Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 72.1 na putramaraṇaṃ kecid drakṣyanti puruṣāḥ kvacit /
Rām, Bā, 6, 8.1 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit /
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 42, 14.1 kvacid drutataraṃ yāti kuṭilaṃ kvacid āyatam /
Rām, Bā, 42, 14.1 kvacid drutataraṃ yāti kuṭilaṃ kvacid āyatam /
Rām, Bā, 42, 14.2 vinataṃ kvacid uddhūtaṃ kvacid yāti śanaiḥ śanaiḥ //
Rām, Bā, 42, 14.2 vinataṃ kvacid uddhūtaṃ kvacid yāti śanaiḥ śanaiḥ //
Rām, Bā, 42, 15.1 salilenaiva salilaṃ kvacid abhyāhataṃ punaḥ /
Rām, Ay, 37, 15.1 sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ /
Rām, Ay, 74, 7.2 kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit //
Rām, Ay, 74, 7.2 kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit //
Rām, Ay, 88, 13.1 jalaprapātair udbhedair nisyandaiś ca kvacit kvacit /
Rām, Ay, 88, 13.1 jalaprapātair udbhedair nisyandaiś ca kvacit kvacit /
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Ār, 10, 23.2 kvacit paridaśān māsān ekaṃ saṃvatsaraṃ kvacit //
Rām, Ār, 10, 23.2 kvacit paridaśān māsān ekaṃ saṃvatsaraṃ kvacit //
Rām, Ār, 10, 24.1 kvacic ca caturo māsān pañcaṣaṭ cāparān kvacit /
Rām, Ār, 10, 24.1 kvacic ca caturo māsān pañcaṣaṭ cāparān kvacit /
Rām, Ār, 10, 24.2 aparatrādhikān māsān adhyardham adhikaṃ kvacit //
Rām, Ār, 22, 23.1 na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 58, 33.1 kvacid udbhramate vegāt kvacid vibhramate balāt /
Rām, Ār, 58, 33.1 kvacid udbhramate vegāt kvacid vibhramate balāt /
Rām, Ār, 58, 33.2 kvacin matta ivābhāti kāntānveṣaṇatatparaḥ //
Rām, Ār, 59, 15.2 vitrāsayitukāmā vā līnā syāt kānane kvacit /
Rām, Ki, 27, 14.1 kvacid bāṣpābhisaṃruddhān varṣāgamasamutsukān /
Rām, Ki, 27, 17.1 kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti /
Rām, Ki, 27, 17.1 kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti /
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Ki, 60, 6.1 kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva /
Rām, Ki, 63, 6.2 kvacit parvatamātraiśca jalarāśibhir āvṛtam //
Rām, Su, 2, 41.1 na hi śakyaṃ kvacit sthātum avijñātena rākṣasaiḥ /
Rām, Su, 9, 23.1 kvacid ardhāvaśeṣāṇi kvacit pītāni sarvaśaḥ /
Rām, Su, 9, 23.1 kvacid ardhāvaśeṣāṇi kvacit pītāni sarvaśaḥ /
Rām, Su, 9, 23.2 kvacin naiva prapītāni pānāni sa dadarśa ha //
Rām, Su, 9, 24.1 kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ /
Rām, Su, 9, 24.1 kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ /
Rām, Su, 9, 24.2 kvacid annāvaśeṣāṇi paśyan vai vicacāra ha //
Rām, Su, 9, 25.1 kvacit prabhinnaiḥ karakaiḥ kvacid āloḍitair ghaṭaiḥ /
Rām, Su, 9, 25.1 kvacit prabhinnaiḥ karakaiḥ kvacid āloḍitair ghaṭaiḥ /
Rām, Su, 9, 25.2 kvacit saṃpṛktamālyāni jalāni ca phalāni ca //
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Yu, 10, 6.1 śrūyante hastibhir gītāḥ ślokāḥ padmavane kvacit /
Rām, Yu, 61, 18.2 hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kvacit //
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Utt, 19, 15.1 tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit /
Rām, Utt, 20, 8.1 kvacid vāditranṛttāni sevyante muditair janaiḥ /
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 68, 8.1 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kvacit /
Rām, Utt, 99, 5.1 avyāharan kvacit kiṃcinniśceṣṭo niḥsukhaḥ pathi /