Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 1.0 kecittu vimalo raupyamākṣīkam iti vadanti //
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 5, 84.1, 4.0 ata ekabhedo'pi kaścitpāradamukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 190, 4.0 kiṃcittāmrābhā svarṇavarṇā ca //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 26.2, 6.3 dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 15.0 asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //