Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sūryasiddhānta
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 5.1 hotrāś caturviṃśāt //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
Aitareyabrāhmaṇa
AB, 4, 12, 1.0 caturviṃśam etad ahar upayanty ārambhaṇīyam //
AB, 4, 12, 3.0 caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam //
AB, 4, 12, 3.0 caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam //
AB, 4, 12, 3.0 caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 17, 6.0 yathā vā prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve 'bhiplavāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad ādityānām ayanam //
AB, 4, 17, 7.0 prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve pṛṣṭhyāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad aṅgirasām ayanam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 12.1 ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 1.0 atha śvo bhūte caturviṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 23.0 saṃtiṣṭhata eṣa caturviṃśo 'gniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 14, 6.0 tasmin saṃsthite caturviṃśam ukthyam ārambhaṇīyam ubhayasāmānam upayanti //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 34, 11.0 tasya caturviṃśāḥ pavamānā bhavanti //
BaudhŚS, 16, 35, 15.0 caturviṃśam upayanti //
BaudhŚS, 16, 35, 16.0 caturviṃśāt pṛṣṭhāny upayanti //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 18, 2, 16.0 caturviṃśa eṣa bhavati //
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 3.0 atirātracaturviṃśanavāhavratātirātrā vā yathāsthānaṃ syuḥ śeṣo jyotiṣṭomena //
DrāhŚS, 8, 1, 9.0 caturviṃśam arathantaram eke //
DrāhŚS, 8, 3, 30.0 ṣaṣṭhād abhiplavapṛṣṭhyān uddhṛtya caturviṃśād dvitīyādahnaḥ uttarān kuryāt //
DrāhŚS, 11, 4, 1.0 pañcaviṃśe caturviṃśasyottame paryāye paricarāyām āvaped iti gautamaḥ //
DrāhŚS, 11, 4, 4.0 caturviṃśena vā stutvā madhyamām ahiṃkṛtāṃ tṛcasya prastuyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
Gopathabrāhmaṇa
GB, 1, 4, 9, 2.0 ardhamāsebhyaś caturviṃśam ahaḥ //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 21, 2.0 prāyaṇīyenātirātreṇodayanīyam atirātram adhyārohanti caturviṃśena mahāvratam //
GB, 1, 4, 22, 2.0 prāyaṇīyo 'tirātraś caturviṃśāyāhne nivahati //
GB, 1, 4, 22, 3.0 caturviṃśam ahar abhiplavāya //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 3, 7.0 ūrū caturviṃśam ahaḥ //
GB, 1, 5, 5, 24.1 caturviṃśo 'yaṃ puruṣaḥ //
GB, 2, 1, 26, 18.0 sa vā eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yaccāturmāsyāni //
Jaiminīyabrāhmaṇa
JB, 1, 113, 18.0 anyatarad akṣaram avagṛhya vācaṃ caturviṃśīm upeyāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 10, 2.0 sa eṣa prajāpatiḥ saṃvatsaraścaturviṃśo yaccāturmāsyāni //
KauṣB, 6, 10, 10.0 sarvaṃ vai prajāpatiḥ saṃvatsaraścaturviṃśaḥ //
Khādiragṛhyasūtra
KhādGS, 2, 4, 6.0 tasyā caturviṃśāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
Kāṭhakasaṃhitā
KS, 20, 13, 30.0 yoniś caturviṃśa iti purastāt //
KS, 20, 13, 31.0 yajñamukhaṃ vai caturviṃśaḥ //
KS, 21, 1, 25.0 yajñamukhaṃ caturviṃśaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 4, 10.0 yoniś caturviṃśaḥ //
MS, 2, 8, 5, 25.0 caturviṃśaḥ stomaḥ //
Pañcaviṃśabrāhmaṇa
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 2, 4.0 caturviṃśaṃ bhavati //
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 10, 5.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaro 'nnaṃ pañcaviṃśam //
PB, 4, 10, 5.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaro 'nnaṃ pañcaviṃśam //
PB, 4, 10, 6.0 yad vā adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 14, 1, 14.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 6, 11.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 15, 7, 8.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 37.0 ā caturviṃśādvaiśyasya //
Taittirīyasaṃhitā
TS, 5, 3, 3, 39.1 yoniś caturviṃśa iti purastād upadadhāti //
TS, 5, 3, 4, 34.1 yajñamukhaṃ caturviṃśaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vaitānasūtra
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
VaitS, 6, 1, 8.1 evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam //
VaitS, 6, 1, 15.4 caturviṃśe indram id gāthino bṛhad ity ājyastotriyaḥ /
VaitS, 6, 3, 1.1 navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam /
VaitS, 6, 5, 20.1 chandomeṣu caturviṃśacatuścatvāriṃśāṣṭācatvāriṃśāḥ //
VaitS, 7, 2, 5.1 tṛtīye caturviṃśavad dve savane //
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno mā cid anyad vi śaṃsateti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 73.1 ā caturviṃśād vaiśyasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 23.10 yoniś caturviṃśaḥ /
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 27.1 caturviṃśam uttamam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 7.0 ā caturviṃśād vaiśyasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 1.0 caturviṃśe hotā ajaniṣṭety ājyam //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 5, 11.3 dvādaśa caturviṃśe /
ĀśvŚS, 7, 6, 1.0 dvitīyasya caturviṃśena ājyam //
ĀśvŚS, 9, 10, 1.1 aniruktasya caturviṃśena prātaḥsavanaṃ tṛtīyasavanam ca //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 8.0 ā caturviṃśād vaiśyasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 2, 5, 10.0 tau vā etau pakṣau bārhatarāthantarau caturviṃśau //
Mahābhārata
MBh, 3, 213, 30.1 parva caiva caturviṃśaṃ tadā sūryam upasthitam /
MBh, 10, 7, 43.2 caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā //
MBh, 12, 294, 10.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 12, 296, 8.1 satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate /
MBh, 12, 296, 9.2 kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati //
MBh, 12, 296, 20.3 caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt //
MBh, 12, 306, 70.2 ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati /
MBh, 13, 110, 96.1 caturviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 14, 48, 4.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
Kūrmapurāṇa
KūPur, 1, 24, 93.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 2, 24, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturviṃśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 39.1 caturviṃśātmakaṃ hyetattaijasaṃ munipuṅgavāḥ /
LiPur, 1, 24, 111.2 parivarte caturviṃśe vyāsa ṛkṣo yadā vibho //
LiPur, 2, 24, 42.1 iti śrīliṅgamahāpurāṇe uttarabhāge caturviṃśo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 47, 244.1 caturviṃśe yuge rāmo vasiṣṭhena purodhasā /
MPur, 53, 18.3 caturviṃśasahasrāṇi purāṇaṃ tadihocyate //
Nāradasmṛti
NāSmṛ, 2, 19, 37.1 caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet /
Sūryasiddhānta
SūrSiddh, 2, 16.2 khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī //
Yājñavalkyasmṛti
YāSmṛ, 1, 37.1 ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt /
Garuḍapurāṇa
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
Rasaratnasamuccaya
RRS, 9, 78.1 caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /
Tantrāloka
TĀ, 1, 317.2 caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate //
Ānandakanda
ĀK, 1, 26, 4.1 caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā /
Dhanurveda
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
Gheraṇḍasaṃhitā
GherS, 5, 89.2 caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 24, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karanarmadāsaṅgamamāhātmyavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 64.2 prājāpatyāś caturviṃśasahasrāṇi nareśvara //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 13, 5.0 caturviṃśān madhyaṃdinaḥ //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī vā //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //