Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 125.2 tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau //
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 6.2 caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 62, 7.2 aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 5.1 kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 65, 7.2 aṣṭamyāṃ ca caturdaśyāṃ paurṇamāsyāṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 69, 2.2 caturdaśyāṃ gururdevaḥ pratyakṣo maṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 70, 3.1 ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 72, 40.3 pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 78, 17.1 māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 83, 91.1 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 91.2 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 85, 64.3 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine //
SkPur (Rkh), Revākhaṇḍa, 88, 2.1 aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 89, 5.2 kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 92, 10.1 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 144.3 kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 35.3 praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 126, 6.1 aṣṭabhyāṃ ca site pakṣe asitāṃ vā caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 141, 10.2 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 2.1 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //
SkPur (Rkh), Revākhaṇḍa, 156, 3.1 vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 156, 6.2 kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 159, 91.2 prāpte cāśvayuje māsi tasminkṛṣṇā caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 159, 100.1 prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 167, 19.1 jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 20.1 evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 42.2 dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 172, 47.2 āśvine māsi samprāpte śuklapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 172, 65.1 tatra tīrthe 'śvine māsi caturdaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 13.1 jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 179, 10.1 māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 179, 12.1 aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 185, 2.1 māsi cāśvayuje tatra śuklapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 3.1 kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 118.2 gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 176.2 kārttikasya caturdaśyām upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 180.1 aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 222, 11.2 tatra tīrthe naraḥ snātvā caturdaśyaṣṭamīṣu ca //
SkPur (Rkh), Revākhaṇḍa, 224, 12.1 nityaṃ ca nṛpatiśreṣṭha caturdaśyaṣṭamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 226, 20.2 aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva //