Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 27.2 cikitsitasya nirdiṣṭaṃ pratyekaṃ taccaturguṇam //
AHS, Cikitsitasthāna, 1, 111.1 caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet /
AHS, Cikitsitasthāna, 3, 103.1 pālikāni pacet teṣāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 5, 21.1 pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 15, 7.1 caturguṇe jale mūtre dviguṇe citrakāt pale /
AHS, Cikitsitasthāna, 15, 16.2 trivṛdviśāle dviguṇe sātalā ca caturguṇā //
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Kalpasiddhisthāna, 4, 61.1 piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe /
AHS, Kalpasiddhisthāna, 6, 15.1 snehapāke tvamānoktau caturguṇavivardhitam /
AHS, Kalpasiddhisthāna, 6, 22.2 droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam //
AHS, Utt., 1, 44.2 aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam //
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 5, 11.2 surāhvaṃ tryūṣaṇaṃ sarpir gomūtre taiścaturguṇe //
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 6, 32.2 rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam //
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 14, 28.1 vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe /
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 18, 28.1 bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam /
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 34, 42.2 kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ //
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 39, 25.2 pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām //
AHS, Utt., 40, 17.1 ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet /