Occurrences

Vaikhānasaśrautasūtra
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Tantrāloka
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 8.0 pālāśo nirūḍhapaśubandhasyāto 'nye saumyādhvarasya //
Mahābhārata
MBh, 6, 13, 43.1 sūryastvaṣṭau sahasrāṇi dve cānye kurunandana /
Matsyapurāṇa
MPur, 142, 25.1 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
Tantrāloka
TĀ, 16, 235.1 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
TĀ, 16, 235.2 dvādaśāṅgulamanyacca dve 'nye pañcāṅgule pṛthak //
TĀ, 16, 236.1 padadvayaṃ catuṣparva tathānye dve dviparvaṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /