Occurrences

Vaitānasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vaitānasūtra
VaitS, 7, 2, 10.2 caturguṇāḥ sarvamedhe //
Vasiṣṭhadharmasūtra
VasDhS, 6, 19.2 triguṇaṃ vānaprasthānāṃ yatīnāṃ taccaturguṇam iti //
Arthaśāstra
ArthaŚ, 2, 3, 13.1 antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet //
ArthaŚ, 2, 8, 13.1 tatra hīnacaturguṇo daṇḍaḥ //
ArthaŚ, 2, 13, 6.1 tad yenāprāptakaṃ taccaturguṇena sīsena śodhayet //
ArthaŚ, 2, 15, 34.1 kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 14, 1, 8.1 kalāmātraṃ puruṣāṇām dviguṇaṃ kharāśvānām caturguṇaṃ hastyuṣṭrāṇām //
ArthaŚ, 14, 4, 10.1 manuṣyāṇām akṣamātram gavāśvānāṃ dviguṇam caturguṇaṃ hastyuṣṭrāṇām //
Carakasaṃhitā
Ca, Sū., 9, 27.2 bhiṣagjitaṃ catuṣpādaṃ pādaḥ pādaścaturguṇāḥ /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 3, 238.1 caturguṇenāmbhasā vā śṛtaṃ jvaraharaṃ payaḥ /
Ca, Cik., 4, 95.2 piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ //
Ca, Cik., 5, 74.3 dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam //
Ca, Cik., 5, 149.3 jale caturguṇe paktvā caturbhāgasthitaṃ rasam //
Ca, Cik., 1, 4, 17.2 eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam //
Ca, Cik., 2, 3, 14.1 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe /
Mahābhārata
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 12, 290, 15.2 buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat //
MBh, 12, 291, 14.1 yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam /
MBh, 13, 24, 41.3 caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ //
MBh, 14, 49, 38.2 triguṇaṃ jyotir ityāhur āpaścāpi caturguṇāḥ //
Manusmṛti
ManuS, 5, 137.2 triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //
ManuS, 8, 120.2 bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam //
Rāmāyaṇa
Rām, Bā, 13, 41.2 daśakoṭiṃ suvarṇasya rajatasya caturguṇam //
Rām, Ay, 107, 18.2 prītir mama yaśaś caiva bhaved rājyāc caturguṇam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 17.2 triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 27.2 cikitsitasya nirdiṣṭaṃ pratyekaṃ taccaturguṇam //
AHS, Cikitsitasthāna, 1, 111.1 caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet /
AHS, Cikitsitasthāna, 3, 103.1 pālikāni pacet teṣāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 5, 21.1 pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 8, 78.1 sabilvair dadhni cāṅgerīsvarase ca caturguṇe /
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 15, 7.1 caturguṇe jale mūtre dviguṇe citrakāt pale /
AHS, Cikitsitasthāna, 15, 16.2 trivṛdviśāle dviguṇe sātalā ca caturguṇā //
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Kalpasiddhisthāna, 4, 61.1 piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe /
AHS, Kalpasiddhisthāna, 6, 15.1 snehapāke tvamānoktau caturguṇavivardhitam /
AHS, Kalpasiddhisthāna, 6, 22.2 droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam //
AHS, Utt., 1, 44.2 aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam //
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 5, 11.2 surāhvaṃ tryūṣaṇaṃ sarpir gomūtre taiścaturguṇe //
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 6, 32.2 rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam //
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 14, 28.1 vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe /
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 18, 28.1 bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam /
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 34, 42.2 kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ //
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 39, 25.2 pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām //
AHS, Utt., 40, 17.1 ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 76.2 balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām //
BKŚS, 15, 103.2 kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ //
BKŚS, 18, 170.1 tataḥ prakṣapitād dravyād upādāya caturguṇam /
BKŚS, 18, 236.1 svasmāt svasmāt tad ādāya pratijñātāc caturguṇam /
BKŚS, 20, 416.1 pattayaś ca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ /
Divyāvadāna
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Kāmasūtra
KāSū, 7, 1, 4.12 śatāvaryāḥ śvadaṃṣṭrāyāḥ śrīparṇīphalānāṃ ca kṣuṇṇānāṃ caturguṇe jale pāka ā prakṛtyavasthānāt /
Kātyāyanasmṛti
KātySmṛ, 1, 784.1 chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ /
Kūrmapurāṇa
KūPur, 1, 4, 31.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
KūPur, 2, 18, 114.1 bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
KūPur, 2, 18, 114.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
Liṅgapurāṇa
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 91.1 dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam /
NāSmṛ, 2, 1, 92.1 hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
NāSmṛ, 2, 11, 30.1 proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam /
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
Suśrutasaṃhitā
Su, Cik., 3, 59.2 caturguṇena payasā tattailaṃ vipacedbhiṣak //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 18.2 tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam //
Su, Cik., 9, 62.1 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam /
Su, Cik., 17, 12.1 gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 8.3 snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 37, 9.1 supiṣṭair dviguṇakṣīraṃ tailaṃ toyacaturguṇam /
Su, Cik., 37, 21.2 jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam //
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Ka., 5, 33.3 pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ //
Su, Utt., 17, 94.1 vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe /
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 42, 30.1 bījapūrarasopetaṃ sarpirdadhicaturguṇam /
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 51, 20.2 kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe //
Su, Utt., 51, 22.2 ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe //
Su, Utt., 55, 32.2 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ //
Su, Utt., 58, 33.2 ardhaprasthena toyasya pacet kṣīracaturguṇam //
Su, Utt., 58, 60.2 caturguṇena payasā guḍasya tulayā saha //
Su, Utt., 61, 24.1 caturguṇe gavāṃ mūtre tailābhyañjane hitam /
Su, Utt., 61, 32.2 siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam //
Su, Utt., 62, 25.2 caturguṇena dugdhena mahākalyāṇam ucyate //
Su, Utt., 62, 28.2 saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam //
Sūryasiddhānta
SūrSiddh, 1, 69.2 budhaśukrārkajāḥ pātair vikṣipyante caturguṇam //
Viṣṇupurāṇa
ViPur, 2, 7, 14.1 caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 6, 13.1 vastrasya caturguṇā //
ViSmṛ, 9, 14.1 kośavarjaṃ caturguṇe brāhmaṇasya //
ViSmṛ, 20, 9.1 caturguṇāni kṛtayugam //
ViSmṛ, 60, 26.2 triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam //
Yājñavalkyasmṛti
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
YāSmṛ, 2, 230.2 tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ //
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
Garuḍapurāṇa
GarPur, 1, 9, 2.2 nirvāṇadeśike rudra caturguṇamudāhṛtam //
GarPur, 1, 46, 27.2 ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam //
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 76.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
GarPur, 1, 109, 33.1 strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā /
GarPur, 1, 168, 50.2 kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam //
GarPur, 1, 168, 50.2 kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam //
Hitopadeśa
Hitop, 2, 119.13 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
Hitop, 4, 9.6 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
Kṛṣiparāśara
KṛṣiPar, 1, 85.1 vāhapīḍārjitaṃ śasyaṃ phalitaṃ ca caturguṇam /
KṛṣiPar, 1, 150.2 nāsālīḍhāṃ prakurvīta tadā śasyaṃ caturguṇam //
Mātṛkābhedatantra
MBhT, 1, 8.2 evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau //
MBhT, 9, 31.2 pūrvoktavidhinā mantrī caturguṇaṃ samācaret //
MBhT, 12, 16.1 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam /
MBhT, 12, 58.2 caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 25.1 pratyayāstadupādānāste 'ṣṭau nava caturguṇāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Rasahṛdayatantra
RHT, 3, 12.1 samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /
RHT, 6, 6.2 pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva //
RHT, 16, 3.2 dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //
Rasamañjarī
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
RMañj, 6, 206.2 samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //
RMañj, 6, 333.1 gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /
Rasaprakāśasudhākara
RPSudh, 1, 111.2 dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //
RPSudh, 1, 116.2 caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //
RPSudh, 4, 82.1 cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
Rasaratnasamuccaya
RRS, 3, 77.1 vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 11, 83.1 caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
RRS, 13, 25.1 tāre piṣṭaśilāṃ kṣiptvā haritālāccaturguṇām /
RRS, 16, 3.1 caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
RRS, 22, 6.1 etaccaturguṇaṃ sūtaṃ sūtāddviguṇagandhakam /
Rasaratnākara
RRĀ, R.kh., 7, 3.1 vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, Ras.kh., 2, 26.1 cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam /
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, V.kh., 7, 59.1 tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /
RRĀ, V.kh., 8, 72.2 tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 113.2 tathā mūṣakapāṣāṇaṃ pañcānāṃ ca caturguṇam //
RRĀ, V.kh., 9, 98.2 caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 10, 18.2 sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 28.1 cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /
RRĀ, V.kh., 10, 36.1 rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
RRĀ, V.kh., 10, 40.1 raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /
RRĀ, V.kh., 14, 9.2 caturguṇena vastreṇa kṣālayennirmalo bhavet //
RRĀ, V.kh., 14, 44.2 cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //
RRĀ, V.kh., 15, 39.2 gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //
RRĀ, V.kh., 15, 67.2 etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //
RRĀ, V.kh., 15, 91.1 yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /
RRĀ, V.kh., 15, 120.2 evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //
RRĀ, V.kh., 16, 35.1 caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
RRĀ, V.kh., 16, 62.1 pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /
RRĀ, V.kh., 18, 74.2 triguṇe'yutavedhī syāllakṣavedhī caturguṇe //
RRĀ, V.kh., 18, 83.2 kuryāt caturguṇā yāvat tārabījena sārayet //
RRĀ, V.kh., 18, 90.2 bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //
RRĀ, V.kh., 18, 93.1 pūrvavatkramayogena jārye tasmin caturguṇam /
RRĀ, V.kh., 18, 109.2 yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //
RRĀ, V.kh., 18, 119.1 caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
Rasendracintāmaṇi
RCint, 3, 14.1 rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
RCint, 3, 48.2 caturguṇe tatra jīrṇe valīpalitanāśanaḥ //
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
RCint, 3, 136.2 rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //
RCint, 8, 11.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
RCint, 8, 117.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
RCint, 8, 229.1 tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
Rasendracūḍāmaṇi
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 13, 10.1 triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 16, 24.1 vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /
RCūM, 16, 76.2 yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //
RCūM, 16, 83.1 dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
Rasendrasārasaṃgraha
RSS, 1, 172.1 vastre caturguṇe baddhvā dolāyaṃtre dinaṃ pacet /
Rasādhyāya
RAdhy, 1, 134.1 jīrṇe caturguṇe tasmin gatiśaktirvihanyate /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 7.0 caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti //
Rasārṇava
RArṇ, 8, 82.2 kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //
RArṇ, 11, 45.3 caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //
RArṇ, 11, 64.0 caturguṇena vastreṇa pīḍito nirmalaśca saḥ //
RArṇ, 11, 71.2 caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //
RArṇ, 11, 77.1 samajīrṇo bhaved bālo yauvanasthaścaturguṇam /
RArṇ, 11, 95.1 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /
RArṇ, 11, 124.1 evaṃ caturguṇe jīrṇe sūtako balavān bhavet /
RArṇ, 11, 156.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
RArṇ, 12, 296.2 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //
RArṇ, 15, 78.2 caturguṇena tenaiva sahasrāṃśena kāñcanam //
RArṇ, 17, 102.1 ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /
RArṇ, 18, 63.1 jīrṇe caturguṇe devi rasaḥ khecaratāṃ nayet /
RArṇ, 18, 146.3 atimārgasya dharmaiśca divasaistu caturguṇaiḥ //
Ratnadīpikā
Ratnadīpikā, 1, 30.2 caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
Tantrāloka
TĀ, 17, 118.2 tāmeva dviguṇīkuryāt padādhvani caturguṇām //
Ānandakanda
ĀK, 1, 4, 12.1 dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye /
ĀK, 1, 4, 75.2 caturguṇe sāndravastre gālayettaṃ raseśvaram //
ĀK, 1, 4, 127.2 saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe //
ĀK, 1, 4, 168.1 dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam /
ĀK, 1, 4, 297.2 kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam //
ĀK, 1, 4, 321.1 abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam /
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 390.2 caturguṇena vastreṇa pīḍito nirmalaśca saḥ //
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 439.2 dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 4, 446.2 bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe //
ĀK, 1, 4, 482.1 raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ /
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 5, 6.2 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam //
ĀK, 1, 5, 32.2 evaṃ caturguṇe jīrṇe sūtako balavān bhavet //
ĀK, 1, 5, 64.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
ĀK, 1, 5, 69.1 caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 5, 82.1 samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam /
ĀK, 1, 7, 108.1 triphalā ṣoḍaśapalā taccaturguṇamambu ca /
ĀK, 1, 7, 122.2 yāvatsyāttriphalā tasmād bhavedvāri caturguṇam //
ĀK, 1, 9, 11.1 nikṣipetpakvamūṣāyāṃ garte dvābhyāṃ caturguṇam /
ĀK, 1, 9, 75.1 pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam /
ĀK, 1, 9, 79.2 caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ //
ĀK, 1, 9, 158.2 caturguṇaṃ ca tatsarvamekīkṛtya vimardayet //
ĀK, 1, 9, 163.2 pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam //
ĀK, 1, 9, 168.2 pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam //
ĀK, 1, 14, 38.2 tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam //
ĀK, 1, 15, 96.1 caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā /
ĀK, 1, 15, 392.2 etaccaturguṇajayā śarkarāghṛtasaṃyutā //
ĀK, 1, 15, 411.2 svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet //
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 16, 100.1 tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
ĀK, 1, 16, 100.1 tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 499.1 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam /
ĀK, 1, 24, 68.1 caturguṇena tenaiva sahasrāṃśena kāñcanam /
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 2, 1, 53.2 vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 102.1 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /
ŚdhSaṃh, 2, 12, 60.1 sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.2 sudṛḍhe kadalīpatre vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.1 supakve ca dṛḍhe vāpi vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 64.3 mṛdaścaturguṇo bhāgo jalaṃ dattvā pramardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 6.0 kṣīraparimāṇaṃ tu dravyasambhārāccaturguṇaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
Abhinavacintāmaṇi
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 51.2 caturguṇaparaś cordhvaṃ yāvat prasthādikaṃ jalam //
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
ACint, 1, 77.1 kṣuṇṇaṃ dravyapalaṃ samyak taptanīre caturguṇe /
ACint, 1, 80.1 kvāthaṃ caturguṇaṃ vāri kalkam aṣṭaguṇaṃ tathā /
ACint, 1, 83.1 annaṃ pañcaguṇe sādhyaṃ vilepī tu caturguṇe /
ACint, 1, 83.2 maṇḍaś ca caturguṇe yavāgūḥ ṣaḍguṇe 'mbhasi /
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
Agastīyaratnaparīkṣā
AgRPar, 1, 14.2 caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā //
Bhāvaprakāśa
BhPr, 7, 3, 100.1 dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Haribhaktivilāsa
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
Janmamaraṇavicāra
JanMVic, 1, 147.1 caturguṇaṃ svayaṃ vyaktād dehānte bhāvitātmanām /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 6.0 viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
Rasakāmadhenu
RKDh, 1, 2, 58.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
Rasasaṃketakalikā
RSK, 1, 9.1 vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
Rasārṇavakalpa
RAK, 1, 132.2 caturguṇe daśakoṭiṃ ṣaḍguṇe sparśavedhakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 47.2 vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 14.1 padmakaṃ nāma parvaitad ayanādicaturguṇam /
SkPur (Rkh), Revākhaṇḍa, 76, 18.2 āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 168, 40.1 triguṇaṃ copavāsena snānena ca caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 172, 39.1 upalepanena dviguṇamarcane tu caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 227, 50.1 kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira /
Yogaratnākara
YRā, Dh., 216.1 rasaṃ caturguṇe vastre rasonakaśarāvake /
YRā, Dh., 235.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
YRā, Dh., 404.2 nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe //