṇīyād grahebhyo vāhṛtya śukradhruvau varjam //
AVPr, 6, 4, 5.0 yady akrītasomam apahareyur anyaḥ krītavyaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 10, 6.2 mathnantv anyo anyasmā iṣudhīṃs tvad dhanus tvat //
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 19, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 3, 2, 6.2 tām vidhyata tamasāpavratena yathaiṣām anyo anyaṃ na jānāt //
AVŚ, 3, 30, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 5, 11, 4.1 na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan /
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 9, 9, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
AVŚ, 9, 9, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
AVŚ, 9, 10, 26.2 viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
AVŚ, 11, 4, 26.1 prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi /
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 12, 3, 50.1 sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn /
AVŚ, 13, 1, 50.1 satye anyaḥ samāhito 'psv anyaḥ samidhyate /
AVŚ, 13, 1, 50.1 satye anyaḥ samāhito 'psv anyaḥ samidhyate /
AVŚ, 13, 2, 11.2 viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti //
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 29.1 na tatropaviśed yata enam anya utthāpayet //
BaudhDhS, 4, 2, 6.1 bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 19.1 anyo vāsyaitāvat kṛtvāgamanaṃ kāṅkṣet //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 10.1 yā yajamānasya patnī sābhyudety āvahanty anyo vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
Chāndogyopaniṣad
ChU, 7, 24, 2.4 anyo hy anyasmin pratiṣṭhita iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 15, 4, 14.0 gāyato vānyaḥ parivartayet //
Gautamadharmasūtra
GautDhS, 1, 6, 10.1 tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥ śūdro 'pyapatyasamena //
GautDhS, 2, 1, 19.1 kṣatriyaś ced anyas tam upajīvet tadvṛttyā //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 16.0 api vānyo brāhmaṇaḥ //
GobhGS, 2, 1, 14.0 prājanenānyaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 3, 1, 9.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 18, 40.0 tam u girijāya bābhravyāyānyo manuṣyebhyaḥ provāca //
GB, 1, 4, 2, 4.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 2, 7.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 3, 6.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 3, 9.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 4, 5.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 4, 8.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 5, 5.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 5, 8.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako vā brahmacārī vā dīkṣayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 1, 12, 19.0 tam anyo 'dbhiḥ pūrayet //
JaimGS, 1, 21, 8.0 tasyāṃ pratyāvrajitāyāṃ bhrātānyo vā suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 11.1 viśvā āśāḥ pratirakṣanty anya iti /
JUB, 2, 4, 8.2 eṣa hy anyam aparuṇaddhi naitam anyaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 17, 4.0 devaloko haivānyo manuṣyaloko 'nyaḥ //
JB, 1, 17, 4.0 devaloko haivānyo manuṣyaloko 'nyaḥ //
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 89, 18.0 tasmād ekaiko 'nyo 'calo grāme 'dhigamyate //
JB, 1, 89, 26.0 sa ya etad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JB, 1, 184, 17.0 taṃ pratikhyāyāyantam ṛkṣo 'nyo bhūtvā markaṭo 'nyo vanam avāskandatām //
JB, 1, 184, 17.0 taṃ pratikhyāyāyantam ṛkṣo 'nyo bhūtvā markaṭo 'nyo vanam avāskandatām //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 353, 24.0 yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 1, 4.0 kaccid anyas tam ārtvijyam ke yājayanti //
JaimŚS, 11, 20.0 sa yad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
Kauśikasūtra
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 6, 1, 41.0 ekapadābhir anyo 'nutiṣṭhati //
KauśS, 10, 2, 11.1 śākhāyāṃ yugam ādhāya dakṣiṇato 'nyo dhārayati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.8 retastatpitā vṛṅktāmāhuranyo'vapadyatāmamuṣmai svāhā /
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Kaṭhopaniṣad
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 2, 22.2 kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati //
KaṭhUp, 6, 18.2 brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 30.0 vacanavirodhābhyām anyaḥ //
KātyŚS, 6, 7, 1.0 viśāsti paśum anyaḥ //
KātyŚS, 6, 7, 4.0 vikrayī tv anyaḥ śūdrasaṃyogāt //
KātyŚS, 21, 4, 6.0 tūṣṇīm anyaḥ kumbham ākṣṇauti dakṣiṇānavānant sṛtvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 2.0 śrotriyo 'nyo vedādhyāyī //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
Kāṭhakasaṃhitā
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 4, 16.0 nānyo 'nyam atikrāmati //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 9, 11, 8.0 tata ūrdhvo 'nya udatṛṇat pañcadaśo 'vāṅ anyo 'vātṛṇat pañcadaśaḥ //
KS, 9, 11, 8.0 tata ūrdhvo 'nya udatṛṇat pañcadaśo 'vāṅ anyo 'vātṛṇat pañcadaśaḥ //
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 4, 50.0 ṛṣabha evānyo bhavati //
KS, 20, 7, 14.0 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
KS, 20, 7, 14.0 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 12, 34.0 nāsyānyo yajñaṃ vṛṅkte //
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
MS, 1, 10, 8, 26.0 ṛtuyājī vā anyaś cāturmāsyayājy anyaḥ //
MS, 1, 10, 8, 26.0 ṛtuyājī vā anyaś cāturmāsyayājy anyaḥ //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 3, 9, 6, 19.0 ghoro 'nyaḥ //
MS, 3, 9, 6, 20.0 śivo 'nyaḥ //
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.2 tayoranyaḥ pippalaṃ svādvattyanaśnann anyo 'bhicākaśīti //
MuṇḍU, 3, 1, 1.2 tayoranyaḥ pippalaṃ svādvattyanaśnann anyo 'bhicākaśīti //
Mānavagṛhyasūtra
MānGS, 1, 2, 10.1 anyo vedapāṭhī na tasya snānam //
Nirukta
N, 1, 6, 9.0 anyasya cittam abhi saṃcareṇyam abhisaṃcāri anyo nāneyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 6, 3, 2.0 ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 7, 9, 14.0 yāty asyānyo niyānena nānyasya niyānena yāti //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 9, 5, 1.0 yadi somam akrītam apahareyur anyaḥ kretavyaḥ //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 6.0 anyastristriḥ prāha viṣṭarādīni //
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 7.1 anyo vainam anugāyet /
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 3.7 pañcadaśo 'nyaḥ pakṣo bhavati /
TB, 1, 2, 6, 3.8 saptadaśo 'nyaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 8, 16.1 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 16.1 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
TS, 1, 7, 4, 25.1 eṣa vā anyo yajñasya doha iḍāyām anyaḥ //
TS, 1, 7, 4, 25.1 eṣa vā anyo yajñasya doha iḍāyām anyaḥ //
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 7, 49.0 yat karṇagṛhītā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
TS, 6, 2, 1, 3.0 vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ //
TS, 6, 2, 2, 12.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti //
TS, 6, 5, 3, 29.0 nānyo 'nyam anuprapadyeta //
TS, 6, 5, 3, 30.0 yad anyo 'nyam anuprapadyetartur ṛtum anuprapadyetartavo mohukāḥ syuḥ //
Taittirīyopaniṣad
TU, 2, 2, 1.16 anyo 'ntara ātmā prāṇamayaḥ /
TU, 2, 3, 1.6 tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ /
TU, 2, 4, 1.4 tasmādvā etasmānmanomayād anyo 'ntara ātmā vijñānamayaḥ /
TU, 2, 5, 1.6 tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ /
Taittirīyāraṇyaka
TĀ, 2, 4, 6.4 tenānyo 'smat samṛcchātai tam asmai prasuvāmasi //
TĀ, 5, 4, 6.9 purastādāśīḥ khalu vā anyo yajñaḥ /
TĀ, 5, 4, 6.10 upariṣṭādāśīr anyaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
Vārāhagṛhyasūtra
VārGS, 6, 34.1 śrotriyo 'nyo vedapāṭhī /
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 3, 2, 5, 26.1 adhvaryur anyaś caikaṣvaṃdiṣṭaṃ tṛtyaṃ māsapūjādadhājyudulikāpiṣṭekāḥ kāṇḍavīṇāś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 18.0 adhīyāneṣu vā yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
Āpastambagṛhyasūtra
ĀpGS, 8, 11.1 anyo vainām abhimantrayeta //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 28, 1.1 iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 1.1 iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 4.1 puruṣe paśau vābhyavete pratīpam anya ūrmir yudhyati /
ĀpŚS, 18, 13, 4.2 anvīpam anyaḥ //
ĀpŚS, 18, 21, 7.6 agnīdhe 'nyaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 2, 4, 14.10 prajāpate na tvad etāny anyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 2, 2, 3, 16.3 vaiśvadevo 'nyo yajño 'thaiṣa niṣkevalya āgneyaḥ /
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 4, 5, 1, 5.2 sa eṣo 'nya eva yajñas tāyate paśubandha eva /
ŚBM, 4, 6, 7, 9.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 10.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 9, 17.4 svayaṃprastutam anupagītaṃ yathā nānya upaśṛṇuyāt /
ŚBM, 4, 6, 9, 17.5 ati ha recayed yad anyaḥ prastuyāt /
ŚBM, 4, 6, 9, 17.6 atirecayed yad anya upagāyet /
ŚBM, 4, 6, 9, 17.7 atirecayed yad anya upaśṛṇuyāt /
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 12.1 yo vāpy anyo vīratara iti //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
Ṛgveda
ṚV, 1, 52, 13.2 viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān //
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 125, 7.2 anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ //
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 164, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
ṚV, 1, 164, 20.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 31, 2.2 yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan //
ṚV, 3, 31, 2.2 yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan //
ṚV, 5, 32, 3.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān //
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 48, 22.2 pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate //
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 6, 57, 2.2 karambham anya icchati //
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 82, 6.2 ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ //
ṚV, 7, 82, 6.2 ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ //
ṚV, 7, 83, 9.1 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā /
ṚV, 7, 83, 9.1 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā /
ṚV, 7, 85, 3.2 kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti //
ṚV, 7, 85, 3.2 kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 7, 103, 4.1 anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām /
ṚV, 7, 103, 5.1 yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ /
ṚV, 8, 5, 39.2 anyo net sūrir ohate bhūridāvattaro janaḥ //
ṚV, 8, 15, 11.2 nānya indrāt karaṇam bhūya invati //
ṚV, 8, 66, 13.2 nahi tvad anyaḥ puruhūta kaścana maghavann asti marḍitā //
ṚV, 8, 78, 4.2 nānyas tvacchūra vāghataḥ //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma /
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 119, 11.1 divi me anyaḥ pakṣo 'dho anyam acīkṛṣam /
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 146, 5.1 na vā araṇyānir hanty anyaś cen nābhigacchati /
Ṛgvedakhilāni
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 21, 1.2 tāṃ gūhata tamasāpavratena yathāmīṣām anyo anyaṃ na janāt //
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Arthaśāstra
ArthaŚ, 1, 17, 29.1 tam anyaḥ sattrī pratiṣedhayet ityāmbhīyāḥ //
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 12, 34.1 ato 'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt //
ArthaŚ, 4, 7, 27.2 yājanādhyāpanād yaunāt taiścānyo 'pi samācaran //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
Avadānaśataka
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
Aṣṭasāhasrikā
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.2 etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ //
Buddhacarita
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 4, 61.2 patati chidyamāne vā taruranyo na śocate //
BCar, 12, 63.1 adhyātmakuśalastvanyo nivartyātmānamātmanā /
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
BCar, 13, 40.1 cikṣepa tasyopari dīptamanyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram /
BCar, 13, 48.1 jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ /
BCar, 13, 51.1 gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ /
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 17, 43.2 vṛddhikṣayakṛtaścānyo vikalpa upadekṣyate //
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 3, 16.5 mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṃ gulmeṣviti //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 8, 21.2 na praśāmyati cāpyanyo hetvarthaṃ kurute 'pi ca //
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 77.2 prāṇais tantrayate prāṇī nahyanyo'styasya tantrakaḥ //
Ca, Śār., 3, 9.4 nahyanyaḥ sukhaduḥkhayoḥ kartā /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Cik., 3, 73.1 viṣamajvara evānyaścaturthakaviparyayaḥ /
Ca, Cik., 1, 4, 12.2 rasāyanavidhisteṣāmayamanyaḥ praśasyate //
Lalitavistara
LalVis, 6, 60.5 na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
Mahābhārata
MBh, 1, 1, 54.3 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 214.5 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 27, 13.2 indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ //
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 59, 34.2 krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ //
MBh, 1, 61, 12.1 ketumān iti vikhyāto yastato 'nyaḥ pratāpavān /
MBh, 1, 61, 44.1 krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ /
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 47.1 na nivartet punar jīvan kaścid anyo mamodarāt /
MBh, 1, 76, 21.1 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet /
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 92, 51.1 teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate /
MBh, 1, 94, 51.3 tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva //
MBh, 1, 94, 76.1 etāvān atra doṣo hi nānyaḥ kaścana pārthiva /
MBh, 1, 101, 16.2 doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 112, 5.2 tvattaḥ prativiśiṣṭaśca ko 'nyo 'sti bhuvi mānavaḥ //
MBh, 1, 123, 6.1 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ /
MBh, 1, 123, 28.2 astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ //
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 132, 4.1 na hi me kaścid anyo 'sti vaiśvāsikatarastvayā /
MBh, 1, 139, 26.3 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ /
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 150, 13.6 yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ //
MBh, 1, 150, 16.1 vṛkodarabalo nānyo na bhūto na bhaviṣyati /
MBh, 1, 167, 20.1 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana /
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 181, 19.5 nāhaṃ viṣṇur na śakro 'haṃ kaścid anyo balānvitaḥ /
MBh, 1, 181, 30.3 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe //
MBh, 1, 183, 7.2 taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu //
MBh, 1, 185, 28.1 evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 212, 1.60 śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana /
MBh, 1, 212, 1.208 tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ /
MBh, 1, 215, 11.18 yajvā dānapatir dhīmān yathā nānyo 'sti kaścana /
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 14, 1.3 saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi //
MBh, 2, 20, 11.2 ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ //
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 41, 23.2 lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ //
MBh, 2, 42, 19.2 anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana //
MBh, 2, 53, 14.2 pratipāṇaśca ko 'nyo 'sti tato dyūtaṃ pravartatām //
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 63, 30.1 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kvacit /
MBh, 3, 32, 22.1 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām /
MBh, 3, 33, 17.1 svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt /
MBh, 3, 33, 46.2 yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā //
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 3, 36, 18.2 kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati //
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 40, 31.2 śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam //
MBh, 3, 40, 32.1 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 48, 25.2 duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate //
MBh, 3, 49, 16.2 duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate //
MBh, 3, 68, 18.2 tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati /
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 72, 15.1 na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini /
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 103, 16.2 jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām /
MBh, 3, 110, 18.1 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ /
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 148, 6.1 anyaḥ kṛtayuge kālastretāyāṃ dvāpare 'paraḥ /
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 191, 13.2 asti kaścid anyo bhavataścirajātatara iti //
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 207, 10.2 anyo 'gnir iha lokānāṃ brahmaṇā sampravartitaḥ /
MBh, 3, 219, 56.2 abhikāmas tathaivānya ityeṣa trividho grahaḥ //
MBh, 3, 222, 22.2 dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ //
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 3, 233, 16.2 na śāstā vidyate 'smākam anyas tasmāt sureśvarāt //
MBh, 3, 247, 33.1 ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 252, 14.2 indro 'pi tāṃ nāpaharet kathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ //
MBh, 3, 256, 21.3 evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ //
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 278, 22.2 eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān /
MBh, 3, 291, 15.2 svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ //
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 4, 8, 33.3 na caināṃ veda tatrānyastattvena janamejaya //
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 16, 16.2 gaccha vai śayanāyaiva purā nānyo 'vabudhyate //
MBh, 4, 20, 28.2 kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt //
MBh, 4, 21, 45.2 suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān //
MBh, 4, 36, 31.2 tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt //
MBh, 4, 36, 32.2 ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt //
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 41, 19.3 kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ //
MBh, 4, 45, 7.2 tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ //
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt //
MBh, 4, 53, 23.1 droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt /
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 4, 59, 18.2 ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe //
MBh, 4, 63, 42.2 ko 'nyo bṛhannaḍāyāstān pratiyudhyeta saṃgatān //
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 35, 21.2 putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ /
MBh, 5, 36, 65.1 na manuṣye guṇaḥ kaścid anyo dhanavatām api /
MBh, 5, 39, 3.2 mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ //
MBh, 5, 39, 57.2 saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate //
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 54, 57.1 bhīmasene ca nihate ko 'nyo yudhyeta bhārata /
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 85, 11.2 anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 117, 21.2 satyadharmarataścānyo yajvā cāpi tathāparaḥ //
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 5, 122, 28.2 anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ //
MBh, 5, 126, 8.1 kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati /
MBh, 5, 134, 8.2 tam ahaṃ veda nānyastam upasaṃpādayāmi te //
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 149, 32.1 dvairathe viṣahennānyo bhīṣmaṃ rājanmahāvratam /
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 6, 13, 2.2 surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 4, 31.2 nāyaṃ loko 'styayajñasya kuto 'nyaḥ kurusattama //
MBh, 6, BhaGī 6, 39.2 tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate //
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, BhaGī 15, 17.1 uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
MBh, 6, BhaGī 16, 15.1 āḍhyo 'bhijanavānasmi ko 'nyo 'sti sadṛśo mayā /
MBh, 6, BhaGī 18, 69.2 bhavitā na ca me tasmādanyaḥ priyataro bhuvi //
MBh, 6, 48, 22.1 ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt /
MBh, 6, 50, 86.2 bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ //
MBh, 6, 55, 130.3 mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ //
MBh, 6, 62, 31.3 naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ //
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 6, 113, 33.2 na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho //
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 6, 116, 39.2 kṛṣṇo vā devakīputro nānyo vai veda kaścana /
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 5, 23.2 yukto bhavatsamo goptā rājñām anyo na vidyate //
MBh, 7, 10, 1.3 kṛtavān yāni govindo yathā nānyaḥ pumān kvacit //
MBh, 7, 10, 24.2 kṛtavān puṇḍarīkākṣaḥ kastadanya ihārhati //
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 14, 12.2 soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt //
MBh, 7, 21, 1.3 pāñcāleṣu ca sarveṣu kaścid anyo 'bhyavartata //
MBh, 7, 26, 7.1 na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum /
MBh, 7, 31, 13.1 apatat kuñjarād anyo hayād anyastvavākśirāḥ /
MBh, 7, 31, 13.1 apatat kuñjarād anyo hayād anyastvavākśirāḥ /
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 31, 28.1 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat /
MBh, 7, 31, 28.1 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat /
MBh, 7, 31, 28.2 anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat //
MBh, 7, 31, 29.1 śabdam abhyadravaccānyaḥ śabdād anyo 'dravad bhṛśam /
MBh, 7, 31, 29.1 śabdam abhyadravaccānyaḥ śabdād anyo 'dravad bhṛśam /
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit //
MBh, 7, 34, 15.2 cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate //
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 56, 23.2 kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt //
MBh, 7, 61, 42.1 anyo duryodhanāt karṇācchakuneścāpi saubalāt /
MBh, 7, 69, 37.1 na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe /
MBh, 7, 85, 53.2 tvad anyo hi raṇe goptā vijayasya na vidyate //
MBh, 7, 85, 60.2 sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 148, 32.1 naitasyānyo 'sti samare pratyudyātā dhanaṃjaya /
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 157, 43.2 na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum //
MBh, 7, 165, 19.1 na tvad anya ihācāryaṃ yoddhum utsahate pumān /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 7, 169, 16.2 nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt //
MBh, 8, 5, 25.2 ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam //
MBh, 8, 19, 63.1 udyamya ca bhujāv anyo nikṣipya ca mahītale /
MBh, 8, 19, 64.1 mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā /
MBh, 8, 19, 64.2 jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat //
MBh, 8, 23, 5.1 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ /
MBh, 8, 24, 55.1 tān atikrāntamaryādān nānyaḥ saṃhartum arhati /
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 8, 26, 51.2 vāsudevaḥ sṛñjayāḥ sātyakiś ca yamau ca kas tau viṣahen mad anyaḥ //
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 30, 34.2 yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 41.2 yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 57.2 yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam //
MBh, 8, 37, 18.2 yaḥ saheta pumāṃl loke mad anyo yadupuṃgava //
MBh, 8, 49, 21.2 hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva //
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 49.2 etādṛśau phalgunavāsudevau ko 'nyaḥ pratīyān mad ṛte nu śalya //
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 11, 6.1 na hi madrādhipād anyo rāmād vā yadunandanāt /
MBh, 9, 11, 7.2 soḍhum utsahate nānyo yodho yudhi vṛkodarāt //
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 18, 27.1 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram /
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 9, 28, 33.2 nānyo mahāratho rājañ jīvamāno vyadṛśyata //
MBh, 9, 28, 48.1 tvad anyo neha saṃgrāme kaścijjīvati saṃjaya /
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 9, 60, 9.2 duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt //
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 10, 7, 61.2 tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate //
MBh, 10, 12, 27.1 yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi /
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 11, 1, 19.3 ko 'nyo 'sti duḥkhitataro mayā loke pumān iha //
MBh, 11, 5, 13.1 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ /
MBh, 11, 25, 44.1 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe /
MBh, 11, 27, 14.1 yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt /
MBh, 11, 27, 16.1 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī /
MBh, 12, 2, 13.2 kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 2, 26.2 pramattasyaivam evānyaḥ śiraste pātayiṣyati //
MBh, 12, 10, 27.2 yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate //
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 50, 35.2 teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha //
MBh, 12, 54, 12.2 nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham //
MBh, 12, 56, 34.2 na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 59, 31.1 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ /
MBh, 12, 65, 9.2 brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana //
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 79, 34.3 sampramūḍheṣu varṇeṣu yadyanyo 'bhibhaved balī //
MBh, 12, 79, 37.3 śūdro vā yadi vāpyanyaḥ sarvathā mānam arhati //
MBh, 12, 81, 33.2 nānyo jñāter mahābāho vināśam abhinandati //
MBh, 12, 87, 30.1 anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ /
MBh, 12, 90, 2.2 na brāhmaṇoparodhena hared anyaḥ kathaṃcana //
MBh, 12, 97, 7.2 nānyo rājānam abhyased arājanyaḥ kathaṃcana //
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 105, 38.2 anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate //
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 121, 47.3 rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ //
MBh, 12, 125, 2.2 chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya //
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 139, 36.2 na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe //
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
MBh, 12, 149, 24.2 bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate //
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 211, 33.2 anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam //
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
MBh, 12, 211, 35.2 yad anyācaritaṃ karma sarvam anyaḥ prapadyate //
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 220, 19.2 trailokyarājyanāśe hi ko 'nyo jīvitum utsahet //
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 30.2 nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ //
MBh, 12, 233, 15.1 vidyāmayo 'nyaḥ puruṣastāta karmamayo 'paraḥ /
MBh, 12, 235, 4.1 ṣaṭkarmā vartayatyekas tribhir anyaḥ pravartate /
MBh, 12, 236, 15.2 vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate //
MBh, 12, 240, 21.1 yathā matsyo 'dbhir anyaḥ san samprayuktau tathaiva tau /
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 252, 4.1 anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ /
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 253, 6.2 apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai //
MBh, 12, 254, 27.1 sahāyavān dravyavān yaḥ subhago 'nyo 'parastathā /
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 12, 261, 5.3 gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate //
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 262, 35.1 ekatve ca pṛthaktve ca viśeṣo nānya ucyate /
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 291, 43.1 sahavāso nivāsātmā nānyo 'ham iti manyate /
MBh, 12, 294, 38.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 20.2 anyo 'ham anyeyam iti yadā budhyati buddhimān //
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 296, 10.1 budhyamāno yadātmānam anyo 'ham iti manyate /
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 16.1 anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 71.1 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama /
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 306, 75.1 anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 75.1 anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 308, 23.2 yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu //
MBh, 12, 308, 105.1 kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ /
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 308, 158.2 sa tuṣyed daśabhāgena tatastvanyo daśāvaraiḥ //
MBh, 12, 314, 9.1 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ /
MBh, 12, 314, 15.2 paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati //
MBh, 12, 318, 13.2 kaścit karmānusṛtyānyo na prāpyam adhigacchati //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 330, 19.2 nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum //
MBh, 12, 331, 51.1 na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ /
MBh, 12, 334, 9.2 ko hyanyaḥ puruṣavyāghra mahābhāratakṛd bhavet /
MBh, 12, 337, 60.2 hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ //
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 13, 1, 39.2 anyaḥ prayoge syād atra kilbiṣī jantunāśane //
MBh, 13, 1, 64.2 praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā //
MBh, 13, 2, 69.2 nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ //
MBh, 13, 14, 180.2 tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā //
MBh, 13, 32, 5.3 tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 44, 18.3 balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet //
MBh, 13, 44, 18.3 balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet //
MBh, 13, 44, 19.1 pāṇigrahītā tvanyaḥ syāt kasya kanyā pitāmaha /
MBh, 13, 44, 48.1 pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ /
MBh, 13, 45, 12.3 tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret //
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 58, 28.1 ko hyanyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām /
MBh, 13, 58, 28.2 vṛttim arhatyupakṣeptuṃ tvad anyaḥ kurusattama //
MBh, 13, 67, 10.2 provāca nīyatām eṣa so 'nya ānīyatām iti //
MBh, 13, 68, 2.2 vidhivat pratigṛhṇīyānna tvanyo dātum arhati //
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 91, 21.2 ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet //
MBh, 13, 112, 5.2 vaktā bṛhaspatisamo na hyanyo vidyate kvacit //
MBh, 13, 114, 8.2 eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate //
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 129, 47.2 ṛṣidharmaḥ sadā cīrṇo yo 'nyastam api me śṛṇu //
MBh, 13, 130, 26.2 na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ //
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 144, 28.2 ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 21, 3.1 śarīrabhṛd gārhapatyastasmād anyaḥ praṇīyate /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 26, 12.2 pṛcchatastāvato bhūyo gurur anyo 'numanyate //
MBh, 14, 34, 10.3 kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate //
MBh, 14, 39, 9.2 na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate //
MBh, 14, 48, 12.1 matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ /
MBh, 14, 71, 22.3 tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ //
MBh, 14, 89, 18.1 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām /
MBh, 14, 91, 20.1 na kariṣyati tal loke kaścid anyo narādhipaḥ /
MBh, 15, 13, 2.2 vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati //
MBh, 17, 3, 32.1 siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kvacit /
MBh, 18, 5, 17.1 sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kvacit /
Manusmṛti
ManuS, 2, 237.2 eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //
ManuS, 3, 108.1 vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet /
ManuS, 4, 9.1 sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 8, 336.1 kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ /
ManuS, 9, 129.2 tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret //
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 8.2 anyo gantur agantuśca kastṛtīyo 'tha gacchati //
MMadhKār, 2, 15.2 anyo gantur agantuśca kastṛtīyo 'tha tiṣṭhati //
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 2, 20.1 anya eva punar gantā gater yadi vikalpyate /
MMadhKār, 7, 19.1 anya utpādayatyenaṃ yadyutpādo 'navasthitiḥ /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
MMadhKār, 10, 5.1 anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ /
MMadhKār, 10, 6.1 anya evendhanād agnir indhanaṃ prāpnuyād yadi /
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
MMadhKār, 18, 1.2 skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 14, 14.2 tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate //
Rām, Bā, 18, 11.2 na ca tau rāghavād anyo hantum utsahate pumān //
Rām, Bā, 20, 11.2 nainam anyaḥ pumān vetti na ca vetsyanti kecana //
Rām, Bā, 50, 15.1 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana /
Rām, Bā, 57, 23.1 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me /
Rām, Bā, 58, 9.1 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ /
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 57, 33.2 bhidyamānam ivāśaktas trātum anyo nago nagam //
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ār, 40, 5.2 idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ //
Rām, Ār, 62, 13.2 śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā //
Rām, Ki, 35, 17.1 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati /
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Ki, 64, 29.1 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ /
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 35, 43.1 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati /
Rām, Su, 37, 52.1 rāmād viśiṣṭaḥ ko 'nyo 'sti kaścit saumitriṇā samaḥ /
Rām, Su, 49, 32.2 na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ //
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 10, 11.1 anyastvevaṃvidhaṃ brūyād vākyam etanniśācara /
Rām, Yu, 21, 21.1 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ /
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 62, 48.1 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat /
Rām, Yu, 62, 48.2 garhamāṇaṃ jagarhānyo daśantam aparo 'daśat //
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Yu, 62, 49.1 dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ /
Rām, Utt, 6, 16.1 bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ /
Rām, Utt, 8, 24.1 na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya /
Rām, Utt, 26, 17.1 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 34, 5.2 nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ //
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 86, 13.2 paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate //
Saundarānanda
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 13, 52.1 dṛṣṭvaikaṃ rūpamanyo hi rajyate 'nyaḥ praduṣyati /
SaundĀ, 13, 52.1 dṛṣṭvaikaṃ rūpamanyo hi rajyate 'nyaḥ praduṣyati /
SaundĀ, 13, 52.2 kaścid bhavati madhyasthastatraivānyo ghṛṇāyate //
SaundĀ, 17, 61.2 vibhīr viśug vītamado virāgaḥ sa eva dhṛtyānya ivābabhāse //
Vaiśeṣikasūtra
VaiśSū, 3, 1, 7.0 anya eva heturityanapadeśaḥ //
VaiśSū, 9, 11.1 nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ //
Yogasūtra
YS, 1, 18.1 virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo 'nyaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
Śvetāśvataropaniṣad
ŚvetU, 3, 8.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
ŚvetU, 4, 6.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti //
ŚvetU, 4, 6.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti //
ŚvetU, 4, 9.2 asmān māyī sṛjate viśvam etat tasmiṃścānyo māyayā saṃniruddhaḥ //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 6, 4.2 teṣām abhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato 'nyaḥ //
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Abhidharmakośa
AbhidhKo, 1, 6.2 utpādātyantavighno'nyo nirodho'pratisaṃkhyayā //
AbhidhKo, 5, 15.2 tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ //
Agnipurāṇa
AgniPur, 3, 22.1 na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /
Amarakośa
AKośa, 2, 468.2 cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ //
Amaruśataka
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 10.2 svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ //
AHS, Sū., 12, 57.2 tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ //
AHS, Sū., 25, 8.2 ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām //
AHS, Sū., 30, 23.1 madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu /
AHS, Nidānasthāna, 2, 50.2 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt //
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 6, 84.3 tasyāṃ jitāyām anyo 'pi vyādhiḥ śakyaścikitsitum //
AHS, Kalpasiddhisthāna, 4, 68.1 mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate /
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 37, 74.1 agado mandaro nāma tathānyo gandhamādanaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
Bodhicaryāvatāra
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 5, 8.2 tasmān na kaścit trailokye cittādanyo bhayānakaḥ //
BoCA, 7, 51.1 nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /
BoCA, 8, 32.2 pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
BoCA, 8, 98.2 anya eva mṛto yasmādanya eva prajāyate //
BoCA, 8, 98.2 anya eva mṛto yasmādanya eva prajāyate //
BoCA, 8, 133.1 tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
BoCA, 8, 133.2 anyo 'nyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ //
BoCA, 8, 160.1 ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ /
BoCA, 8, 169.2 anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ //
BoCA, 9, 16.2 cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ //
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
BoCA, 9, 147.2 tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 7, 71.2 kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 71.1 kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam /
BKŚS, 10, 180.1 na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati /
BKŚS, 12, 42.1 so 'bravīd bhavataḥ ko 'nyas trailokye 'pi varo varaḥ /
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 496.1 chāgena sānudāsasya mayānyaḥ parivartitaḥ /
BKŚS, 18, 555.2 cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ //
BKŚS, 19, 17.1 vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ /
BKŚS, 19, 167.2 kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ //
BKŚS, 21, 33.2 prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ //
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
BKŚS, 24, 54.1 yuṣmadanyo na māṃ kaścid vīṇayā jitavān iti /
BKŚS, 27, 91.2 sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ //
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 78.1 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā /
Daśakumāracarita
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 4, 17.0 anyaḥ kaścin mātaṅgapatir ānīyatām //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 8, 180.0 ekaśca sapatrākṛto 'nyaśca niṣpatrākṛto 'patat //
Divyāvadāna
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 84.1 paśyadhvaṃ kaścidanya āgataḥ syāditi //
Divyāv, 13, 201.1 te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 18, 58.1 na cānyo 'sti kaścidupāyo jīvitasya //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 332.1 so 'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Harivaṃśa
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 23, 152.2 tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati /
Kirātārjunīya
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 16, 18.1 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ /
Kāmasūtra
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 6, 43.1 eko dhārayed enām anyo niṣeveta /
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 166.1 śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
KātySmṛ, 1, 218.1 yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
KātySmṛ, 1, 360.1 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
KātySmṛ, 1, 443.2 gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet //
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 593.2 daivarājakṛtād anyo vināśas tasya kīrtyate //
Kāvyādarśa
KāvĀ, 1, 25.2 anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 192.2 sadṛśavyatirekaś ca punar anyaḥ pradarśyate //
Kāvyālaṃkāra
KāvyAl, 2, 65.2 upamāder alaṃkārād viśeṣo 'nyo 'bhidhīyate //
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
KāvyAl, 5, 24.2 anyo'pyasāv eka iva sāmānyādupacaryate //
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
Kūrmapurāṇa
KūPur, 1, 9, 31.2 eko 'haṃ prabalo nānyo māṃ vai ko 'bhibhaviṣyati //
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 10, 82.2 kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati //
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 16, 8.2 triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate //
KūPur, 1, 21, 34.2 svadharmo muktaye panthā nānyo munibhiriṣyate //
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 28, 65.2 ko hyanyastattvato rudraṃ vetti taṃ parameśvaram //
KūPur, 1, 31, 28.2 saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi //
KūPur, 1, 41, 3.2 viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ //
KūPur, 1, 41, 4.1 arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ /
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 7, 20.1 māyāpāśena baddhānāṃ mocako 'nyo na vidyate /
KūPur, 2, 19, 32.1 nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
KūPur, 2, 23, 11.2 trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 24, 6.1 eṣa dharmaḥ paro nityam apadharmo 'nya ucyate /
KūPur, 2, 25, 15.1 ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
KūPur, 2, 33, 146.2 sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi //
KūPur, 2, 34, 50.2 māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate //
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
Laṅkāvatārasūtra
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.7 yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt /
LAS, 2, 101.8 sa cārabdhastairmṛtparamāṇubhiḥ tasmānnānyaḥ /
LAS, 2, 127.1 yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt /
Liṅgapurāṇa
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 14, 1.3 punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ //
LiPur, 1, 16, 1.2 athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ /
LiPur, 1, 55, 28.2 śaṅkhapālas tathā cānyastvairāvata iti smṛtaḥ //
LiPur, 1, 55, 35.1 varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ /
LiPur, 1, 60, 21.1 sarvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrtitaḥ /
LiPur, 1, 60, 21.1 sarvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrtitaḥ /
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā //
LiPur, 1, 65, 143.2 vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ //
LiPur, 1, 66, 25.1 vīrasenasutaścānyo yaścekṣvākukulodbhavaḥ /
LiPur, 1, 70, 108.2 tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate //
LiPur, 2, 9, 14.2 avidyāpāśabaddhānāṃ nānyo mocaka iṣyate //
LiPur, 2, 9, 31.2 śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ //
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 20, 46.1 dīpāddīpo yathā cānyaḥ saṃcared vidhivad guruḥ /
LiPur, 2, 21, 57.2 anyo 'nyamupasaṃhṛtya brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
Matsyapurāṇa
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 25, 18.2 tām ārādhayituṃ śakto nānyaḥ kaścana vidyate //
MPur, 25, 55.1 nivartetpunarjīvankaścidanyo mamodarāt /
MPur, 30, 22.1 kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet /
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 43, 42.2 tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati //
MPur, 48, 47.2 mama cānyaḥ samo vāpi na hi me balasaṃkhyayā /
MPur, 133, 49.1 mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet /
MPur, 137, 16.1 ko'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm /
MPur, 145, 111.1 tathā vidvānmadhucchandā ṛṣiścānyo'ghamarṣaṇaḥ /
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 167, 5.2 yaścānyaḥ puruṣākhyaḥ syātsa eṣa puruṣottamaḥ //
MPur, 167, 45.1 kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ /
MPur, 167, 49.2 tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati //
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Nyāyabindu
NyāBi, 2, 9.0 tato 'nyas tadviruddhas tadabhāvaś ceti //
Nāradasmṛti
NāSmṛ, 1, 1, 20.1 eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam /
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 111.2 ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam //
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 3, 8.1 ṛtvijāṃ vyasane 'py evam anyas tat karma nistaret /
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 16.2 patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu //
NāSmṛ, 2, 12, 74.2 śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate //
NāSmṛ, 2, 12, 97.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
NāSmṛ, 2, 19, 63.2 dvyavaro 'ṣṭāparaś cānyas tryavaro dvādaśottaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 2.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 1.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 5, 24, 14.1 oṃkāra eva dhyeyo nānya ityarthaḥ /
PABh zu PāśupSūtra, 5, 27, 2.0 na amī ityanyo bhagavān //
PABh zu PāśupSūtra, 5, 34, 25.0 tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati //
PABh zu PāśupSūtra, 5, 34, 35.0 tathā 'nyaḥ katham //
PABh zu PāśupSūtra, 5, 34, 39.0 ayaṃ tv anyaḥ kaṣṭo viṣayadoṣaḥ //
PABh zu PāśupSūtra, 5, 34, 51.0 tathā anyaḥ katham //
PABh zu PāśupSūtra, 5, 34, 54.0 ayaṃ tv anyaḥ kaṣṭataro viṣayāṇāṃ doṣaḥ //
PABh zu PāśupSūtra, 5, 34, 64.0 tathānyaḥ katham iti //
PABh zu PāśupSūtra, 5, 34, 79.0 tathānyaḥ katham iti //
PABh zu PāśupSūtra, 5, 34, 83.0 ayaṃ tv anyaḥ kaṣṭatamo viṣayāṇāṃ doṣaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
Saṃvitsiddhi
SaṃSi, 1, 106.1 abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate /
SaṃSi, 1, 127.2 prapañcaṃ sādhayatyanyaḥ kathaṃ pratyucyate tvayā //
SaṃSi, 1, 198.1 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet /
Suśrutasaṃhitā
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Su, Cik., 37, 65.2 tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati //
Su, Cik., 37, 99.2 snehabastāvanāyāte nānyaḥ sneho vidhīyate //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 1, 21.1 vepathurjāyate tasya trastaścānyo 'nyamīkṣate /
Su, Utt., 1, 16.2 śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 22, 13.1 sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 39, 11.1 ṛte devamanuṣyebhyo nānyo viṣahate tu tam /
Su, Utt., 40, 7.1 ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ /
Su, Utt., 40, 23.2 visūcikānimittastu cānyo 'jīrṇanimittajaḥ /
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 14.2, 1.6 anye tantavo 'nyaḥ paṭo na /
SKBh zu SāṃKār, 18.2, 1.12 anyo rājaso duḥkhī /
SKBh zu SāṃKār, 18.2, 1.13 anyas tāmaso mohavān /
SKBh zu SāṃKār, 19.2, 1.9 triguṇebhyaḥ kevalo 'nyaḥ /
SKBh zu SāṃKār, 28.2, 1.2 yathā bhikṣāmātraṃ labhyate nānyo viśeṣa iti /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.25 apaghātakaś ca hetuḥ śāstravyutpādyo nānya ityāśayaḥ /
STKau zu SāṃKār, 5.2, 3.65 na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
Sūryasiddhānta
SūrSiddh, 1, 10.1 lokānām antakṛt kālaḥ kālo 'nyaḥ kalanātmakaḥ /
Tantrākhyāyikā
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
TAkhy, 2, 164.1 na kaścid anyaḥ prativacanam api dadāti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
Viṃśatikākārikā
ViṃKār, 1, 14.2 chāyāvṛtī kathaṃ vā anyo na piṇḍaś cen na tasya te //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 kiṃ khalu paramāṇubhyo'nyaḥ piṇḍa iṣyate yasya te syātām //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
Viṣṇupurāṇa
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 5, 12.1 tam apy asādhakaṃ matvā dhyāyato 'nyas tato 'bhavat /
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 1, 17, 23.2 parameśvarasaṃjño 'jña kim anyo mayy avasthite /
ViPur, 1, 22, 27.2 kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
ViPur, 1, 22, 46.2 vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ //
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 4, 51.1 divāvṛt pañcamaś cātra tathānyaḥ puṇḍarīkavān /
ViPur, 2, 8, 83.2 hiraṇyaromā caivānyaścaturthaḥ ketumān api //
ViPur, 2, 10, 11.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
ViPur, 2, 13, 86.1 yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama /
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 3, 2, 35.2 tapodhṛtirdyutiścānyaḥ saptamastu tapodhanaḥ //
ViPur, 3, 2, 40.2 dhṛtimānavyayaścānyaḥ saptamaḥ sutapā muniḥ /
ViPur, 3, 2, 44.2 yuktastathā jitaścānyo manuputrānataḥ śṛṇu //
ViPur, 3, 4, 5.2 ko 'nyo hi bhuvi maitreya mahābhāratakṛdbhavet //
ViPur, 3, 6, 10.2 śaulkāyaniḥ pippalādastathānyo munisattama //
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 80.1 drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ /
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 8, 17.2 alarkādaparo nānyo bubhuje medinīṃ yuvā //
ViPur, 4, 11, 24.1 eṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ //
ViPur, 4, 13, 85.1 kim utāhaṃ tadanyaḥ śaraṇam abhilaṣyatām ityuktaḥ śatadhanur āha //
ViPur, 4, 14, 6.1 śvaphalkasyānyaḥ kanīyāṃś citrako nāma bhrātā //
ViPur, 4, 19, 33.1 ajamīḍhasyānyaḥ putro bṛhadiṣuḥ //
ViPur, 4, 19, 74.1 ajamīḍhasyānyo ṛkṣanāmā putro 'bhavat //
ViPur, 4, 19, 83.1 bṛhadrathāccānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā //
ViPur, 4, 20, 6.1 tataś ca ṛkṣo 'nyo 'bhavat //
ViPur, 5, 4, 15.3 ko 'pyanya eva nāśāya bālo mama samudgataḥ //
ViPur, 5, 7, 52.2 sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 24.2 bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 80.1 na cānyo 'pi satkarmanirataḥ //
ViSmṛ, 51, 75.2 anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 3, 35.1, 2.1 tasmāc ca sattvāt pariṇāmino 'tyantavidharmā śuddho 'nyaścitimātrarūpaḥ puruṣaḥ //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet //
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
Śatakatraya
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 2, 41.2 nānyan manohāri nitambinībhyo duḥkhaikahetur na ca kaścid anyaḥ //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 16.2 tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana //
Aṣṭāvakragīta, 18, 90.2 bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 76.2 raktacitras tathānyas tu mahāṅgaḥ kālamūlakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 24, 30.2 na madbhāgavatānāṃ ca preyānanyo 'sti karhicit //
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 11, 8, 15.2 bhuṅkte tad api tac cānyo madhuhevārthavin madhu //
BhāgPur, 11, 8, 25.2 apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ //
BhāgPur, 11, 8, 41.2 grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ //
BhāgPur, 11, 10, 8.2 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ //
BhāgPur, 11, 11, 6.2 ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān //
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 19, 24.2 mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate //
BhāgPur, 11, 20, 6.3 jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit //
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //
Bhāratamañjarī
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
BhāMañj, 1, 316.2 ko yāti yācakādanyo dainyād vibhraṣṭamānitām //
BhāMañj, 1, 633.2 tamāha tvatsamaḥ śiṣyo nānyo mama bhaviṣyati //
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 13, 1202.1 ityevaṃ nāradādanyo na dadarśa tamīśvaram /
BhāMañj, 13, 1220.1 jāyeta mādṛśaḥ ko 'nyaḥ sadṛśo mama duṣkṛtī /
BhāMañj, 13, 1798.2 aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ //
BhāMañj, 17, 23.2 dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 26.1 khadiraḥ śvetasāro'nyaḥ somavalkaḥ pathidrumaḥ /
DhanvNigh, 1, 34.1 nepālaḥ kathitaścānyo jātibhedo jvarāntakaḥ /
DhanvNigh, 1, 40.2 nādeyaḥ piṇḍamusto'nyo nāgaraḥ parikīrtitaḥ //
DhanvNigh, 2, 20.1 kṣāro'nyaḥ svarjikākṣāraḥ svarjikātha suvarcikā /
DhanvNigh, Candanādivarga, 65.1 damano'nyo damaḥ śāntaḥ ṛṣir damavaśānvitaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 47, 23.1 vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ /
GarPur, 1, 47, 29.1 guvāvṛkṣas tathānyaśca vṛttāḥ kailāsasambhavāḥ /
GarPur, 1, 56, 14.1 divāvṛtpañcamaścānyo dundubhiḥ puṇḍarīkavān /
GarPur, 1, 58, 14.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 82, 7.1 janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
GarPur, 1, 83, 61.1 ātmajo vā tathānyo vā gayākūpe yadā tadā /
GarPur, 1, 87, 52.2 tapodhṛtirdyutiścānyaḥ saptamaśca tapodhanāḥ //
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 89, 47.1 sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ /
GarPur, 1, 89, 47.1 sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ /
GarPur, 1, 107, 30.1 pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate /
GarPur, 1, 114, 10.1 ekaḥ vai sevate nityam anyaś cetapi rocate /
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
GarPur, 1, 139, 38.1 mahābhojo vṛṣṇidivyāvanyo devāvṛdho 'bhavat /
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
GarPur, 1, 145, 6.1 anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
GarPur, 1, 147, 37.1 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt /
GarPur, 1, 167, 47.2 prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam //
Gītagovinda
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
Hitopadeśa
Hitop, 1, 67.3 ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate //
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 2, 27.3 duḥkhīyati sukhahetoḥ ko mūḍhaḥ sevakād anyaḥ //
Hitop, 3, 85.1 baleṣu pramukho hastī na tathānyo mahīpateḥ /
Hitop, 4, 135.2 upahārād ṛte tasmāt saṃdhir anyo na vidyate //
Kathāsaritsāgara
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 4, 2, 35.1 dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 5, 1, 143.2 hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ //
KSS, 5, 2, 113.2 tatropetya jano 'pyanyo yayau tatsamaduḥkhatām //
KSS, 5, 2, 176.2 tasmād eṣa yataḥ prāptastatraivānyo gaveṣyatām //
KSS, 5, 2, 191.1 tacchrutvā sāpyavādīt tam astyanyo nūpuro mama /
KSS, 5, 3, 282.1 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī /
KSS, 6, 1, 21.2 anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ //
KSS, 6, 1, 21.2 anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ //
KSS, 6, 1, 63.2 karotyavinayaṃ cānyo devabhūmau praviśya yat //
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 59.2 na pumān keśavād anyaḥ sarvapāpacikitsakaḥ //
KAM, 1, 90.2 nānyo dhartā jagannāthaṃ muktvā nārāyaṇaṃ param //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 99.1 anyo rakto vṛttaphalo vaśiraḥ kapipippalī /
MPālNigh, Abhayādivarga, 135.2 naipālaḥ kathitaścānyo jātibhedo jvarāntakṛt //
MPālNigh, Abhayādivarga, 210.1 piṇḍamustaṃ viṣadhvaṃsī nāgaro 'nyaḥ prakīrtitaḥ /
MPālNigh, Abhayādivarga, 251.2 anyo ghanatvak śabaraḥ śvetalodhro 'kṣibheṣajam //
Mahācīnatantra
Mahācīnatantra, 7, 6.2 nānyo 'sti tasmād asmākam tataḥ śrīmadhusūdanāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 7.1 sā parasyāpi dhūmo'nyo girau māhānasādyataḥ /
MṛgT, Vidyāpāda, 12, 2.1 taijaso vaikṛto yo'nyo bhūtādiriti saṃsmṛtaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.2 indrādiśabdānāṃ nānyo vācyo 'rtho vidyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 9.0 dharmāstikāyaḥ pudgalāstikāyād anyo 'bhyudayahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 1.0 kartṛkāryayoḥ paro'nyaḥ prastutābhidhānaḥ kṣetrajño yaś cātmetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 2.0 kala kṣepa iti protsāraṇārthavṛttiranyo dhātuḥ //
Narmamālā
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 107.1 ṭaṅko nīlakapittho'nyo rājaputro nṛpātmajaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 114.2 kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo vā kulavṛddhaḥ //
Rasahṛdayatantra
RHT, 1, 3.2 amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RHT, 1, 4.2 tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ //
RHT, 4, 3.1 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
Rasamañjarī
RMañj, 6, 27.2 ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //
Rasaratnasamuccaya
RRS, 1, 34.2 amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RRS, 2, 59.2 mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //
RRS, 2, 102.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
RRS, 3, 159.3 gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 7.2 dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
Rasendracintāmaṇi
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 5.2 nirudgārāśmajaś caikastadanyo lohasambhavaḥ //
RCūM, 10, 55.2 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RCūM, 10, 95.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //
Rasendrasārasaṃgraha
RSS, 1, 6.2 baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 324.2, 4.0 sa rasakarmaṇi upayujyate nānya iti //
Rasārṇava
RArṇ, 6, 127.2 mayūravālasadṛśaś cānyo marakataprabhaḥ //
RArṇ, 15, 183.1 nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Pipp., 46.2 citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ //
RājNigh, Pipp., 58.1 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Śat., 138.1 pīto 'nyaḥ svarṇabhṛṅgāro harivāso haripriyaḥ /
RājNigh, Śat., 139.1 nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ /
RājNigh, Mūl., 37.1 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
RājNigh, Mūl., 52.1 rasono 'nyo mahākando gṛjano dīrghapattrakaḥ /
RājNigh, Mūl., 56.2 śvetakandaś ca tatraiko hāridro 'nya iti dvidhā //
RājNigh, Mūl., 58.1 anyo rājapalāṇḍuḥ syāt yavaneṣṭo nṛpāhvayaḥ /
RājNigh, Mūl., 71.1 anyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ /
RājNigh, Mūl., 78.2 sarpākhyo vanavāsī viṣakando nīlakando 'nyaḥ //
RājNigh, Śālm., 24.1 khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ /
RājNigh, Śālm., 39.1 jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ /
RājNigh, Śālm., 69.1 vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān /
RājNigh, Śālm., 69.2 snigdhapiṇḍītakaś cānyaḥ sthūlavṛkṣaphalas tathā //
RājNigh, Śālm., 82.1 sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ /
RājNigh, Śālm., 90.1 anyo 'śirī miśir gaṇḍā aśvālo nīrajaḥ śaraḥ /
RājNigh, Śālm., 93.1 kuśo 'nyaḥ śarapattraś ca haridgarbhaḥ pṛthucchadaḥ /
RājNigh, Śālm., 104.1 anyo mahānalo vanyo devanalo nalottamaḥ /
RājNigh, Śālm., 122.1 sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā /
RājNigh, Śālm., 142.2 tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ //
RājNigh, Prabh, 13.1 kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā /
RājNigh, Prabh, 27.1 śyonākaḥ pṛthuśimbo 'nyo bhallako dīrghavṛntakaḥ /
RājNigh, Prabh, 44.1 āragvadho 'nyo manthāno rocanaś caturaṅgulaḥ /
RājNigh, Prabh, 63.1 anyo ghṛtakarañjaḥ syāt prakīryo ghṛtaparṇakaḥ /
RājNigh, Prabh, 65.1 jñeyo mahākarañjo 'nyaḥ ṣaḍgrantho hasticāriṇī /
RājNigh, Prabh, 69.1 anyo gucchakarañjaḥ snigdhadalo gucchapucchako nandī /
RājNigh, Prabh, 71.1 rīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ /
RājNigh, Kar., 14.1 raktakaravīrako 'nyo raktaprasavo gaṇeśakusumaś ca /
RājNigh, Kar., 16.1 pītakaravīrako 'nyaḥ pītaprasavaḥ sugandhikusumaś ca /
RājNigh, Kar., 21.1 rājadhattūrakaś cānyo rājadhūrto mahāśaṭhaḥ /
RājNigh, Kar., 33.1 śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ /
RājNigh, Kar., 61.1 kṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ /
RājNigh, Kar., 147.1 anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ /
RājNigh, Āmr, 16.1 rājāmro 'nyo rājaphalaḥ smarāmraḥ kokilotsavaḥ /
RājNigh, Āmr, 17.1 anyo mahārājacūto mahārājāmrakas tathā /
RājNigh, Āmr, 52.1 madhunārikelako 'nyo mādhvīkaphalaś ca madhuphalo 'sitajaphalaḥ /
RājNigh, Āmr, 79.1 tinduko 'nyaḥ kākapīluḥ kākāṇḍaḥ kākatindukaḥ /
RājNigh, Āmr, 85.1 anyaś caiva bṛhatpīlur mahāpīlur mahāphalaḥ /
RājNigh, Āmr, 93.1 anyo jalamadhūko maṅgalyo dīrghapattrako madhupuṣpaḥ /
RājNigh, Āmr, 151.1 vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ /
RājNigh, Āmr, 177.1 anyo madhujambīro madhujambho madhurajambhalaś caiva /
RājNigh, Āmr, 202.1 bhūkarbudārakaś cānyaḥ kṣudraśleṣmātakas tathā /
RājNigh, 12, 107.1 gugguluś ca tṛtīyo 'nyo bhūmijo daityamedajaḥ /
RājNigh, 12, 121.1 nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ /
RājNigh, Pānīyādivarga, 87.1 anyaḥ karaṅkaśāliḥ syādikṣuvāṭīkṣuvāṭikā /
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
RājNigh, Śālyādivarga, 68.1 snigdho'nyo laghugodhūmo gurur vṛṣyaḥ kaphāpahaḥ /
RājNigh, Śālyādivarga, 76.0 śāradas tu harinmudgo dhūsaro 'nyaśca śāradaḥ //
RājNigh, Śālyādivarga, 109.0 so 'nyaśca kaṭuniṣpāvaḥ kharvuro nadījastathā //
RājNigh, Siṃhādivarga, 12.1 anyo lomaśamārjāraḥ pūtiko mārajātakaḥ /
RājNigh, Siṃhādivarga, 34.1 anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ /
RājNigh, Siṃhādivarga, 49.2 anyaśca bhāraśṛṅgaḥ syāt mahāśṛṅgo vanapriyaḥ //
RājNigh, Siṃhādivarga, 55.0 śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ //
RājNigh, Siṃhādivarga, 69.1 anyo mahāmūṣakaḥ syānmūṣī vighneśavāhanaḥ /
RājNigh, Siṃhādivarga, 89.2 tadbhedo makarākhyo 'nyo mātaṃgamakaro 'paraḥ //
RājNigh, Siṃhādivarga, 90.1 cilicimastimiś caiva tathānyaś ca timiṅgilaḥ /
RājNigh, Siṃhādivarga, 96.1 pīto'nyo rājamaṇḍūko mahāmaṇḍūka ityapi /
RājNigh, Siṃhādivarga, 127.0 jalakukkuṭakaścānyo jalaśāyī jalasthitaḥ //
RājNigh, Siṃhādivarga, 147.0 anyo rājaśukaḥ prājñaḥ śatapattro nṛpapriyaḥ //
RājNigh, Siṃhādivarga, 162.1 dhūsaro 'nyo 'tisūkṣmaḥ syāt caṭako dhānyabhakṣakaḥ /
RājNigh, Siṃhādivarga, 165.0 kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ //
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
RājNigh, Ekārthādivarga, Ekārthavarga, 18.2 balabhadraḥ kadambo'nyaḥ śākhoṭe bhūtavṛkṣakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
Skandapurāṇa
SkPur, 5, 24.2 amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
SkPur, 5, 26.1 ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate /
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Tantrasāra
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
TantraS, 11, 10.0 asadgurus tu anyaḥ sarva eva //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
Tantrāloka
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 3, 36.2 sparśo 'nyo 'pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
TĀ, 3, 134.2 makārādanya evāyaṃ tacchāyāmātradhṛdyathā //
TĀ, 3, 135.2 ikāra eva rephāṃśacchāyayānyo yathā svaraḥ //
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 4, 111.1 vinaiva tanmukho 'nyo vā svātantryāttadvikalpanam /
TĀ, 6, 38.1 tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate /
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 16, 209.2 māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ //
TĀ, 16, 210.2 bāḍhameko hi pāśātmā śabdo 'nyaśca śivātmakaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
Ānandakanda
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 12, 11.1 ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye /
ĀK, 1, 24, 170.2 nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ //
ĀK, 2, 1, 207.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //
ĀK, 2, 8, 199.1 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ /
ĀK, 2, 10, 59.2 pīto'nyaḥ svarṇabhṛṅgāro harivāso harapriyaḥ //
Āryāsaptaśatī
Āsapt, 2, 606.2 tasyāḥ surataṃ surataṃ prājāpatyakratur ato 'nyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi vā samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.1 vakṣyati hi viṣamajvara evānyaścaturthakaviparyayaḥ /
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 6.0 anyas tu śakticakreṇa paratantrīkṛtatvataḥ //
Śukasaptati
Śusa, 19, 2.5 tatraiva cānyo vaṇik /
Śusa, 25, 2.3 tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 10.2 taddhemakiṭṭasadṛśaṃ tadanyastīkṣṇamāraṇe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
Bhāvaprakāśa
BhPr, 6, 2, 156.2 kirātako'nyo naipālaḥ so 'rdhatikto jvarāntakaḥ //
BhPr, 6, 8, 94.2 ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //
BhPr, 7, 3, 95.0 satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //
Caurapañcaśikā
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
Dhanurveda
DhanV, 1, 2.1 vinā śastradharaṃ nānyo dhanurvvedasya pāragaḥ /
Gheraṇḍasaṃhitā
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 16.3 na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame //
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
Haribhaktivilāsa
HBhVil, 1, 74.1 tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ /
HBhVil, 3, 258.2 yadyapy anyo 'nyamilite pṛthag jñeye tathāpy amū //
HBhVil, 3, 321.2 yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate //
Haṃsadūta
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 21.2 anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ //
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 60.2 jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ //
Janmamaraṇavicāra
JanMVic, 1, 179.2 teṣām uddharaṇopāyo nānyo 'sti varavarṇini //
Kaiyadevanighaṇṭu
KaiNigh, 2, 147.2 nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ //
KaiNigh, 2, 148.2 anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //
KaiNigh, 2, 148.2 anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 21.3 datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 4, 30.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
ParDhSmṛti, 5, 23.1 dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 147.2 anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum //
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 168.1 syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.2 dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.1 tataścānyo mahāśailo dṛśyate bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 26, 14.2 sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana //
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 78.3 ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava //
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 47, 10.2 sa trātā sarvajagatāṃ nānyo vidyeta kutracit //
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 91.2 janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 120, 5.2 dānavānāṃ vināśāya nānyo hetuḥ kadācana //
SkPur (Rkh), Revākhaṇḍa, 122, 4.2 nikhilaṃ jñātum icchāmi nānyo vettā matirmama //
SkPur (Rkh), Revākhaṇḍa, 125, 16.2 hetureko jagannātho nānyo vidyeta bhāskarāt //
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
SkPur (Rkh), Revākhaṇḍa, 155, 23.3 śuklatīrthasya yo vettā nānyo vettā hi kaścana //
SkPur (Rkh), Revākhaṇḍa, 155, 60.2 tatrānyaśca kaliḥ kālaścitragupto mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 72.1 dṛṣṭaścānyo mahājvālastatraiva viṣabhojanaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 25.1 evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan /
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
Yogaratnākara
YRā, Dh., 223.2 amarīkaroti hi mṛtaṃ ko'nyaḥ karuṇākaraḥ sūtāt //
YRā, Dh., 367.1 gauripāṣāṇakaścānyo vikaṭo raktacūrṇakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 1.0 codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ //