Occurrences

Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Rasaratnākara
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
Vasiṣṭhadharmasūtra
VasDhS, 13, 22.1 caturdaśyām āmāvāsyāyām aṣṭamyām aṣṭakāsu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 1.1 mārgaśīrṣyāṃ pratyavarohaṇaṃ caturdaśyām //
Arthaśāstra
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
ArthaŚ, 14, 3, 85.1 kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet //
Mahābhārata
MBh, 1, 135, 4.1 kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ /
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 3, 44, 27.2 sūryācandramasau vyomni caturdaśyām ivoditau //
MBh, 3, 81, 62.2 kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam /
MBh, 13, 91, 8.1 atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ /
MBh, 13, 107, 54.1 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 10.1 gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 162.2 jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau //
Divyāvadāna
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Kūrmapurāṇa
KūPur, 1, 33, 31.1 caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
KūPur, 1, 37, 5.1 kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
KūPur, 2, 14, 72.2 amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca //
KūPur, 2, 20, 21.2 jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 26, 32.1 dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 39, 68.1 kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
KūPur, 2, 39, 75.1 ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā /
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
KūPur, 2, 39, 88.1 jyeṣṭhamāse tu samprāpte caturdaśyāṃ viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 83, 3.2 aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi //
LiPur, 1, 83, 21.1 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ /
LiPur, 1, 83, 24.2 caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet //
LiPur, 1, 84, 6.2 aṣṭamyāṃ ca caturdaśyāṃ niyatā brahmacāriṇī //
LiPur, 1, 84, 21.1 aṣṭamyāṃ ca caturdaśyām upavāsaratā ca sā /
LiPur, 1, 89, 117.2 caturdaśyāṃ yadā gacchet sā putrajananī bhavet //
LiPur, 2, 6, 34.2 parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ //
LiPur, 2, 6, 35.2 caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai //
LiPur, 2, 50, 36.2 kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam //
Matsyapurāṇa
MPur, 92, 23.3 tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ /
MPur, 95, 7.1 caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram /
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
Suśrutasaṃhitā
Su, Utt., 60, 18.2 rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca //
Viṣṇupurāṇa
ViPur, 5, 15, 15.1 dhanurmaho mamāpyatra caturdaśyāṃ bhaviṣyati /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 146.1 pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake /
Garuḍapurāṇa
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 59, 12.1 ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
GarPur, 1, 96, 49.1 pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake /
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 124, 12.1 prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi /
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
GarPur, 1, 137, 19.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare //
Hitopadeśa
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Kathāsaritsāgara
KSS, 5, 2, 128.1 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
KSS, 5, 2, 180.1 niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
KSS, 5, 2, 200.2 dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam //
KSS, 5, 2, 215.2 sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham //
KSS, 5, 3, 65.1 tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
KSS, 5, 3, 70.1 prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt /
Maṇimāhātmya
MaṇiMāh, 1, 14.1 aṣṭamyāṃ ca caturdaśyāṃ pūrṇamāsyāṃ viśeṣataḥ /
Rasaratnākara
RRĀ, V.kh., 20, 95.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /
Rasārṇava
RArṇ, 2, 127.2 ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ /
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /
RArṇ, 12, 193.2 caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
Ānandakanda
ĀK, 1, 12, 10.1 niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
ĀK, 1, 15, 355.5 phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
ĀK, 1, 23, 419.1 caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 21.2 āśvine kṛṣṇapakṣe tu caturdaśyāṃ nṛpottama //
Haribhaktivilāsa
HBhVil, 4, 132.1 pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame /
HBhVil, 4, 133.3 aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 125.2 tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau //
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 6.2 caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 62, 7.2 aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 5.1 kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 7.2 aṣṭamyāṃ ca caturdaśyāṃ paurṇamāsyāṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 69, 2.2 caturdaśyāṃ gururdevaḥ pratyakṣo maṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 40.3 pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 83, 91.1 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 85, 64.3 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine //
SkPur (Rkh), Revākhaṇḍa, 88, 2.1 aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 89, 5.2 kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 144.3 kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 35.3 praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 141, 10.2 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 2.1 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //
SkPur (Rkh), Revākhaṇḍa, 156, 6.2 kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 167, 19.1 jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 20.1 evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 65.1 tatra tīrthe 'śvine māsi caturdaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 12.1 aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 3.1 kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 176.2 kārttikasya caturdaśyām upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 180.1 aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 226, 20.2 aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva //
Uḍḍāmareśvaratantra
UḍḍT, 1, 28.1 kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /