Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 24.1 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //
Su, Sū., 1, 29.1 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti /
Su, Sū., 1, 30.1 jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ /
Su, Sū., 1, 35.2 śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ /
Su, Sū., 12, 16.1 tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham /
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 45, 7.1 tatrāntarīkṣaṃ caturvidham /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Śār., 6, 18.2 caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṃniviṣṭāḥ /
Su, Cik., 6, 3.1 caturvidho 'rśasāṃ sādhanopāyaḥ /
Su, Cik., 22, 3.1 caturvidhena snehena madhūcchiṣṭayutena ca /
Su, Cik., 32, 3.1 caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ //
Su, Cik., 32, 16.2 caturvidho yo 'bhihito dvidhā svedaḥ prayujyate /
Su, Cik., 40, 57.1 caturvidhasya snehasya vidhirevaṃ prakīrtitaḥ /
Su, Cik., 40, 60.2 caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ //
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Utt., 20, 4.2 karṇapākaḥ pūtikarṇastathaivārśaścaturvidham //
Su, Utt., 20, 5.1 karṇārbudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ /
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 21, 28.2 paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ //
Su, Utt., 22, 9.2 caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam //
Su, Utt., 43, 5.1 caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak /
Su, Utt., 61, 10.2 so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /