Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 23, 6.0 atha caturhotṝn hotā vyācaṣṭe tad eva tat stutam anuśaṃsati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 25, 1.0 adhvaryo ity āhvayate caturhotṛṣu vadiṣyamāṇas tad āhāvasya rūpam //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 19.1 caturhotāra āpriyaś cāturmāsyāni nīvidaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 17.2 hutvā darśapūrṇamāsāv ārapsyamānaś caturhotrā /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 8.0 antarhṛte prāyaścittaṃ caturhotāraṃ cānukhyāṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 14.0 caturhotāram abhipretyaitad iti gautamaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
Kāṭhakasaṃhitā
KS, 9, 11, 33.0 te caturhotrā somagṛhapatayo nyasīdan //
KS, 9, 13, 2.0 darśapūrṇamāsau caturhotā //
KS, 9, 13, 6.0 darśapūrṇamāsau caturhotā //
KS, 9, 13, 10.0 cakṣuś caturhotā //
KS, 9, 14, 6.0 caturhotrā yājayet putrakāmam //
KS, 9, 14, 7.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 14.0 caturhotrā yājayed rājānaṃ saṃgrāme saṃyatte //
KS, 9, 14, 15.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 14, 36.0 caturhotāraṃ vyākhyāyājyair udgāyet //
KS, 9, 14, 37.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 51.0 caturhotāraṃ prayājānāṃ purastād vyācakṣīta //
KS, 9, 14, 52.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 63.0 caturhotrā pūrṇamāse havīṃṣy āsannāny abhimṛśet //
KS, 9, 14, 64.0 caturhotrā vai devā indram ajanayan //
KS, 9, 15, 1.0 annaṃ vai caturhotāraḥ //
KS, 9, 15, 3.0 yad eka eva caturhoteti //
KS, 9, 15, 5.0 kasmāt sarve caturhotāra ucyanta iti //
KS, 9, 15, 8.0 tad eṣāṃ caturhotṛtvam //
KS, 9, 15, 11.0 eṣā vā anāhitāgner iṣṭir yac caturhotāraḥ //
KS, 9, 15, 16.0 annaṃ caturhotāraḥ //
KS, 9, 15, 18.0 aprayuktā vā ete 'navaruddhā yac caturhotāraḥ //
KS, 9, 15, 19.0 yac caturhotṝn hotā vadati //
KS, 9, 15, 23.0 tasyai tad uktham aniruktaṃ yac caturhotāraḥ //
KS, 9, 15, 26.0 yac caturhotṝn hotā vadati //
KS, 9, 15, 30.0 brahmaṇa etad udaraṇaṃ yac caturhotāraḥ //
KS, 9, 16, 15.0 sa etaṃ caturhotāram apaśyat //
KS, 9, 16, 21.0 darśapūrṇamāsā ālapsyamānaś caturhotrā purastāj juhuyāt //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 64.0 etad vai devānāṃ brahmāniruktaṃ yac caturhotāraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 20.0 cakṣuś caturhotā //
MS, 1, 9, 5, 24.0 darśapūrṇamāsau caturhotā //
MS, 1, 9, 5, 51.0 caturhotrā darśapūrṇamāsā abhimṛśet //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
MS, 1, 9, 5, 64.0 caturhotāraṃ vadet purastāt prayājānām //
MS, 1, 9, 5, 65.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 5, 80.0 caturhotāraṃ vadet purastād ājyānām //
MS, 1, 9, 6, 11.0 saṃgrāmiṇaṃ caturhotrā yājayet //
MS, 1, 9, 6, 12.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 14.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 6, 18.0 prajākāmaṃ caturhotrā yājayet //
MS, 1, 9, 6, 19.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 21.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 7, 4.0 taccaturhotṝṇāṃ caturhotṛtvam //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 10.0 brahmaṇo vā etad udaraṇaṃ yac caturhotāraḥ //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 7, 15.0 caturhotāro vai yajñasya yoniḥ //
MS, 1, 9, 7, 16.0 caturhotṛbhyo 'dhi yajño nirmitaḥ //
MS, 1, 9, 7, 18.0 caturhotāraṃ vaded daśame 'hann annakāmaḥ //
MS, 1, 9, 7, 19.0 annaṃ vai caturhotāraḥ //
MS, 1, 9, 7, 27.0 tasyā vā etad ukthaṃ yac caturhotāraḥ //
Mānavagṛhyasūtra
MānGS, 1, 23, 2.0 caturhotṝn svakarmaṇo juhuyāt saha ṣaḍḍhotrā saptahotāram //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 4.4 caturhotṝn vyācakṣīta /
TB, 2, 2, 1, 4.6 yac caturhotāraḥ /
TB, 2, 2, 2, 1.2 sa etaṃ caturhotāram apaśyat /
TB, 2, 2, 2, 1.9 caturhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 3, 2.8 caturhotā pañcahotā /
TB, 2, 2, 3, 5.1 taṃ caturhotrā prājanayan /
TB, 2, 2, 3, 5.3 sa caturhotāraṃ juhuyāt /
TB, 2, 2, 3, 5.4 prajāpatir vai caturhotā /
TB, 2, 2, 4, 1.9 sa caturhotāram asṛjata /
TB, 2, 2, 4, 2.3 sa caturhotrātapyata /
TB, 2, 2, 6, 3.1 caturhotṝn hotā vyācaṣṭe /
TB, 2, 2, 6, 3.6 yac caturhotāraḥ /
TB, 2, 2, 6, 3.7 daśame 'haṃś caturhotṝn vyācaṣṭe /
TB, 2, 2, 8, 1.1 devā vai caturhotṛbhir yajñam atanvata /
TB, 2, 2, 8, 1.4 ya evaṃ vidvāṃś caturhotṛbhir yajñaṃ tanute /
TB, 2, 2, 8, 2.2 caturhotrātithyam /
TB, 2, 2, 8, 2.3 yaśo vai caturhotā /
TB, 2, 2, 8, 3.2 yo vai caturhotṝn anusavanaṃ tarpayati /
TB, 2, 2, 8, 3.6 mādhyandine pavamāne caturhotāram /
TB, 2, 2, 8, 4.3 devā vai caturhotṛbhiḥ sattram āsata /
TB, 2, 2, 8, 4.8 somaś caturhotrā /
TB, 2, 2, 11, 1.9 sa daśahotuś caturhotāraṃ niramimīta /
TB, 2, 2, 11, 2.3 sa caturhotāraṃ prayuñjīta /
TB, 2, 2, 11, 2.6 sa caturhotuḥ pañcahotāraṃ niramimīta /
TB, 2, 2, 11, 6.7 yo vai caturhotṝṇāṃ nidānaṃ veda /
TB, 2, 2, 11, 6.10 darśapūrṇamāsau caturhotuḥ /
TB, 2, 2, 11, 6.14 etad vai caturhotṝṇāṃ nidānam /
TB, 2, 3, 1, 1.2 kiṃ caturhotṝṇāṃ caturhotṛtvam iti /
TB, 2, 3, 1, 1.2 kiṃ caturhotṝṇāṃ caturhotṛtvam iti /
TB, 2, 3, 1, 1.4 tena caturhotāraḥ /
TB, 2, 3, 1, 1.5 tasmāc caturhotāra ucyante /
TB, 2, 3, 1, 1.6 tac caturhotṝṇāṃ caturhotṛtvam /
TB, 2, 3, 1, 1.6 tac caturhotṝṇāṃ caturhotṛtvam /
TB, 2, 3, 1, 1.7 somo vai caturhotā /
TB, 2, 3, 1, 2.2 ya evaṃ caturhotṝṇām ṛddhiṃ veda /
TB, 2, 3, 1, 3.3 daśahotā caturhotā /
TB, 2, 3, 1, 3.5 atha kasmāc caturhotāra ucyanta iti /
TB, 2, 3, 1, 3.6 indro vai caturhotā /
TB, 2, 3, 5, 1.7 yac caturhotāraḥ sattram āsata /
TB, 2, 3, 5, 5.2 tat sarvaṃ caturhotāraḥ /
TB, 2, 3, 5, 5.3 caturhotṛbhyo 'dhi yajño nirmitaḥ /
TB, 2, 3, 5, 5.6 yaś caturhotṝn vedeti /
TB, 2, 3, 5, 5.7 yaś caturhotṝn veda /
TB, 2, 3, 5, 5.8 yo vai caturhotṝṇāṃ hotṝn veda /
TB, 2, 3, 5, 6.3 somaś caturhotṝṇāṃ hotā /
TB, 2, 3, 5, 6.7 ete vai caturhotṝṇāṃ hotāraḥ /
TB, 2, 3, 6, 4.9 tasmād daśahotā caturhotā /
TB, 2, 3, 7, 1.6 sa etāṃś caturhotṝn ātmasparaṇān apaśyat /
TB, 2, 3, 7, 2.4 caturhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 10, 2.6 caturhotāraṃ dakṣiṇataḥ /
TB, 2, 3, 10, 4.4 caturhotāraṃ dakṣiṇataḥ /
TB, 2, 3, 11, 4.7 caturhotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 4.12 tasmān nu haināṃś caturhotāra ity ācakṣate /
Vārāhagṛhyasūtra
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 26.1 caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ //
VārŚS, 1, 1, 2, 32.1 pṛthivī hoteti caturhotāraṃ purastāt prayājānām //
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
VārŚS, 3, 2, 2, 27.1 etena dharmeṇa caturhotṝn ācaṣṭe //
Āpastambaśrautasūtra
ĀpŚS, 19, 14, 21.1 evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 18.1 caturhotṝn hotā vyācaṣṭe /