Occurrences

Śivasūtra
Garuḍapurāṇa
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Janmamaraṇavicāra

Śivasūtra
ŚSūtra, 1, 19.1 śuddhavidyodayāc cakreśatvasiddhiḥ //
Garuḍapurāṇa
GarPur, 1, 23, 34.1 māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
Tantrasāra
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 7, 18.0 māyātattvāt śuddhavidyā daśakoṭiguṇitā //
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
TantraS, 10, 6.0 śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 4, 34.2 sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ //
TĀ, 4, 39.2 sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ //
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 47.1 sa caiṣa parameśānaśuddhavidyāvijṛmbhitam /
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 74.1 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 113.2 idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam //
TĀ, 4, 114.2 śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā //
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 17, 75.1 tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 28.0 māyordhvaśuddhavidyāditattvārohanirodhanāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 37.0 krameṇa śuddhavidyeśasādaśaktiśivātmakam //
ŚSūtraV zu ŚSūtra, 2, 10.1, 2.0 śuddhavidyātha saṃhāre 'nutthāne 'syā nimajjane //
ŚSūtraV zu ŚSūtra, 3, 7.1, 5.0 evaṃ mohajayopāttaśuddhavidyāmahodayaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 10.0 unmajjacchuddhavidyātmaśāktāveśaprakarṣataḥ //
ŚSūtraV zu ŚSūtra, 3, 18.1, 5.0 yadā tu śuddhavidyāyāḥ svarūpaṃ tasya majjati //
ŚSūtraV zu ŚSūtra, 3, 19.1, 12.0 yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 37.0 sā ca śuddhavidyādiśaktyante sthitā iti //