Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 4, 33.1 sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit /
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 12, 32.3 trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
SkPur, 13, 111.2 vaidūryanālāni saraḥsu keṣucitprajajñire padmavanāni sarvataḥ //
SkPur, 17, 9.2 amitasya pradānācca na kiṃcidavaśiṣyate //
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 17, 19.3 rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
SkPur, 20, 37.2 bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
SkPur, 20, 43.1 tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ /
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /