Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
NāSmṛ, 2, 1, 136.1 śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 3, 14.1 kaścic cet saṃcaran deśāt preyād abhyāgato vaṇik /
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 20.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 13, 24.1 bhrātām aprajaḥ preyāt kaścic cet pravrajet tu vā /
NāSmṛ, 2, 14, 1.1 sahasā kriyate karma yat kiṃcid baladarpitaiḥ /
NāSmṛ, 2, 18, 40.2 naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt //
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //