Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Yogasūtrabhāṣya

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 21.1 gaur in mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī /
AVŚ, 10, 1, 24.1 yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā /
AVŚ, 11, 10, 6.1 śitipadī saṃdyatu śaravyeyaṃ catuṣpadī /
AVŚ, 13, 1, 42.1 ekapadī dvipadī sā catuṣpady aṣṭāpadī navapadī babhūvuṣī /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 7.2 gāyatry asy ekapadī dvipadī tripadī catuṣpadī /
Chāndogyopaniṣad
ChU, 3, 12, 5.1 saiṣā catuṣpadā ṣaḍvidhā gāyatrī /
Jaiminīyabrāhmaṇa
JB, 1, 242, 26.0 yathā catuṣpadī pratitiṣṭhet tathā //
Kāṭhakasaṃhitā
KS, 10, 11, 51.0 catuṣpadā yājyā //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 3, 5.0 sūnā catuḥpady ūdhar āsīt //
Pañcaviṃśabrāhmaṇa
PB, 12, 9, 9.0 catuṣpadānuṣṭub ānuṣṭubham etad ahar yaccaturtham //
Taittirīyasaṃhitā
TS, 2, 2, 11, 5.3 catuṣpadā yājyā catuṣpada eva paśūn avarunddhe /
TS, 5, 2, 11, 2.1 dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
Ṛgveda
ṚV, 1, 164, 41.1 gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī /
Ṛgvedakhilāni
ṚVKh, 4, 5, 16.1 yady u vaiṣi dvipady asmān yadi vaiṣi catuṣpadī /
Mahābhārata
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 12, 20, 4.1 catuṣpadī hi niḥśreṇī karmaṇyeṣā pratiṣṭhitā /
MBh, 12, 234, 15.1 catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā /
Liṅgapurāṇa
LiPur, 1, 23, 38.2 aumaṃ māheśvaraṃ caiva tasmāddṛṣṭā catuṣpadā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 4, 7.1, 1.1 catuṣpadā khalviyaṃ karmajātiḥ //