Occurrences

Lalitavistara
Liṅgapurāṇa
Mātṛkābhedatantra
Tantrasāra
Tantrāloka
Toḍalatantra
Śivasūtravārtika
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
Liṅgapurāṇa
LiPur, 1, 17, 81.1 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate /
Mātṛkābhedatantra
MBhT, 7, 29.1 hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam /
Tantrasāra
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
Tantrāloka
TĀ, 6, 234.2 kṣakārastryardhamātrātmā mātrikaḥ satathāntarā //
TĀ, 6, 236.1 kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 17.1 akārādilakārāntā kṣakāraṃ vaktrasaṃyutam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 8.0 akārādikṣakārāntaśabdarāśiprathātmanaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 39.0 kādisāntākṣarāntasthaḥ kṣakāro 'py antimo yataḥ //
Haribhaktivilāsa
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 40.1 pañcarephasamāyuktaṃ kṣakāraṃ surapūjitam /