Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 7.1 siṃhe ma ity apāṃ pūrṇe pātre 'vekṣya catuṣpathe /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 14.1 atha tīrthasthāṇucatuṣpathavyatikrame purastād upasthānaṃ japati /
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
Gautamadharmasūtra
GautDhS, 3, 5, 17.1 gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 4.0 vedyāḥ sītāyā hradād goṣṭhāc catuṣpathād ādevanād ādahanād iriṇāt //
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca mā vidan paripanthina iti //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 9, 3.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 8.1 namaḥ pathiṣade vāteṣave rudrāya namo rudrāya pathiṣada iti catuṣpatham avakramya japati //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 19.0 catuṣpatham atītya mahāvṛkṣaṃ nadīṃ vā tīrtheṣu nikhanet //
Kauśikasūtra
KauśS, 4, 2, 30.0 catuṣpathe ca śirasi darbheṇḍve 'ṅgārakapāle 'nvaktāni //
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
KauśS, 5, 1, 9.0 catuṣpathād bahucāriṇī //
KauśS, 5, 10, 39.0 catuṣpathe ca //
KauśS, 7, 3, 14.0 nimṛjyaikaviṃśatiṃ śarkarāścatuṣpathe 'vakṣipyāvakirati //
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
Khādiragṛhyasūtra
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 5.0 vedyāḥ sītāyā hradād goṣṭhād ādevanād ādahanāc catuṣpathād iriṇāt saṃbhāryaṃ navamam //
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 45, 7.1 nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 20, 26.0 catuṣpathe yājayet //
MS, 1, 10, 20, 27.0 catuṣpathe vai rudrāṇāṃ gṛhāḥ //
Mānavagṛhyasūtra
MānGS, 1, 13, 13.1 namo rudrāya catuṣpathasada iti catuṣpathe /
MānGS, 1, 13, 13.1 namo rudrāya catuṣpathasada iti catuṣpathe /
MānGS, 2, 9, 1.0 uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 2.0 amāvāsyāyāṃ catuṣpathe gardabhaṃ paśumālabhate //
PārGS, 3, 15, 7.0 catuṣpatham abhimantrayate namo rudrāya pathiṣade svasti mā saṃpārayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
Vaitānasūtra
VaitS, 2, 5, 18.1 athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
Vārāhagṛhyasūtra
VārGS, 15, 6.1 namo rudrāya catuṣpathasada iti catuṣpathe /
VārGS, 15, 6.1 namo rudrāya catuṣpathasada iti catuṣpathe /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
Āpastambagṛhyasūtra
ĀpGS, 5, 26.1 tīrthasthāṇucatuṣpathavyatikrame cottarāṃ japet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 8, 6.1 kalyāṇeṣu deśavṛkṣacatuṣpatheṣu mā vidan paripanthina iti japet //
ĀśvGS, 4, 6, 3.0 taṃ catuṣpathe nyupya yatra vā triḥ prasavyaṃ pariyanti savyaiḥ pāṇibhiḥ savyān ūrūn āghnānāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 14.0 mā vidan paripanthina iti catuṣpathe //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Mahābhārata
MBh, 1, 111, 34.1 puṣpeṇa prayatā snātā niśi kunti catuṣpathe /
MBh, 2, 16, 37.4 ajñāte kasyacit te tu jahatuste catuṣpathe /
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 3, 186, 36.1 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ /
MBh, 3, 188, 51.1 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ /
MBh, 5, 193, 54.2 dvijātīn devatāścāpi caityān atha catuṣpathān //
MBh, 12, 186, 8.1 śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham /
MBh, 13, 17, 48.1 kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ /
MBh, 13, 48, 32.1 catuṣpathaśmaśānāni śailāṃścānyān vanaspatīn /
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
MBh, 13, 107, 51.2 catuṣpathān prakurvīta sarvān eva pradakṣiṇān //
MBh, 13, 107, 52.2 catuṣpathānna seveta ubhe saṃdhye tathaiva ca //
MBh, 13, 148, 11.1 citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham /
Manusmṛti
ManuS, 4, 39.1 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
ManuS, 4, 131.2 saṃdhyayor ubhayoś caiva na seveta catuṣpatham //
ManuS, 9, 260.2 catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
ManuS, 11, 119.1 avakīrṇī tu kāṇena gardabhena catuṣpathe /
Rāmāyaṇa
Rām, Ay, 6, 11.2 catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca //
Amarakośa
AKośa, 2, 18.1 apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 38.1 tathā catvaracaityāntaścatuṣpathasurālayān /
AHS, Utt., 5, 27.1 catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca /
AHS, Utt., 6, 58.2 catuṣpathe gavāṃ tīrthe nadīnāṃ saṃgameṣu ca //
Bhallaṭaśataka
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 435.1 prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
KātySmṛ, 1, 755.1 sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
Kūrmapurāṇa
KūPur, 1, 28, 12.1 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
Liṅgapurāṇa
LiPur, 1, 8, 79.2 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe //
LiPur, 1, 40, 25.2 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ //
LiPur, 1, 65, 72.2 kālayogī mahānādaḥ sarvāvāsaścatuṣpathaḥ //
LiPur, 1, 98, 67.2 atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ //
Matsyapurāṇa
MPur, 47, 258.1 aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 13.2 catuṣpathasurasthānarathyāmārgān na rodhayet //
NāSmṛ, 2, 19, 7.2 catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
Suśrutasaṃhitā
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Ka., 3, 38.1 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu /
Su, Ka., 7, 60.1 snāpayettaṃ nadītīre samantrair vā catuṣpathe /
Su, Utt., 29, 8.2 catuṣpathe ca kartavyaṃ snānamasya yatātmanā //
Su, Utt., 33, 7.2 māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe //
Su, Utt., 60, 36.2 catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā //
Viṣṇupurāṇa
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
ViPur, 3, 12, 26.1 apasavyaṃ na gacchecca devāgāracatuṣpathān /
ViPur, 3, 12, 32.1 catuṣpathānnamaskuryāt kāle homaparo bhavet /
Viṣṇusmṛti
ViSmṛ, 30, 15.1 na devatāyatanaśmaśānacatuṣpatharathyāsu //
ViSmṛ, 63, 18.1 na catuṣpatham adhitiṣṭhet //
ViSmṛ, 63, 25.1 catuṣpathaṃ pradakṣiṇīkuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 286.2 dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ //
Garuḍapurāṇa
GarPur, 1, 100, 11.2 dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ //
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
RCint, 3, 211.1 catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
Rasārṇava
RArṇ, 18, 122.1 catuḥpathe na gantavyaṃ viṇmūtraṃ na ca laṅghayet /
Ānandakanda
ĀK, 1, 6, 102.1 catuṣpathātinirviktasthāne viṇmūtramocanam /
Haribhaktivilāsa
HBhVil, 2, 243.2 aśvasthānād gajasthānād valmīkāc ca catuṣpathāt /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 7.1 brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 54.1 catuṣpathaiścatvaraiśca ghaṇṭāmārgopaśobhitam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 57.2 catuṣpathasthito lakṣam āpadi prajapen manum /
UḍḍT, 12, 32.3 śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /