Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
RRĀ, R.kh., 8, 4.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 43.2 tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //
RRĀ, R.kh., 8, 60.2 kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //
RRĀ, R.kh., 8, 93.2 tadbhasma haritālaṃ ca tulyamamlena kenacit //
RRĀ, R.kh., 8, 101.0 lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //
RRĀ, R.kh., 10, 18.1 nistuṣāṅkolabījānāṃ sukhaṃ kiṃcid vigharṣayet /
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
RRĀ, Ras.kh., 3, 61.1 kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet /
RRĀ, Ras.kh., 5, 59.2 bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane //
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
RRĀ, V.kh., 1, 19.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu yā kācit taruṇāṅganā //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 3, 109.1 bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 4, 20.2 gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 7, 17.0 mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //
RRĀ, V.kh., 7, 111.1 drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 9, 10.1 ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
RRĀ, V.kh., 9, 64.1 madhunā mardayetkiṃcit tatastena śatāṃśataḥ /
RRĀ, V.kh., 11, 30.2 ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 13, 10.2 karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //
RRĀ, V.kh., 13, 34.1 suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 89.3 yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //
RRĀ, V.kh., 13, 100.2 yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 15, 58.1 mahārasaiścoparasairyatkiṃcitsatvamāharet /
RRĀ, V.kh., 17, 41.0 kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //
RRĀ, V.kh., 17, 41.0 kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 4.1 kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 86.2 gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //
RRĀ, V.kh., 19, 113.2 kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 126.2 tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
RRĀ, V.kh., 20, 32.1 palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /