Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 23.2 tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit //
KātySmṛ, 1, 114.2 niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit //
KātySmṛ, 1, 306.1 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 310.1 datte vṛtte 'thavā dravye kvacillikhitapūrvake /
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 389.1 arthasyopari vaktavyaṃ tayor api vinā kvacit /
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 497.1 na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 552.1 nāprāptavyavahāreṇa pitary uparate kvacit /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 561.1 prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
KātySmṛ, 1, 695.1 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 747.1 eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
KātySmṛ, 1, 770.1 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
KātySmṛ, 1, 877.1 nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /