Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 34.1 caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam /
SkPur (Rkh), Revākhaṇḍa, 1, 50.1 bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 9.2 caturtho lokapālānāmakṣayaścāvyayo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 41, 14.2 caturthe varṣaśatake tutoṣa vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 11.2 caturthaṃ varṣasāhasraṃ yogābhyāsena saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 103, 94.2 caturthī pañcamī caiva avyayā ṣoḍaśī kalā //
SkPur (Rkh), Revākhaṇḍa, 118, 32.2 caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 7.2 nandāhradaścaturthaḥ syātpañcamaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 148, 12.2 evaṃ caturthe samprāpte caturthyaṅgārake nṛpa //
SkPur (Rkh), Revākhaṇḍa, 148, 16.1 sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 39.1 sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 14.1 yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 15.2 caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 214, 1.2 caturthaṃ sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //