Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 54.2 prasthaṃ himādrer mṛganābhigandhi kiṃcit kvaṇatkiṃnaram adhyuvāsa //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 3, 38.1 gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham /
KumSaṃ, 3, 47.1 kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ /
KumSaṃ, 3, 54.1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 5, 30.2 viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā //
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
KumSaṃ, 6, 62.1 tathāpi tāvat kasmiṃścid ājñāṃ me dātum arhatha /
KumSaṃ, 7, 14.2 paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā //
KumSaṃ, 7, 18.1 rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
KumSaṃ, 7, 58.1 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
KumSaṃ, 7, 75.1 tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni /
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //