Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 4, 12, 4.0 caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram ārabhante //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 2.1 caturviṃśatiṃ dvādaśa vā prativedam //
BaudhDhS, 3, 7, 6.1 saṃvatsaraṃ māsaṃ caturviṃśatyahaṃ dvādaśa rātrīḥ ṣaṭ tisro vā //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 4.1 evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 34, 1.0 atha pūrvaś caturviṃśatirātraḥ //
BaudhŚS, 16, 34, 5.0 athottaraś caturviṃśatirātraḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
Chāndogyopaniṣad
ChU, 3, 16, 1.2 tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam /
ChU, 3, 16, 1.3 caturviṃśatyakṣarā gāyatrī /
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
Gautamadharmasūtra
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 31, 20.0 adhīhi bhoḥ sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamithunām //
GB, 1, 5, 5, 23.1 caturviṃśatir ardhamāsāḥ saṃvatsarasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 14.0 aṣṭācatvāriṃśadvarṣāṇi caturviṃśatiṃ dvādaśa yāvadgrahaṇaṃ vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 17, 2.4 tac caturviṃśatiḥ sampadyante /
JUB, 1, 17, 2.5 caturviṃśatyakṣarā gāyatrī //
JUB, 3, 38, 9.1 tad etac caturviṃśatyakṣaraṃ gāyatram /
JUB, 3, 38, 9.3 ṣoḍaśākṣaraṃ gītaṃ tac caturviṃśatiḥ sampadyante /
JUB, 3, 38, 9.4 caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
JUB, 4, 2, 1.2 tasya yāni caturviṃśatir varṣāṇi tat prātassavanam //
JUB, 4, 2, 2.1 caturviṃśatyakṣarā gāyatrī //
Jaiminīyabrāhmaṇa
JB, 1, 30, 5.0 caturviṃśatir āhutayaḥ sampadyante //
JB, 1, 30, 6.0 caturviṃśatyakṣarā vai gāyatrī //
JB, 1, 30, 7.0 caturviṃśatir vasavo devāḥ //
JB, 1, 212, 7.0 caturviṃśatyardhamāsaḥ saṃvatsaraś caturviṃśatī rātryā ukthāmadāni //
JB, 1, 212, 7.0 caturviṃśatyardhamāsaḥ saṃvatsaraś caturviṃśatī rātryā ukthāmadāni //
JB, 1, 242, 11.0 tasyā etasyai gāyatryai caturviṃśatyakṣarāyai viṃśatim akṣarāṇi kakubhy upadadhāti //
JB, 1, 243, 5.0 ekānnasaptatiḥ prātassavanasya stotriyāṣ ṣaṣṭis triṣṭubho mādhyaṃdinaṃ savanaṃ caturviṃśatiś ca jagatīs tṛtīyasavanam ekā ca kakup //
JB, 1, 248, 6.0 caturviṃśatyakṣarā gāyatrī //
Jaiminīyaśrautasūtra
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca vā //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 20.0 triḥ prathamayā triruttamayā caturviṃśatiḥ sampadyante //
KauṣB, 9, 5, 21.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ //
KauṣB, 12, 4, 11.0 triḥ prathamayā trir uttamayā caturviṃśatiḥ sampadyante //
KauṣB, 12, 4, 12.0 caturviṃśatyakṣarā gāyatrī //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
Kāṭhakasaṃhitā
KS, 8, 8, 27.0 yadi dvādaśātipracyaveta caturviṃśatiṃ dadyāt //
KS, 8, 8, 28.0 caturviṃśatyakṣarā gāyatrī //
KS, 10, 7, 68.0 caturviṃśatir gāyatryā akṣarāṇi //
KS, 10, 7, 69.0 caturviṃśatis saṃvatsarasyārdhamāsāḥ //
KS, 21, 5, 25.0 caturviṃśatiṃ rātrīr dīkṣitas syāt //
KS, 21, 5, 26.0 caturviṃśatis saṃvatsarasyārdhamāsāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 5.0 caturviṃśatyāṃ prakrameṣv ādheyaḥ //
MS, 1, 6, 10, 6.0 caturviṃśatyakṣarā vai gāyatrī //
MS, 1, 10, 8, 32.0 yau dvau tayoś caturviṃśatiḥ //
MS, 1, 10, 8, 33.0 tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayati //
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 4, 2, 5.0 caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti //
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 15, 1, 10.0 catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 2.1 caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
Taittirīyasaṃhitā
TS, 5, 1, 8, 53.1 caturviṃśatim anvāha //
TS, 5, 1, 8, 54.1 caturviṃśatir ardhamāsāḥ saṃvatsaraḥ //
TS, 5, 3, 3, 40.1 caturviṃśatyakṣarā gāyatrī //
TS, 6, 2, 3, 35.0 caturviṃśatiḥ sampadyante //
TS, 6, 2, 3, 36.0 caturviṃśatir ardhamāsāḥ //
TS, 6, 2, 4, 34.0 triṃśat padāni paścāt tiraścī bhavati ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścī //
Taittirīyāraṇyaka
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 5, 6, 2.5 caturviṃśatiḥ sampadyante /
TĀ, 5, 6, 2.6 caturviṃśatir ardhamāsāḥ /
TĀ, 5, 11, 3.6 yac caturviṃśatiḥ kṛtvaḥ pravargyaṃ pravṛṇakti /
Vaitānasūtra
VaitS, 6, 4, 20.1 tīvrasyābhivayaso asya pāhīti caturviṃśatim āvapate //
Vasiṣṭhadharmasūtra
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 41.1 ṣaḍdvādaśacaturviṃśatyaparimitagavāṃ saṃkhyāvikalpaḥ //
VārŚS, 2, 1, 2, 6.1 caturviṃśatiṃ sāmidhenīḥ parācīr anvāha //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 15.1 ahīnānāṃ dvādaśa caturviṃśatiḥ saṃvatsara iti sattrāṇām //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 17.5 tāni sarvāṇi caturviṃśatiḥ kapālāni sampadyante /
ŚBM, 2, 2, 1, 17.6 caturviṃśatyakṣarā vai gāyatrī /
ŚBM, 2, 2, 2, 5.1 caturviṃśatiṃ dadyāt /
ŚBM, 2, 2, 2, 5.2 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ /
ŚBM, 4, 6, 1, 12.2 tāś caturviṃśatiḥ /
ŚBM, 4, 6, 1, 12.3 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 6, 2, 1, 21.1 teṣāṃ caturviṃśatiḥ sāmidhenyaḥ /
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 10, 2, 1, 3.1 caturviṃśatyāṅgulibhir mimīte /
ŚBM, 10, 2, 1, 3.2 caturviṃśatyakṣarā vai gāyatrī /
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 10.1 atha caturviṃśatiprakramām mimīte /
ŚBM, 10, 2, 5, 5.1 atha yadi caturviṃśatiḥ /
ŚBM, 10, 2, 5, 5.2 caturviṃśatir vā ardhamāsāḥ /
ŚBM, 10, 2, 6, 1.5 caturviṃśatir ardhamāsāḥ /
ŚBM, 10, 4, 2, 17.1 caturviṃśatim ātmano 'kuruta triṃśadiṣṭakān /
ŚBM, 10, 4, 2, 18.1 atha yac caturviṃśatim ātmano 'kuruta tasmāc caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
ŚBM, 10, 4, 2, 18.1 atha yac caturviṃśatim ātmano 'kuruta tasmāc caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
ŚBM, 10, 4, 2, 18.2 sa etaiś caturviṃśatyā triṃśadiṣṭakair ātmabhir na vyabhavat /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 5, 4, 10.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ /
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 12.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 2, 5, 11.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyāptyai //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 2, 11, 10.0 atra caturviṃśatikṛtvaḥ śastā bhavati //
Arthaśāstra
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 11, 13.1 caturviṃśatir ardhagucchaḥ //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 12, 27.1 dāsasya dāsyā vā duhitaram adāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkāvandhyadānaṃ ca //
ArthaŚ, 4, 13, 36.1 pravrajitāgamane caturviṃśatipaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 39.1 bahūnām ekām adhicaratāṃ pṛthak caturviṃśatipaṇo daṇḍaḥ //
Carakasaṃhitā
Ca, Sū., 13, 25.2 caturviṃśatirityetāḥ snehasya pravicāraṇāḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Mahābhārata
MBh, 1, 1, 62.1 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām /
MBh, 1, 57, 20.10 caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 3, 133, 21.2 ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ /
MBh, 3, 133, 22.2 caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi /
MBh, 6, 5, 18.2 caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā //
MBh, 12, 298, 25.2 caturviṃśatir uktāni yathāśrutinidarśanāt //
MBh, 14, 35, 38.2 caturviṃśatir eṣā vastattvānāṃ saṃprakīrtitā //
Manusmṛti
ManuS, 2, 38.2 ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 11.2 caturviṃśatibhiś cāpi dvātriṃśadbhir athāpi vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 8, 25.1 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ /
Kūrmapurāṇa
KūPur, 2, 7, 21.1 caturviṃśatitattvāni māyā karma guṇā iti /
KūPur, 2, 11, 32.1 mātrādvādaśako mandaś caturviṃśatimātrikaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 20.1 prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ /
LiPur, 1, 8, 47.2 madhyamas tu dviruddhātaś caturviṃśatimātrakaḥ //
LiPur, 1, 17, 84.2 caturviṃśativarṇāḍhyaṃ catuṣkalamanuttamam //
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 9, 16.2 nibadhnāti paśūnekaścaturviṃśatipāśakaiḥ //
LiPur, 2, 9, 26.2 caturviṃśatitattvāni māyākarmaguṇā iti //
LiPur, 2, 15, 13.2 caturviṃśatitattvāni samaṣṭivyaṣṭikāraṇam //
Matsyapurāṇa
MPur, 83, 37.1 gāśca dadyāccaturviṃśatyathavā daśa nārada /
Nāṭyaśāstra
NāṭŚ, 2, 18.2 aṅgulāni tathā hastaścaturviṃśatirucyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 7.0 tathā viṃśatimātraś caturviṃśatimātras triṃśanmātro vā //
Suśrutasaṃhitā
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 17.1 yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśatiḥ //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 9, 3.1 caturviṃśatirdhamanyo nābhiprabhavā abhihitāḥ /
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Ka., 8, 11.2 ete hyagniprakṛtayaścaturviṃśatireva ca //
Viṣṇupurāṇa
ViPur, 3, 6, 7.1 hiraṇyanābhaśiṣyaśca caturviṃśatisaṃhitāḥ /
ViPur, 4, 19, 52.1 yaś caturviṃśatiprācyasāmagānāṃ saṃhitāś cakāra //
Viṣṇusmṛti
ViSmṛ, 27, 26.2 ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Abhidhānacintāmaṇi
AbhCint, 1, 28.2 namirnemiḥ pārśvo vīraścaturviṃśatirarhatām //
AbhCint, 1, 50.1 utsarpiṇyāmatītāyāṃ caturviṃśatirarhatām /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 35.1 ete me guravo rājan caturviṃśatir āśritāḥ /
Garuḍapurāṇa
GarPur, 1, 44, 14.1 caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ /
Kālikāpurāṇa
KālPur, 52, 27.1 adīrghayojitairhastaiś caturviṃśatiraṅgulaiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.2 vased dvādaśa varṣāṇi caturviṃśatim eva vā /
Rasahṛdayatantra
RHT, 18, 31.1 yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /
Rasaprakāśasudhākara
RPSudh, 11, 3.1 jalayaṃtreṇa vai pācyaṃ caturviṃśatiyāmakam /
Rasādhyāya
RAdhy, 1, 385.1 caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
Rasārṇava
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
Rājanighaṇṭu
RājNigh, Parp., 65.2 divyā ca śāradī ceti caturviṃśatināmakā //
RājNigh, Śat., 12.2 gandhārikāticchatrā ca caturviṃśatināmakā //
Tantrāloka
TĀ, 7, 9.1 caturviṃśatiśatyā tu navārṇeṣūdayo bhavet /
TĀ, 7, 14.1 caturviṃśatisaṃkhyāke cakre navaśatī bhavet /
TĀ, 8, 418.1 iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām /
TĀ, 16, 3.1 ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā /
TĀ, 16, 107.2 taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ //
TĀ, 16, 154.2 dvādaśatvena guṇitā caturviṃśatibhedikā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 8.1 kuṇḍalyā saha cātmānaṃ caturviṃśatibījakam /
Ānandakanda
ĀK, 1, 9, 58.2 caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ //
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 1, 23, 631.1 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān /
ĀK, 2, 9, 25.1 caturviṃśatisomānāṃ lakṣma vyaktaṃ rasāyane /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 2.0 saṃyogo 'yam iti caturviṃśatirāśirūpo melakaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
Dhanurveda
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 44.2 caturviṃśatisāhasraṃ tūṣṇīṃ dīkṣāsamanvitaḥ //
Haribhaktivilāsa
HBhVil, 2, 37.2 kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ //
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 82.1 caturviṃśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 35.1 caturviṃśatisaṃkhyātaṃ sahasrāṇi tu śaunaka /
SkPur (Rkh), Revākhaṇḍa, 1, 40.2 caturviṃśatisāhasraṃ vārāhaṃ dvādaśaṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 36.3 caturviṃśatisāhasraiḥ kanyābhiḥ parivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadeśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 42.2 caturviṃśatisaṃkhyebhyo yojanebhyo vrajennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 43.1 caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam /
SkPur (Rkh), Revākhaṇḍa, 227, 50.2 yojane yojane gatvā caturviṃśatiyojanam /
SkPur (Rkh), Revākhaṇḍa, 227, 67.2 caturviṃśatigā nadyo mahānadyas tato 'dhikāḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 18.0 caturviṃśatir dakṣiṇā //
ŚāṅkhŚS, 15, 5, 10.0 parigraheṇa tāni caturviṃśatiḥ //
ŚāṅkhŚS, 15, 5, 11.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ //
ŚāṅkhŚS, 16, 15, 18.0 caturviṃśatiś caturviṃśatirṛtupaśavaḥ //
ŚāṅkhŚS, 16, 15, 18.0 caturviṃśatiś caturviṃśatirṛtupaśavaḥ //