Occurrences

Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Nāṭyaśāstravivṛti
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 10, 24.1 caturvidhavikalpāśca vyādhayaḥ svasvalakṣaṇāḥ /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Garbhopaniṣat
GarbhOp, 1, 1.2 taṃ saptadhātuṃ trimalaṃ dviyoniṃ caturvidhāhāramayaṃ śarīram //
Mahābhārata
MBh, 2, 5, 53.1 kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ /
MBh, 5, 161, 2.2 caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva //
MBh, 8, 43, 78.2 jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm //
Rāmāyaṇa
Rām, Ay, 32, 2.1 sūta ratnasusampūrṇā caturvidhabalā camūḥ /
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Tantrāloka
TĀ, 1, 99.2 antarbahiścaturvidhakhecaryādikagaṇasyāpi //
Ānandakanda
ĀK, 1, 21, 93.2 maṇḍalena tṛtīyena caturvidhaviṣāpaham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.4 evaṃ caturvidhatvādi pratipādya punaḥ prakārāntareṇāparisaṃkhyeyatāṃ rogāṇāmāha vikārā ityādi /
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 13.1 avāntaracaturvidhabandhoddeśo yathā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //