Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Kṛṣiparāśara
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 11.1 caturthyāṃ pakvahoma upasaṃveśanaṃ ca //
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 1.0 atha caturthīvāsaḥ //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 16.1 aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt //
Vārāhagṛhyasūtra
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 28.1 caturthyāṃ saumyamahaḥ //
Āpastambagṛhyasūtra
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 1.1 caturthīprabhṛty ā ṣoḍaśīm uttarām uttarāṃ yugmāṃ prajāniḥśreyasam ṛtugamana ity upadiśanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 55.0 dāṇaś ca sā cec caturthyarthe //
Aṣṭādhyāyī, 2, 3, 12.0 gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani //
Aṣṭādhyāyī, 2, 3, 13.0 caturthī sampradāne //
Aṣṭādhyāyī, 2, 3, 62.0 caturthyarthe bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Aṣṭādhyāyī, 6, 2, 43.0 caturthī tadarthe //
Aṣṭādhyāyī, 6, 3, 7.0 vaiyākaraṇākhyāyāṃ caturthyāḥ //
Aṣṭādhyāyī, 8, 1, 20.0 yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayor vāmnāvau //
Carakasaṃhitā
Ca, Indr., 12, 69.1 vinā caturthīṃ navamīṃ vinā riktāṃ caturdaśīm /
Mahābhārata
MBh, 3, 214, 18.2 aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ //
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
Kūrmapurāṇa
KūPur, 2, 20, 18.2 paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān //
KūPur, 2, 33, 104.1 bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
KūPur, 2, 39, 91.1 aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
Matsyapurāṇa
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 72, 27.2 caturthyaṅgārakadine yadā bhavati dānava /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 41, 2.0 sadyo'jātāya iti caturthī //
PABh zu PāśupSūtra, 2, 22.1, 4.0 vāmadevajyeṣṭharudrāyeti caturthī //
PABh zu PāśupSūtra, 2, 23, 22.0 atrāpi kālāya iti caturthī //
PABh zu PāśupSūtra, 2, 24, 11.1 atrāpi kalavikaraṇāya iti caturthī /
PABh zu PāśupSūtra, 2, 25, 7.0 atrāpi balapramathanāya iti caturthī //
PABh zu PāśupSūtra, 2, 26, 7.1 atrāpi sarvabhūtadamanāya iti caturthī //
PABh zu PāśupSūtra, 2, 27, 6.0 mano'manāya iti caturthī //
PABh zu PāśupSūtra, 3, 8, 11.0 tebhya iti caturthī sampradānārthā //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 22, 5.0 tatpuruṣāyeti caturthī //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
Suśrutasaṃhitā
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Viṣṇusmṛti
ViSmṛ, 78, 39.1 paśūṃścaturthyām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 5.0 ata evātra tādarthye caturthī //
Garuḍapurāṇa
GarPur, 1, 34, 25.1 praṇavādyair namo'ntaiśca caturthyantaiśca nāmabhiḥ /
GarPur, 1, 42, 8.2 prakṛtiḥ pauruṣī vīrā caturthī cāparājitā //
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 59, 25.2 caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā //
GarPur, 1, 59, 27.1 tṛtīyā bhūmiputreṇa caturthī ca śanaiścare /
GarPur, 1, 59, 34.1 vṛṣe kumbhe caturthī ca dvādaśī makare tule /
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 123, 15.2 caturthyā saṃgatāṃ nityaṃ caturthoñcanayā yutām /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
GarPur, 1, 129, 19.1 mārgaśīrṣe tathā śuklacaturthyāṃ pūjayed gaṇam /
GarPur, 1, 129, 20.1 somavāre caturthyāṃ ca samupoṣyārcayedgaṇam /
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 129, 22.1 putrādikaṃ damanakairdamanākhyā caturthyapi /
GarPur, 1, 129, 22.2 āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam //
Kṛṣiparāśara
KṛṣiPar, 1, 126.2 caturthī kīṭajananī patiṃ hanti caturdaśī //
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 17, 12.2 tubhyaṃ nāma caturthyantaṃ tato 'pyucitadīpakam //
Ānandakanda
ĀK, 1, 2, 63.2 vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ //
ĀK, 1, 2, 69.1 rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ /
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 177.1 tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye /
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
ĀK, 1, 3, 65.1 bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam /
ĀK, 1, 7, 112.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ /
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 2, 5, 24.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam /
Haribhaktivilāsa
HBhVil, 3, 206.3 namo 'nantaṃ ca caturthyantam ācāmet kramato japan //
HBhVil, 4, 129.2 ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu //
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
HBhVil, 5, 145.6 ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ /
HBhVil, 5, 145.9 tadante ṅeyuktaś caturthyantaḥ pīṭhātmā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 69, 9.1 sapatnīkān nṛpaśreṣṭha caturthyaṅgārake vrate /
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 10.1 caturthyaṅgārake yastu snātvā cābhyarcayedgraham /
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 2.1 caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 12.2 evaṃ caturthe samprāpte caturthyaṅgārake nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 15.1 aṅgārakadine prāpte caturthyāṃ navamīṣu ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 18.0 agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ //