Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Vaiśeṣikasūtravṛtti

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 5.0 athāsya caturthyāṃ medhājananam kurvanti //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 24, 8.1 caturthyāṃ snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām ācamyopahvayate //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 22.0 caturthyāṃ bhikṣām āvartayeran //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 2.0 caturthyām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 14.1 yadi caturthyāmanuvyāharet /
Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
Mahābhārata
MBh, 12, 336, 3.1 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 94.1 caturthyāṃ viruvatkekacakoraśukaśārikam /
Matsyapurāṇa
MPur, 47, 237.2 yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //