Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 22.0 saṃtiṣṭhate somasavo 'rdhacaturdaśair māsaiḥ //
Gopathabrāhmaṇa
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
Jaiminīyabrāhmaṇa
JB, 1, 132, 24.0 saṃvatsaro vai caturdaśaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 10, 16.0 rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan //
MS, 1, 11, 10, 39.0 rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 34.2 rudrāś caturdaśākṣareṇa caturdaśaṃ stomam udajayaṃs tam ujjeṣam /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 21.0 caturdaśa āyudhe rāddhiḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.2 caturdaśaṃ tridivaṃ yuvānam ojo mimāte draviṇaṃ sumeke //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
Mahābhārata
MBh, 1, 2, 206.1 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam /
MBh, 1, 55, 41.1 tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu /
MBh, 1, 59, 43.1 tathā śāliśirā rājan pradyumnaśca caturdaśaḥ /
MBh, 1, 114, 45.2 trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ //
MBh, 1, 115, 28.52 bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe /
MBh, 1, 116, 2.2 pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ /
MBh, 2, 3, 34.1 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ /
MBh, 2, 68, 30.3 itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati //
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 2, 71, 19.1 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe /
MBh, 2, 71, 30.1 itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ /
MBh, 2, 71, 44.2 itaścaturdaśe varṣe mahat prāpsyatha vaiśasam //
MBh, 3, 91, 27.1 indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ /
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 58.2 duryodhanena nikṛtā varṣam adya caturdaśam //
MBh, 5, 88, 70.1 idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram /
MBh, 12, 308, 105.1 kṣetrajña iti cāpyanyo guṇastatra caturdaśaḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
Rāmāyaṇa
Rām, Ay, 73, 1.1 tataḥ prabhātasamaye divase 'tha caturdaśe /
Rām, Yu, 112, 1.1 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ /
Rām, Utt, 12, 7.2 sā ca daivatakāryeṇa gatā varṣaṃ caturdaśam //
Rām, Utt, 24, 29.1 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati /
Agnipurāṇa
AgniPur, 14, 28.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 48.1 niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 53.1 amī saṃvatsarā yātās trayodaśacaturdaśāḥ /
Kūrmapurāṇa
KūPur, 1, 14, 98.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ //
KūPur, 1, 50, 5.2 trayodaśe tathā dharmastarakṣustu caturdaśe //
KūPur, 1, 51, 7.2 caturdaśe gautamastu vedaśīrṣā tataḥ param //
KūPur, 1, 51, 31.3 bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt //
KūPur, 2, 14, 90.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ //
KūPur, 2, 15, 32.1 caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ /
Liṅgapurāṇa
LiPur, 1, 24, 63.1 yadā vyāsastarakṣustu paryāye tu caturdaśe /
LiPur, 1, 88, 72.1 caturdaśānāṃ sthānānāṃ madhye viṣṭambhakaṃ rajaḥ /
LiPur, 2, 14, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcabrahmakathanaṃ nāma caturdaśo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 55, 20.1 caturdaśe tu samprāpte pāraṇe nāradābdike /
MPur, 126, 34.2 caturdaśeṣu vartante gaṇā manvantareṣu vai //
Viṣṇupurāṇa
ViPur, 3, 2, 42.1 bhautyaścaturdaśaścātra maitreya bhavitā manuḥ /
ViPur, 3, 3, 14.2 trayodaśe cāntarikṣo varṇī cāpi caturdaśe //
ViPur, 3, 6, 23.2 caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam /
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 113.1 arvāk caturdaśād ahno yasya no rājadaivikam /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 18.2 caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam //
Garuḍapurāṇa
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 87, 59.2 caturdaśasya bhautyasya śṛṇu putrānmanormama //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 206.1 jīvaṃś caturdaśād ūrdhvaṃ puruṣo niyamena tu /
Rasaprakāśasudhākara
RPSudh, 4, 6.2 dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam //
RPSudh, 11, 7.0 jāyate pravaraṃ hema śuddhaṃ varṇacaturdaśam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 6.0 iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ //
Rasārṇava
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Tantrāloka
TĀ, 3, 104.2 asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike //
TĀ, 5, 143.2 caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.1 caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham /
Ānandakanda
ĀK, 1, 4, 5.2 caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī //
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 182.1 trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe /
ĀK, 1, 23, 474.1 vibhrāmya tu dhameddevi syāccaturdaśavarṇakam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Rasārṇavakalpa
RAK, 1, 352.2 mākṣikasya palaṃ trīṇi khaṇḍaṃ palacaturdaśam //
RAK, 1, 473.1 tayoś caturdaśāṃśena tārārdhena prayojayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 43.2 vaiṣṇavaṃ bahurūpaṃ ca jyautiṣaṃ ca caturdaśam //
SkPur (Rkh), Revākhaṇḍa, 14, 67.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 26.2 stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam //