Occurrences

Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Ṛgvidhāna
ṚgVidh, 1, 1, 6.1 āyuḥ svargo draviṇam sūnavaś ca caturvidhaṃ proktam āśāsyam agre /
Arthaśāstra
ArthaŚ, 2, 10, 15.1 taccaturvidhaṃ nāmākhyātopasarganipātāśceti //
Carakasaṃhitā
Ca, Sū., 1, 71.1 bhaumamauṣadhamuddiṣṭamaudbhidaṃ tu caturvidham /
Ca, Sū., 9, 19.2 jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ //
Ca, Sū., 12, 16.2 vāyoścaturvidhaṃ karma pṛthak ca kaphapittayoḥ //
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Śār., 4, 35.1 tatra śarīraṃ yoniviśeṣāccaturvidhamuktamagre //
Mahābhārata
MBh, 2, 35, 24.2 caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam //
MBh, 2, 41, 15.2 anācaritam āryāṇāṃ vṛttam etaccaturvidham //
MBh, 3, 4, 3.2 caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati /
MBh, 3, 4, 6.1 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham /
MBh, 5, 178, 16.1 iṣvastraṃ mama bālasya bhavataiva caturvidham /
MBh, 7, 8, 7.1 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam /
MBh, 8, 25, 8.3 anācaritam āryāṇāṃ vṛttam etac caturvidham //
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 12, 229, 11.1 bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham /
MBh, 12, 249, 7.2 sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham //
MBh, 13, 13, 2.2 kāyena trividhaṃ karma vācā cāpi caturvidham /
MBh, 14, 42, 18.2 sthalam āpastathākāśaṃ janma cāpi caturvidham //
Manusmṛti
ManuS, 12, 6.2 asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham //
Rāmāyaṇa
Rām, Yu, 3, 19.2 nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham //
Amarakośa
AKośa, 1, 209.1 caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 23.2 abhyaṅgasekapicavo vastiś ceti caturvidham //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
Kāmasūtra
KāSū, 2, 7, 3.1 taccaturvidham apahastakaṃ prasṛtakaṃ muṣṭiḥ samatalakam iti //
Kātyāyanasmṛti
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 169.2 ajātaś cāsmi tatkāla iti mithyā caturvidham //
Laṅkāvatārasūtra
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 166.5 punaraparaṃ mahāmate caturvidhaṃ dhyānam /
LAS, 2, 166.6 katamaccaturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam /
Liṅgapurāṇa
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
Matsyapurāṇa
MPur, 100, 23.2 anaṅgavatyā ca punastayorannaṃ caturvidham /
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
Nyāyabindu
NyāBi, 1, 7.0 tat caturvidham //
Nāradasmṛti
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
NāSmṛ, 1, 2, 4.2 prāṅnyāyavidhisādhyaṃ vā uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 6.2 pūrvapakṣārthasaṃbandham uttaraṃ syāc caturvidham //
Nāṭyaśāstra
NāṭŚ, 6, 28.1 caturvidhaṃ ca vijñeyam ātodyaṃ lakṣaṇānvitam /
Suśrutasaṃhitā
Su, Sū., 12, 16.1 tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham /
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 45, 7.1 tatrāntarīkṣaṃ caturvidham /
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Utt., 20, 4.2 karṇapākaḥ pūtikarṇastathaivārśaścaturvidham //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 25.1, 1.0 etaccaturvidhaṃ parimāṇamanitye vartamānatvādanityam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 27.2 evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //
Garuḍapurāṇa
GarPur, 1, 19, 14.1 dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham /
GarPur, 1, 49, 6.1 sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham /
GarPur, 1, 168, 39.2 āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham //
Hitopadeśa
Hitop, 1, 185.4 rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ caturvidham //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 7.1 prāvṛtīśabale karma māyākāryaṃ caturvidham /
Rasamañjarī
RMañj, 3, 36.2 pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /
Rasaratnasamuccaya
RRS, 2, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RRS, 2, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RRS, 2, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RRS, 4, 31.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RRS, 5, 83.2 evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //
Rasaratnākara
RRĀ, R.kh., 2, 46.1 śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 6, 2.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
RRĀ, R.kh., 10, 46.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, V.kh., 13, 75.1 caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
Rasendracūḍāmaṇi
RCūM, 10, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RCūM, 10, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RCūM, 10, 10.1 caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
RCūM, 12, 24.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RCūM, 15, 16.1 evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /
Rasendrasārasaṃgraha
RSS, 1, 85.1 śvetaṃ pītaṃ raktaṃ kṛṣṇaṃ ceti caturvidham /
RSS, 1, 142.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
Rasārṇava
RArṇ, 6, 4.1 pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /
RArṇ, 6, 8.2 anekavarṇabhedena taccaturvidhamabhrakam //
RArṇ, 6, 40.2 evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //
RArṇ, 12, 277.2 kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //
Rājanighaṇṭu
RājNigh, Pipp., 235.1 caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā /
RājNigh, Mūl., 13.2 evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam //
RājNigh, 13, 38.1 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
RājNigh, 13, 114.2 caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
Tantrāloka
TĀ, 16, 157.1 anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham /
Ānandakanda
ĀK, 1, 7, 154.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
ĀK, 1, 13, 12.1 caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
ĀK, 1, 23, 480.1 kardamāpo mahīśailaśilā ceti caturvidham /
ĀK, 2, 1, 291.1 caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
ĀK, 2, 8, 9.2 kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 9.0 atrānye varṇayanti caturvidhaṃ sūtraṃ bhavati gurusūtraṃ śiṣyasūtraṃ pratisaṃskartṛsūtram ekīyasūtraṃ ceti //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
Śyainikaśāstra
Śyainikaśāstra, 2, 27.1 caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.1 tacca kāntaṃ caturvidhaṃ bhavati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.4 caturvidhaṃ bhavet kāntamekaikaṃ dviguṇaṃ matam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.0 yatastvabhrakaṃ tu caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.1 tadbrāhmaṇakṣatriyaviṭśūdrabhedāccaturvidham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 8.0 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 3.0 taccaturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 5.0 keṣāṃcinmate caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 13.0 puṭaṃ taccaturvidhaṃ tuṣapuṭaṃ karīṣapuṭam upalapuṭaṃ khadirādikāṣṭhapuṭaṃ ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 12.3 tebhyaḥ phenaṃ samutpannam ahiphenaṃ caturvidham //
Bhāvaprakāśa
BhPr, 6, 8, 79.1 sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham /
BhPr, 6, 8, 88.1 kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /
BhPr, 6, 8, 116.1 viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /
BhPr, 6, 8, 118.1 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
Dhanurveda
DhanV, 1, 86.1 lakṣyaṃ caturvidhaṃ jñeyaṃ sthiraṃ caiva calaṃ tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.1 nanu granthāntare caturvidham abhrakamuktaṃ tadyathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 7.0 bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham //
MuA zu RHT, 1, 3.2, 13.2 poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham /
MuA zu RHT, 4, 1.2, 10.2 pinākaṃ darduraṃ nāgaṃ vajrābhraṃ ca caturvidham //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 3.1 rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
Rasasaṃketakalikā
RSK, 2, 58.1 pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 103.3 krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham //
Sātvatatantra
SātT, 3, 17.1 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam /
SātT, 7, 14.2 pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham //
SātT, 7, 16.2 caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.3 tac caturvidham /
Tarkasaṃgraha, 1, 35.2 tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt //
Yogaratnākara
YRā, Dh., 116.2 pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 23, 1.0 atha yaccaturvidhaṃ taccatūrātreṇa //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 26.0 yaccaturvidhaṃ taccatūrātreṇa āpnoti //