Occurrences

Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Yogasūtra
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Yogasūtrabhāṣya
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Tantrasāra
Āyurvedadīpikā
Bhāvaprakāśa

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 12.0 atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ //
Carakasaṃhitā
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Mahābhārata
MBh, 3, 215, 12.1 anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ /
Nyāyasūtra
NyāSū, 3, 2, 9.0 sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //
NyāSū, 3, 2, 9.0 sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //
Yogasūtra
YS, 3, 15.1 kramānyatvaṃ pariṇāmānyatve hetuḥ //
YS, 3, 15.1 kramānyatvaṃ pariṇāmānyatve hetuḥ //
Kāvyālaṃkāra
KāvyAl, 4, 5.2 buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam //
Laṅkāvatārasūtra
LAS, 2, 153.4 te ekatvānyatvanāstyastitvagrāhe prapatanti /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.10 evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa /
LAS, 2, 154.18 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
Liṅgapurāṇa
LiPur, 1, 10, 29.1 cetanācetanānyatvavijñānaṃ jñānamucyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 22.1, 6.0 sambhāvanānyatvāc cāpunaruktāḥ sarvanamaskārā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 23, 24.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 24, 12.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaḥśadaḥ //
PABh zu PāśupSūtra, 2, 25, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 26, 9.0 sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 27, 8.0 sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 11, 10.0 saṃśayānyatvāc cāpunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 9.0 kriyānyatvāc cāpunarukto'yaṃ vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 26, 15.0 rūpanirdeśārthānyatvāc ca punaruktāpunaruktābhyāṃ śabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 4, 2, 6.0 ucyate 'rthānyatvād apunaruktam //
PABh zu PāśupSūtra, 4, 14, 5.0 saṃśayānyatvāc cāpunaruktaś cariśabdo draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 8.1 dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 12.3 viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 8.2 vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Rasārṇava
RArṇ, 15, 206.3 varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 27.1 svātmānyonyāveśāt śāntānyatve dvayor dvayātmatvāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 27.1 karmānyatvaṃ guṇaiḥ sāmyaṃ dṛṣṭamāśrayabhedataḥ /