Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 7, 3.1 vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, Ras.kh., 2, 26.1 cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam /
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, V.kh., 7, 59.1 tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /
RRĀ, V.kh., 8, 72.2 tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 113.2 tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //
RRĀ, V.kh., 9, 98.2 caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 28.1 cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /
RRĀ, V.kh., 10, 36.1 rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
RRĀ, V.kh., 10, 40.1 raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /
RRĀ, V.kh., 14, 9.2 caturguṇena vastreṇa kṣālayennirmalo bhavet //
RRĀ, V.kh., 14, 44.2 cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //
RRĀ, V.kh., 15, 39.2 gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //
RRĀ, V.kh., 15, 67.2 etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //
RRĀ, V.kh., 15, 91.1 yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /
RRĀ, V.kh., 15, 120.2 evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //
RRĀ, V.kh., 16, 35.1 caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
RRĀ, V.kh., 16, 62.1 pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /
RRĀ, V.kh., 18, 74.2 triguṇe'yutavedhī syāllakṣavedhī caturguṇe //
RRĀ, V.kh., 18, 83.2 kuryāt caturguṇā yāvat tārabījena sārayet //
RRĀ, V.kh., 18, 90.2 bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //
RRĀ, V.kh., 18, 93.1 pūrvavatkramayogena jārye tasmin caturguṇam /
RRĀ, V.kh., 18, 109.2 yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //
RRĀ, V.kh., 18, 119.1 caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /