Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 1214.2 kvacinmadhukarāpātakṛtasītkāravibhramam //
BhāMañj, 1, 1215.1 kvacidbālānilāloladugūlacalanākulam /
BhāMañj, 1, 1354.2 kvacidviracitotkārāḥ kvacidvallīvilāsinaḥ //
BhāMañj, 1, 1354.2 kvacidviracitotkārāḥ kvacidvallīvilāsinaḥ //
BhāMañj, 1, 1355.1 śikhitāṃ kvacidājagmurvibhaṅgāḥ pāvakārciṣām /
BhāMañj, 5, 71.2 na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ //
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
BhāMañj, 7, 93.2 janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit //
BhāMañj, 13, 110.1 śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit /
BhāMañj, 13, 329.2 vadānyasyānṛśaṃsasya kvaciddharmo na lupyate //
BhāMañj, 13, 574.1 tūlavatsahasā kṣipraṃ jvaledavasare kvacit /
BhāMañj, 13, 644.2 nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit //
BhāMañj, 13, 752.1 bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit /
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti vā kvacit //
BhāMañj, 13, 1162.2 īhamānāśca dakṣāśca na kvaciddhanabhāginaḥ //
BhāMañj, 13, 1166.2 śocantyanyatra vidhavā gatabhāryāstathā kvacit //
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1460.2 akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit //
BhāMañj, 13, 1635.1 tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit /
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 15, 45.1 dṛśyaḥ kvacidadṛśyaśca vidurastamanādarāt /