Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 260, 5.1 tadartham avatīrṇo 'sau manniyogāccaturbhujaḥ /
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 102, 22.1 saṃgatyā tatra bhagavān viṣṇur āsīccaturbhujaḥ /
MBh, 13, 135, 28.2 caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ //
Rāmāyaṇa
Rām, Yu, 105, 13.2 lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ //
Amarakośa
AKośa, 1, 21.1 upendra indrāvarajaścakrapāṇiścaturbhujaḥ /
Kūrmapurāṇa
KūPur, 1, 47, 46.1 sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ /
Liṅgapurāṇa
LiPur, 1, 37, 28.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam /
LiPur, 2, 5, 23.2 śaṅkhacakragadāpadmadhārayantaṃ caturbhujam //
Viṣṇupurāṇa
ViPur, 6, 7, 82.2 pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //
Viṣṇusmṛti
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
Abhidhānacintāmaṇi
AbhCint, 2, 130.2 trivikramo jahnucaturbhujau punarvasuḥ śatāvartagadāgrajau svabhūḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 399.2 upendra indrāvarajaścakrapāṇiścaturbhujaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 52.1 niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ /
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 1, 9, 30.2 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat //
BhāgPur, 2, 2, 8.2 caturbhujaṃ kañjarathāṅgaśaṅkhagadādharaṃ dhāraṇayā smaranti //
Bhāratamañjarī
BhāMañj, 13, 152.2 pṛṣṭo dharmasuteneti punarūce caturbhujaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 4.1 tato budbudamadhye tu pītavāsāścaturbhujaḥ /
GarPur, 1, 12, 2.2 oṃ nama iti caturbhujātmanirmāṇam //
GarPur, 1, 12, 14.1 caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
Rasamañjarī
RMañj, 6, 1.1 kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /
Ānandakanda
ĀK, 1, 3, 38.1 caturbhujaṃ śūlapātravaradābhayaśobhitam /
Āryāsaptaśatī
Āsapt, 1, 27.1 ekarada dvaimātura nistriguṇa caturbhujāpi pañcakara /
Haribhaktivilāsa
HBhVil, 4, 108.3 anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam //
HBhVil, 5, 79.2 caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.2 caturbhujo bhāvitabhāvamānasaḥ svalokajātasya kulānubhāvataḥ //
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 3, 29.1, 9.0 iti śrīmatkuralavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 13.0 ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 88.1 bhasmī jaṭī trinetrī ca triśūlī ca caturbhujaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 52.1 caturbhujo mahādevi śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 10.1 caturbhujāya dātavyā kanyeyaṃ bhuvi bhīṣmaka /
SkPur (Rkh), Revākhaṇḍa, 142, 14.2 kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 19.1 caturbhujāya dātavyā vāguvācāśarīriṇī /
SkPur (Rkh), Revākhaṇḍa, 142, 20.1 caturbhujo mama sutastriṣu lokeṣu viśrutaḥ /
Sātvatatantra
SātT, 5, 19.2 puruṣaṃ caturbhujaṃ dhyāyec chuddhasphaṭikasaṃnibham //