Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 17.0 anyā caturthī gatiḥ pāradasyāsti //
RRSṬīkā zu RRS, 8, 9.2, 1.0 atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 40.2, 3.0 atra tālaḥ svalpaśabdena kāṃsyasya caturthāṃśena grāhyaḥ //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 8.2, 7.0 mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 92.2, 2.0 atra hema caturthāṃśam ardhāṃśaṃ vā grāhyam //