Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 7, 154.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
ĀK, 1, 13, 12.1 caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
ĀK, 1, 15, 61.1 caturvidhā bhavet ca raktā pītā sitāsitā /
ĀK, 1, 15, 104.1 caturvidhā ca sā jñeyā pītā raktā sitāsitā /
ĀK, 1, 15, 305.2 caturvidho gugguluḥ syātkumudaḥ padmakastathā //
ĀK, 1, 19, 208.1 caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ /
ĀK, 1, 21, 93.2 maṇḍalena tṛtīyena caturvidhaviṣāpaham //
ĀK, 1, 23, 480.1 kardamāpo mahīśailaśilā ceti caturvidham /
ĀK, 2, 1, 291.1 caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
ĀK, 2, 8, 9.2 kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave //
ĀK, 2, 9, 17.2 divyauṣadhya iti proktā mayā proktāścaturvidhāḥ //
ĀK, 2, 9, 41.1 caturvidhā tu sā jñeyā pītā raktā sitāsitā /