Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośabhāṣya
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
Atharvaprāyaścittāni
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 5, 3, 6.0 agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 4, 7.0 rājāhāra iti kiṃcid deyaṃ //
Atharvaveda (Śaunaka)
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 7, 106, 1.1 yad asmṛti cakṛma kiṃcid agna upārima caraṇe jātavedaḥ /
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 12, 4, 7.1 yad asyāḥ kasmaicid bhogāya bālān kaścit prakṛntati /
AVŚ, 12, 4, 7.1 yad asyāḥ kasmaicid bhogāya bālān kaścit prakṛntati /
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 6.1 nāsya karma niyacchanti kiṃcid ā mauñjibandhanāt /
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 1, 7, 2.1 upanītamātro vratānucārī vedānāṃ kiṃcid adhītya brāhmaṇaḥ //
BaudhGS, 3, 13, 8.1 yac ca kiṃcit sagotrāṇāṃ sarveṣāṃ ca saśāntikam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 19, 16.0 antaritaṃ ca kuryāt saṃsthite cej jānīyāt kiṃcic ca dadyāt //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 3, 8, 1.3 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 8, 12.2 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 4, 1, 2.1 yat te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 3.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 4.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 5.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 6.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 7.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 3, 15.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 16.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
Chāndogyopaniṣad
ChU, 3, 16, 2.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 4.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 6.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 1.0 teṣāṃ cedenāṃstrayāṇāṃ kiṃcid eyād gṛhapatāvupahavam iccheran //
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
DrāhŚS, 9, 4, 18.0 api vādhvaryubahvṛcānāṃ kiṃcit syāt //
Gautamadharmasūtra
GautDhS, 2, 3, 11.1 na śūdre kiṃcit //
GautDhS, 3, 4, 22.1 api vāsthanvatām ekaikasmin kiṃcid dadyāt //
GautDhS, 3, 4, 27.1 vaiśikena kiṃcit //
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid vā //
Gopathabrāhmaṇa
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ vā //
Jaiminīyabrāhmaṇa
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 2, 155, 10.0 sa ha papracchāsti kiṃcit pariśiṣṭā3m iti //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 10.0 nahi so 'horātrayor hīyate kiṃcid iti //
Kauśikasūtra
KauśS, 14, 1, 3.1 ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare //
KauśS, 14, 5, 34.2 ṛtāv ūrdhvaṃ prātarāśād yas tu kaścid anadhyāyaḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 21.1 nāprāpyaṃ tasya kiṃcit //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 17.0 tasmād vayāṃsi bahu kiṃca kiṃcid iva bhakṣayanti śvetam iva prasrāvayanti //
Kaṭhopaniṣad
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
Khādiragṛhyasūtra
KhādGS, 1, 3, 21.1 suhṛd vā kaścit //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 63, 18.0 viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 3, 16, 5, 18.1 yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 2, 14, 13.1 adhvānaṃ vrajan manyate pṛṣṭhato me kaścid anuvrajati //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 17, 9.2 yanme kiṃcidupepsitamasmin karmaṇi vṛtrahan /
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
Taittirīyopaniṣad
TU, 2, 6, 1.6 āho vidvānamuṃ lokaṃ pretya kaścitsamaśnutā3 u /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
Vaitānasūtra
VaitS, 8, 4, 12.2 ekāhā api kecit //
Vasiṣṭhadharmasūtra
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 3, 15.1 ātatāyinaṃ hatvā nātra prāṇachettuḥ kiṃcit kilbiṣam āhuḥ //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 6, 26.1 kiṃcid vedamayaṃ pātraṃ kiṃcit pātraṃ tapomayam /
VasDhS, 6, 26.1 kiṃcid vedamayaṃ pātraṃ kiṃcit pātraṃ tapomayam /
VasDhS, 6, 27.1 śūdrānnenodarasthena yadi kaścin mṛto dvijaḥ /
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 8, 6.2 sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati //
VasDhS, 10, 28.1 na cendriyasaṃsargaṃ kurvīta kenacit //
VasDhS, 12, 2.1 sa na kaṃcid yācetānyatra rājāntevāsibhyaḥ //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 18, 7.2 channotpannāś ca ye kecit prātilomyaguṇāśritāḥ /
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
Vārāhagṛhyasūtra
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
Āpastambadharmasūtra
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
ĀpDhS, 1, 30, 15.0 śiras tu prāvṛtya mūtrapurīṣe kuryād bhūmyāṃ kiṃcid antardhāya //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 5.0 pratibhayaṃ ced antarā śastram api kiṃcit //
ĀśvGS, 1, 12, 6.0 nāvyā cen nadyantarā plavarūpam api kiṃcid anena taritavyam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 7.1 yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
ŚāṅkhGS, 1, 14, 11.0 brāhmaṇebhyaḥ kiṃcid dadyāt sarvatra sthālīpākādiṣu karmasu //
ŚāṅkhGS, 4, 1, 11.0 piṇḍān paścimena tatpatnīnāṃ kiṃcid antardhāya //
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 5, 5, 13.0 brāhmaṇebhyaḥ kiṃcid dadyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 9, 3.0 sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 37, 13.2 śṛṇoti kaścid eṣām //
ṚV, 1, 42, 4.1 tvaṃ tasya dvayāvino 'ghaśaṃsasya kasyacit /
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ /
ṚV, 1, 105, 7.1 ahaṃ so asmi yaḥ purā sute vadāmi kānicit /
ṚV, 1, 110, 2.1 ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama kecid āpayaḥ /
ṚV, 1, 116, 3.1 tugro ha bhujyum aśvinodameghe rayiṃ na kaścin mamṛvāṁ avāhāḥ /
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 2, 24, 5.1 sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ /
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 5, 52, 12.2 te me kecin na tāyava ūmā āsan dṛśi tviṣe //
ṚV, 6, 67, 10.1 vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ /
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 7, 60, 9.1 ava vediṃ hotrābhir yajeta ripaḥ kāścid varuṇadhrutaḥ saḥ /
ṚV, 8, 4, 18.1 parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya /
ṚV, 8, 18, 13.1 yo naḥ kaścid ririkṣati rakṣastvena martyaḥ /
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 19, 35.1 yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu /
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 31, 15.1 makṣū devavato rathaḥ śūro vā pṛtsu kāsucit /
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 9, 79, 2.2 tiro martasya kasyacit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi //
ṚV, 9, 104, 6.1 sanemi kṛdhy asmad ā rakṣasaṃ kaṃcid atriṇam /
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 8, 3.2 arātīyanti ye kecit sūrayaś cābhi majmanā //
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
ṚVKh, 4, 5, 11.1 ... kaścid vā ny abhi hiṃsati /
ṚVKh, 4, 5, 14.1 yo naḥ kaścid druho 'rātir manasāpy abhidāsati /
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
Arthaśāstra
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 15, 16.1 tasmān nāsya pare vidyuḥ karma kiṃciccikīrṣitam /
ArthaŚ, 1, 15, 21.1 na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
ArthaŚ, 1, 20, 22.2 na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
Avadānaśataka
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.7 ye kecid buddhe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.11 ye kecid dharme 'bhiprasannā agre te 'bhiprasannāḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.15 ye kecit saṃghe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 5.8 kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṃghaṃ ca /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 1.6 na cainān kaścit paritrātuṃ samarthaḥ //
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 1.5 taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 8.41 tena na kaściddharmaḥ parigṛhītaḥ /
ASāh, 1, 8.42 nāpi sa kaściddharmo ya upalabdhaḥ yaṃ gṛhṇīyānmuñcedvā /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.15 na khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kaṃciddharmamabhiniviśante //
ASāh, 1, 27.5 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.11 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.4 evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.7 ye 'pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.10 ye 'pi kecitkauśika tuṣiteṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.13 ye 'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.16 ye 'pi kecitkauśika paranirmitavaśavartiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.23 yathā brahmakāyikāḥ evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu devaputrāḥ peyālam /
ASāh, 3, 27.24 evaṃ ye 'pi kecitkauśika mahābrahmāsu parīttābheṣv apramāṇābheṣv ābhāsvareṣu parīttaśubheṣvapramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu bṛhatphaleṣvasaṃjñisattveṣvabṛheṣvatapeṣu sudṛśeṣu sudarśaneṣu /
ASāh, 3, 27.25 ye 'pi kecitkauśika akaniṣṭheṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 11.4 bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate /
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.3 nāpi kaściddharmaṃ pravartayiṣyati /
ASāh, 9, 5.5 nāpi kaṃciddharmaṃ nivartayiṣyati /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.7 nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti /
ASāh, 9, 6.8 nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ //
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.6 tasmin khalu punaḥ śāriputra kāle tasmin samaye kecidbodhisattvā mārgayamāṇāḥ paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām /
ASāh, 10, 23.7 kecidbodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto 'pi lapsyante /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Buddhacarita
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
BCar, 3, 11.2 saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca //
BCar, 3, 16.1 kāsāṃcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām /
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 45.2 idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa //
BCar, 3, 52.1 snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit /
BCar, 3, 58.1 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃciduvāca cainam /
BCar, 4, 5.1 saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire /
BCar, 4, 23.1 yā hi kāścidyuvatayo haranti sadṛśaṃ janam /
BCar, 4, 29.1 madenāvarjitā nāma taṃ kāścittatra yoṣitaḥ /
BCar, 4, 30.2 anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt //
BCar, 4, 31.1 kācittāmrādharoṣṭhena mukhenāsavagandhinā /
BCar, 4, 32.1 kācidājñāpayantīva provācārdrānulepanā /
BCar, 4, 34.1 kāścitkanakakāñcībhirmukharābhiritastataḥ /
BCar, 4, 36.1 kācitpadmavanādetya sapadmā padmalocanā /
BCar, 4, 37.1 madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau /
BCar, 4, 39.1 pīnavalgustanī kāciddhāsāghūrṇitakuṇḍalā /
BCar, 4, 40.2 kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ //
BCar, 4, 41.1 pratiyogārthinī kācid gṛhītvā cūtavallarīm /
BCar, 4, 42.1 kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca /
BCar, 4, 43.1 atha lolekṣaṇā kācijjighrantī nīlamutpalam /
BCar, 4, 43.2 kiṃcinmadakalairvākyair nṛpātmajam abhāṣata //
BCar, 4, 57.1 nūnametā na paśyanti kasyacidrogasaṃplavam /
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 5, 55.1 mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā /
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 7, 15.1 uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
BCar, 7, 16.1 aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ /
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 56.1 bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau /
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 58.1 kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca /
BCar, 9, 64.1 kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca /
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 5.1 kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
BCar, 10, 5.1 kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 12, 57.1 tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 13, 25.1 kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye /
BCar, 13, 25.2 cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu //
BCar, 13, 25.2 cikrīḍurākāśagatāśca kecitkecicca cerustarumastakeṣu //
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
BCar, 13, 26.2 harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ //
BCar, 13, 26.2 harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
BCar, 13, 37.1 kaścittato roṣavivṛttadṛṣṭistasmai gadām udyamayāṃcakāra /
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 39.1 kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca /
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
BCar, 13, 50.1 kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
BCar, 14, 12.1 pāyyante kvathitaṃ kecid agnivarṇam ayorasam /
BCar, 14, 13.1 pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ /
BCar, 14, 13.2 dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu //
BCar, 14, 14.1 kecittīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ /
BCar, 14, 14.2 keciddhṛṣṭair ayastuṇḍair vāyasair āyasairiva //
BCar, 14, 15.1 keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ /
BCar, 14, 16.1 pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ /
Carakasaṃhitā
Ca, Sū., 1, 67.1 kiṃciddoṣapraśamanaṃ kiṃciddhātupradūṣaṇam /
Ca, Sū., 1, 67.1 kiṃciddoṣapraśamanaṃ kiṃciddhātupradūṣaṇam /
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 1, 121.2 oṣadhīnāṃ parāṃ prāptiṃ kaścidveditumarhati //
Ca, Sū., 1, 127.2 dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 7, 29.1 dehapravṛttiryā kācidvidyate parapīḍayā /
Ca, Sū., 7, 39.1 samapittānilakaphāḥ kecidgarbhādi mānavāḥ /
Ca, Sū., 7, 39.2 dṛśyante vātalāḥ kecitpittalāḥ śleṣmalāstathā //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 34.1 yaccānyadapi kiṃcit syādanuktamiha pūjitam /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 11, 10.2 nirantaraṃ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ //
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 60.2 sarvasvenāpi me kaścidbhiṣagānīyatāmiti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 16, 28.2 kecittatrāpi manyante hetuṃ hetoravartanam //
Ca, Sū., 21, 6.2 vikārāṃścāśnute ghorān kāṃścitkālavyatikramāt //
Ca, Sū., 22, 9.2 yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam //
Ca, Sū., 26, 10.1 agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ /
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 48.1 madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca, Sū., 26, 50.1 kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca /
Ca, Sū., 26, 50.1 kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca /
Ca, Sū., 26, 56.2 kecil laghūnām avaramicchanti lavaṇaṃ rasam //
Ca, Sū., 26, 64.2 vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ //
Ca, Sū., 26, 64.2 vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ //
Ca, Sū., 26, 65.2 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca, Sū., 26, 71.2 kiṃcidrasena kurute karma vīryeṇa cāparam //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 85.1 yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ /
Ca, Sū., 27, 64.1 keṣāṃcid guṇavaiśeṣyād viśeṣa upadekṣyate /
Ca, Sū., 27, 73.2 tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ //
Ca, Sū., 27, 156.1 madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam /
Ca, Sū., 28, 44.1 yattu rogasamutthānamaśakyamiha kenacit /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 75.1 paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate /
Ca, Sū., 30, 76.1 tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ /
Ca, Nid., 1, 30.2 sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 2, 21.2 ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati //
Ca, Nid., 2, 22.2 akarmataśca sādhyatvaṃ kaścidrogo 'tivartate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 16.1 sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte sambhavati gulmaḥ /
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 16.1 yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati /
Ca, Nid., 4, 16.1 yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 12.3 sa kiṃcitkālamāsādya mṛta evāvabudhyate //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 10.2 kecit punaḥ pūrvakṛtaṃ karmāpraśastam icchanti tasya nimittam /
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 8, 9.2 tasya viśeṣavijñānaṃ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṃ ca kiṃcit //
Ca, Nid., 8, 21.1 kaściddhi rogo rogasya heturbhūtvā praśāmyati /
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 35.1 karma kiṃcit kvacit kāle vipāke niyataṃ mahat /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 22.3 vigṛhyabhāṣā tīvraṃ hi keṣāṃciddrohamāvahet //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 68.1 imāni khalu tāvadiha kānicit prakaraṇāni bhiṣajāṃ jñānārthamupadekṣyāmaḥ /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 47.2 kartā bhoktā na sa pumāniti kecidvyavasthitāḥ //
Ca, Śār., 1, 114.1 ete cānye ca ye kecit kālajā vividhā gadāḥ /
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 24.1 nātmajñānādṛte caikaṃ jñānaṃ kiṃcit pravartate /
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Indr., 1, 4.1 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi /
Ca, Indr., 1, 4.1 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 26.1 yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ /
Ca, Indr., 2, 4.2 phalaṃ cāpi bhavet kiṃcid yasya puṣpaṃ na pūrvajam //
Ca, Indr., 2, 19.1 kaścid evāsyavairasyam atyartham upapadyate /
Ca, Indr., 4, 10.2 anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati //
Ca, Indr., 4, 25.2 naraḥ paśyati yaḥ kaścidindriyairna sa jīvati //
Ca, Indr., 5, 40.2 arogaḥ saṃśayaṃ gatvā kaścideva pramucyate //
Ca, Indr., 6, 21.1 tāmyatyāyacchate śarma na kiṃcidapi vindati /
Ca, Indr., 6, 25.3 na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt //
Ca, Indr., 7, 6.1 etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ /
Ca, Indr., 7, 17.1 nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu /
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Ca, Indr., 11, 19.2 asanmṛgayate kiṃcit sa muhyan kālacoditaḥ //
Ca, Indr., 12, 63.2 āturasya bhavedduḥkhamathavānyasya kasyacit //
Ca, Cik., 1, 4.2 svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut //
Ca, Cik., 1, 4.2 svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut //
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 3, 124.2 keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ //
Ca, Cik., 3, 125.1 paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu /
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Ca, Cik., 3, 288.1 śothaḥ saṃjāyate tena kaścideva pramucyate /
Ca, Cik., 4, 53.1 nidānaṃ raktapittasya yatkiṃcit saṃprakāśitam /
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 1, 4, 54.2 prāṇācāryaṃ budhaḥ kaścid icchann āyur anitvaram //
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Ca, Cik., 2, 4, 6.1 narāścaṭakavat kecid vrajanti bahuśaḥ striyam /
Ca, Cik., 2, 4, 6.2 gajavacca prasiñcanti kecin na bahugāminaḥ //
Ca, Cik., 2, 4, 7.1 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ /
Ca, Cik., 2, 4, 7.1 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ /
Ca, Cik., 2, 4, 7.2 kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ //
Ca, Cik., 2, 4, 7.2 kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ //
Ca, Cik., 2, 4, 36.1 yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru /
Lalitavistara
LalVis, 3, 19.3 tatra kecidāhuḥ idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca /
LalVis, 3, 22.6 na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 3.2 kecidāhuḥ śakrarūpeṇa /
LalVis, 5, 3.3 kecidāhur brahmarūpeṇa /
LalVis, 5, 3.4 kecidāhur mahārājikarūpeṇa /
LalVis, 5, 3.5 kecidāhur vaiśravaṇarūpeṇa /
LalVis, 5, 3.6 kecidāhur gandharvarūpeṇa /
LalVis, 5, 3.7 kecidāhuḥ kinnararūpeṇa /
LalVis, 5, 3.8 kecidāhur mahoragarūpeṇa /
LalVis, 5, 3.9 kecidāhur maheśvararūpeṇa /
LalVis, 5, 3.10 kecidāhuś candrarūpeṇa /
LalVis, 5, 3.11 kecidāhuḥ sūryarūpeṇa /
LalVis, 5, 3.12 kecidāhur garuḍarūpeṇa /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 48.20 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṃ devānāṃ bhavanavyūhāste sarve tasmin saṃdṛśyante sma //
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 52.2 na sa kaścitsattvaḥ sattvanikāye saṃvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt /
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 60.5 na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.14 kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 7, 41.31 evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi /
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.15 na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
Mahābhārata
MBh, 1, 1, 7.2 athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ //
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 1, 51.1 manvādi bhārataṃ kecid āstīkādi tathāpare /
MBh, 1, 1, 52.2 vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare //
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 189.1 vidhātṛvihitaṃ mārgaṃ na kaścid ativartate /
MBh, 1, 1, 204.1 ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt /
MBh, 1, 1, 214.29 ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ /
MBh, 1, 2, 175.3 sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ /
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 236.20 na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe /
MBh, 1, 3, 6.2 nāparādhyāmi kiṃcit /
MBh, 1, 3, 8.2 ayaṃ me putro na kiṃcid aparādhyati /
MBh, 1, 3, 11.1 sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat //
MBh, 1, 3, 12.1 tatra kaścid ṛṣir āsāṃcakre śrutaśravā nāma /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 19.1 etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ /
MBh, 1, 3, 80.3 bhavatā madgṛhe kaṃcit kālaṃ śuśrūṣamāṇena bhavitavyam /
MBh, 1, 3, 84.1 sa śiṣyān na kiṃcid uvāca /
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 5, 1.4 kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe //
MBh, 1, 9, 22.1 nāparādhyāmi te kiṃcid aham adya tapodhana /
MBh, 1, 13, 26.2 pratigrahīṣye bhikṣāṃ tu yadi kaścit pradāsyati //
MBh, 1, 20, 7.1 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi /
MBh, 1, 25, 7.3 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta /
MBh, 1, 25, 7.4 kaccicca mānuṣe loke tavānnaṃ vidyate bahu /
MBh, 1, 25, 26.4 pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam /
MBh, 1, 30, 9.2 kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā /
MBh, 1, 30, 9.3 na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham //
MBh, 1, 33, 17.1 taṃ gatvā daśatāṃ kaścid bhujagaḥ sa mariṣyati /
MBh, 1, 33, 31.4 na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ /
MBh, 1, 36, 8.1 tato 'parasmin samprāpte kāle kasmiṃścid eva tu /
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 36, 18.1 sa munistasya novāca kiṃcinmaunavrate sthitaḥ /
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham //
MBh, 1, 36, 25.1 vyāharatsvṛṣiputreṣu mā sma kiṃcid vaco vadīḥ /
MBh, 1, 38, 20.2 tad anyathā na śakyaṃ ca kartuṃ kenacid apyuta //
MBh, 1, 38, 30.3 na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam /
MBh, 1, 42, 7.1 bhaviṣyati ca yā kācid bhaikṣavat svayam udyatā /
MBh, 1, 43, 24.1 na cāpyavamatasyeha vastuṃ roceta kasyacit /
MBh, 1, 45, 24.2 na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san //
MBh, 1, 46, 29.1 tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva /
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 54, 4.1 yaṃ nātitapasā kaścin na vedādhyayanena ca /
MBh, 1, 55, 12.4 pāṇḍavān pīḍayāmāsa na ca kiṃcid asādhayat //
MBh, 1, 55, 21.20 te tatra prayatāḥ kālaṃ kaṃcid ūṣur nararṣabhāḥ /
MBh, 1, 55, 31.1 tato nimitte kasmiṃścid dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 55.2 āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā //
MBh, 1, 58, 15.1 na bāla eva mriyate tadā kaścin narādhipa /
MBh, 1, 58, 15.2 na ca striyaṃ prajānāti kaścid aprāptayauvanaḥ //
MBh, 1, 58, 30.1 atha jātā mahīpālāḥ kecid balasamanvitāḥ /
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 63, 17.1 dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ /
MBh, 1, 63, 18.1 kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ /
MBh, 1, 63, 23.2 kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 63, 25.1 tatra kecid gajā mattā balinaḥ śastravikṣatāḥ /
MBh, 1, 64, 6.1 nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī /
MBh, 1, 65, 19.1 ṛṣiḥ kaścid ihāgamya mama janmābhyacodayat /
MBh, 1, 68, 2.7 balaṃ tejaśca rūpaṃ ca na samaṃ bhuvi kenacit /
MBh, 1, 68, 6.6 kaścid ditisutastaṃ tu hantukāmo mahābalaḥ /
MBh, 1, 68, 13.54 ityuktvā sahitāḥ kecid anvagacchanta pauravam /
MBh, 1, 68, 13.56 ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ /
MBh, 1, 68, 28.1 manyate pāpakaṃ kṛtvā na kaścid vetti mām iti /
MBh, 1, 69, 8.1 atīva rūpasampanno na kiṃcid avamanyate /
MBh, 1, 69, 14.1 ato hāsyataraṃ loke kiṃcid anyan na vidyate /
MBh, 1, 69, 24.2 na hi tīvrataraṃ kiṃcid anṛtād iha vidyate //
MBh, 1, 71, 47.1 na nivartet punar jīvan kaścid anyo mamodarāt /
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 72, 19.2 ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati //
MBh, 1, 73, 36.9 yacca kiṃcit sarvagataṃ bhūmau vā yadi vā divi /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 75, 22.2 yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet /
MBh, 1, 76, 6.3 āsanācca tataḥ kiṃcid vihīnāṃ hemabhūṣitām /
MBh, 1, 76, 10.9 asyā rūpeṇa te rūpaṃ na kiṃcit sadṛśaṃ bhavet /
MBh, 1, 76, 14.3 jighṛkṣur vārijaṃ kiṃcid athavā mṛgalipsayā //
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 78, 3.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ /
MBh, 1, 78, 11.1 tataḥ kāle tu kasmiṃścid devayānī śucismitā /
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 78, 25.1 avibruvantī kiṃcit tu rājānaṃ cārulocanā /
MBh, 1, 78, 33.3 yad yad yācati māṃ kaścit tat tad deyam iti vratam /
MBh, 1, 79, 23.25 yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 92, 37.4 na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān //
MBh, 1, 94, 5.2 na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat //
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 94, 47.3 hṛdi kāmastu me kaścit taṃ nibodha janeśvara //
MBh, 1, 94, 49.2 na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati //
MBh, 1, 94, 69.3 kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata //
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 94, 88.3 na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam /
MBh, 1, 95, 6.2 manuṣyaṃ na hi mene sa kaṃcit sadṛśam ātmanaḥ //
MBh, 1, 96, 31.16 adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram //
MBh, 1, 96, 36.6 patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ //
MBh, 1, 96, 41.2 nihatyājau nṛpān kāṃścit kaścid vidrāvya sainikān /
MBh, 1, 96, 41.2 nihatyājau nṛpān kāṃścit kaścid vidrāvya sainikān /
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 99, 2.1 brāhmaṇo guṇavān kaścid dhanenopanimantryatām /
MBh, 1, 99, 39.2 na hi mām avratopetā upeyāt kācid aṅganā /
MBh, 1, 101, 2.2 babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ /
MBh, 1, 101, 2.5 saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kānicit /
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā //
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 104, 9.8 kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan /
MBh, 1, 104, 9.34 nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati /
MBh, 1, 104, 17.6 tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt /
MBh, 1, 105, 1.5 nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām /
MBh, 1, 105, 7.28 pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 1, 110, 10.1 na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit /
MBh, 1, 110, 15.1 na jijīviṣuvat kiṃcin na mumūrṣuvad ācaran /
MBh, 1, 110, 16.1 yāḥ kāścij jīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 1, 110, 18.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 113, 10.11 abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ /
MBh, 1, 116, 22.73 na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā /
MBh, 1, 117, 12.2 na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ //
MBh, 1, 117, 20.5 patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ /
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 1, 119, 30.1 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca /
MBh, 1, 119, 35.7 samāsādya tataḥ kāṃścin mamarda ca śirāṃsi ca /
MBh, 1, 119, 43.69 pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat /
MBh, 1, 120, 14.2 kaścit senācaro 'raṇye mithunaṃ tad apaśyata //
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 1, 122, 42.1 kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 123, 16.1 tatropakaraṇaṃ gṛhya naraḥ kaścid yadṛcchayā /
MBh, 1, 123, 35.1 na hi kiṃcid adeyaṃ me gurave brahmavittama /
MBh, 1, 123, 68.1 kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ /
MBh, 1, 124, 22.15 keṣāṃcit tarumūleṣu śarā nipatitā nṛpa /
MBh, 1, 124, 22.16 keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ /
MBh, 1, 124, 22.17 kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ /
MBh, 1, 124, 23.1 keciccharākṣepabhayācchirāṃsyavananāmire /
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 128, 4.75 nāntaraṃ dadṛśe kiṃcit kaunteyasya yaśasvinaḥ /
MBh, 1, 130, 4.1 nāsya kiṃcin na jānāmi bhojanādi cikīrṣitam /
MBh, 1, 131, 2.1 dhṛtarāṣṭraprayuktāstu kecit kuśalamantriṇaḥ /
MBh, 1, 131, 10.1 kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam /
MBh, 1, 131, 17.2 mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ //
MBh, 1, 132, 4.1 na hi me kaścid anyo 'sti vaiśvāsikatarastvayā /
MBh, 1, 132, 9.1 śaṇasarjarasādīni yāni dravyāṇi kānicit /
MBh, 1, 133, 6.1 tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 134, 28.2 pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ //
MBh, 1, 135, 1.2 vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 135, 8.2 na vidyate kaveḥ kiṃcid abhijñānaprayojanam //
MBh, 1, 137, 16.58 so 'bravīt kiṃcid uccārya kauravāṇām aśṛṇvatām /
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 145, 4.16 caranti bhūmau pracchannāḥ kasmāccit kāraṇād iha /
MBh, 1, 145, 23.1 āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana /
MBh, 1, 145, 36.1 manyante kecid adhikaṃ snehaṃ putre pitur narāḥ /
MBh, 1, 147, 2.2 mamāpi śrūyatāṃ kiṃcic chrutvā ca kriyatāṃ kṣamam //
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 150, 3.2 bhavatyanumate kaccid ayaṃ kartum ihecchati //
MBh, 1, 152, 14.2 dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ /
MBh, 1, 154, 19.1 ācāryavetanaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 155, 6.1 tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ /
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 157, 6.1 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 159, 16.1 tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam /
MBh, 1, 159, 21.2 jayed abrāhmaṇaḥ kaścid bhūmiṃ bhūmipatiḥ kvacit //
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 160, 28.1 janmaprabhṛti yat kiṃcid dṛṣṭavān sa mahīpatiḥ /
MBh, 1, 160, 37.1 yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ /
MBh, 1, 164, 12.2 brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām //
MBh, 1, 164, 14.2 tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ /
MBh, 1, 165, 39.1 na ca prāṇair viyujyanta kecit te sainikāstadā /
MBh, 1, 165, 40.21 novāca kiṃcid vrīḍāḍhyo vidrāvitamahābalaḥ //
MBh, 1, 166, 21.1 dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ /
MBh, 1, 169, 15.1 bhūmau tu nidadhuḥ kecid bhṛgavo dhanam akṣayam /
MBh, 1, 169, 15.2 daduḥ kecid dvijātibhyo jñātvā kṣatriyato bhayam //
MBh, 1, 169, 16.1 bhṛgavastu daduḥ kecit teṣāṃ vittaṃ yathepsitam /
MBh, 1, 169, 17.2 khanatādhigataṃ vittaṃ kenacid bhṛguveśmani /
MBh, 1, 170, 17.1 nikhātaṃ taddhi vai vittaṃ kenacid bhṛguveśmani /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 171, 8.1 tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 1, 173, 9.2 dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare /
MBh, 1, 176, 29.39 kaścid abhrāmayad bhūyaḥ kamalaṃ sumanoharam /
MBh, 1, 176, 29.41 kaścid vilāsī galitaṃ lagnam aṅgadakoṭibhiḥ /
MBh, 1, 176, 29.46 kaścit kamalaśoṇena nakhena svastipāṇinā /
MBh, 1, 176, 29.49 kaścid vyāpārayāmāsa kararatnāṅgulīyakam /
MBh, 1, 179, 3.1 kecid āsan vimanasaḥ kecid āsan mudā yutāḥ /
MBh, 1, 179, 3.1 kecid āsan vimanasaḥ kecid āsan mudā yutāḥ /
MBh, 1, 179, 3.2 āhuḥ parasparaṃ kecin nipuṇā buddhijīvinaḥ //
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 9.1 kecid āhur yuvā śrīmān nāgarājakaropamaḥ /
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 180, 7.1 atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 180, 16.4 re bhūbhujo yadi bhuvollasitaṃ na kiṃcit /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 19.5 nāhaṃ viṣṇur na śakro 'haṃ kaścid anyo balānvitaḥ /
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena vā karadenopapannā /
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 184, 16.1 kaccit savarṇapravaro manuṣya udriktavarṇo 'pyuta veha kaccit /
MBh, 1, 184, 16.1 kaccit savarṇapravaro manuṣya udriktavarṇo 'pyuta veha kaccit /
MBh, 1, 184, 16.2 kaccin na vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto 'dya putra //
MBh, 1, 184, 17.1 kaccicca yakṣye paramapratītaḥ saṃyujya pārthena nararṣabheṇa /
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 184, 18.2 kaccit tu me yajñaphalena putra bhāgyena tasyāśca kulaṃ ca vā me /
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 188, 22.74 eṣā nāᄆāyanī jajñe daivayogena kenacit /
MBh, 1, 189, 2.1 tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ /
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 41.2 āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ /
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 192, 4.1 na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ /
MBh, 1, 192, 7.11 kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ /
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 192, 11.2 na hi taṃ tattvato rājan veda kaścid dhanaṃjayam //
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 1, 193, 15.3 darpaṃ vidadhatāṃ teṣāṃ kecid atra manasvinaḥ /
MBh, 1, 195, 6.2 kuta eva tavāpīdaṃ bhāratasya ca kasyacit //
MBh, 1, 195, 14.3 loke prāṇabhṛtāṃ kaṃcic chrutvā kuntīṃ tathāgatām /
MBh, 1, 196, 3.1 preṣyatāṃ drupadāyāśu naraḥ kaścit priyaṃvadaḥ /
MBh, 1, 196, 17.1 śrūyate hi purā kaścid ambuvīca iti śrutaḥ /
MBh, 1, 197, 7.2 na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi //
MBh, 1, 197, 9.2 tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
MBh, 1, 197, 12.1 teṣu ced ahitaṃ kiṃcin mantrayeyur abuddhitaḥ /
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 1, 199, 25.1 na ca vo vasatastatra kaścicchaktaḥ prabādhitum /
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur gā nṛpasattama //
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur gā nṛpasattama //
MBh, 1, 205, 29.7 bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ //
MBh, 1, 207, 9.1 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit /
MBh, 1, 209, 9.2 utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ //
MBh, 1, 212, 1.92 evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.134 parvasaṃdhau ca kasmiṃścit subhadrā bharatarṣabham /
MBh, 1, 212, 1.137 kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā /
MBh, 1, 212, 1.138 bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ /
MBh, 1, 212, 1.139 kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ /
MBh, 1, 212, 1.140 nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ /
MBh, 1, 212, 1.144 kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ /
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 1, 212, 1.270 novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā /
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 1, 212, 18.1 sūtān uccukruśuḥ kecid rathān yojayateti ca /
MBh, 1, 212, 18.2 svayaṃ ca turagān kecin ninyur hemavibhūṣitān //
MBh, 1, 213, 39.1 guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat /
MBh, 1, 213, 39.1 guruvat pūjayāmāsa kāṃścit kāṃścid vayasyavat /
MBh, 1, 213, 39.2 kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ /
MBh, 1, 213, 39.2 kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ /
MBh, 1, 214, 21.1 vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ /
MBh, 1, 214, 21.1 vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ /
MBh, 1, 214, 21.1 vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ /
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 1, 214, 24.3 kāścin mālyāni cinvanti kāścin mālyāni dadhrire //
MBh, 1, 214, 24.3 kāścin mālyāni cinvanti kāścin mālyāni dadhrire //
MBh, 1, 214, 26.2 samīpe jagmatuḥ kaṃcid uddeśaṃ sumanoharam //
MBh, 1, 217, 16.3 kaccin na saṃkṣayaḥ prāpto lokānām amareśvara /
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 1, 224, 26.2 na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt /
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 1, 6.2 so 'haṃ vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava /
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 1, 8.2 kṛṣṇasya kriyatāṃ kiṃcit tathā pratikṛtaṃ mayi /
MBh, 2, 1, 17.1 sa kālaṃ kaṃcid āśvasya viśvakarmā pracintya ca /
MBh, 2, 3, 30.1 maṇiratnacitāṃ tāṃ tu kecid abhyetya pārthivāḥ /
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 2, 5, 8.1 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ /
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 5, 10.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 5, 12.1 kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara /
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 2, 5, 14.1 kaccinna tarkair dūtair vā ye cāpyapariśaṅkitāḥ /
MBh, 2, 5, 14.3 mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam //
MBh, 2, 5, 15.1 kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase /
MBh, 2, 5, 15.2 kaccid vṛttim udāsīne madhyame cānuvartase //
MBh, 2, 5, 16.1 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ /
MBh, 2, 5, 18.1 kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
MBh, 2, 5, 18.1 kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
MBh, 2, 5, 18.2 kacciccāpararātreṣu cintayasyartham arthavit //
MBh, 2, 5, 19.1 kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha /
MBh, 2, 5, 19.1 kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha /
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 2, 5, 20.1 kaccid arthān viniścitya laghumūlān mahodayān /
MBh, 2, 5, 21.1 kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ /
MBh, 2, 5, 21.3 āptair alubdhaiḥ kramikaiste ca kaccid anuṣṭhitāḥ /
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ /
MBh, 2, 5, 22.2 viduste vīra karmāṇi nānavāptāni kānicit //
MBh, 2, 5, 23.1 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ /
MBh, 2, 5, 24.1 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam /
MBh, 2, 5, 25.1 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ /
MBh, 2, 5, 27.1 kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca /
MBh, 2, 5, 28.1 kaccid dviṣām aviditaḥ pratiyattaśca sarvadā /
MBh, 2, 5, 29.1 kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 5, 31.1 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ /
MBh, 2, 5, 32.1 kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ /
MBh, 2, 5, 33.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
MBh, 2, 5, 34.1 kaccinnogreṇa daṇḍena bhṛśam udvejitaprajāḥ /
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 5, 38.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 5, 39.4 kaccit suhṛhayāḥ sarve hyarcayanti bhavatkṛte /
MBh, 2, 5, 39.5 kaccid antapurā devā kāle saṃsevitāstvayā /
MBh, 2, 5, 39.6 kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ /
MBh, 2, 5, 39.8 kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā /
MBh, 2, 5, 39.10 kaccid āśvāsi*rājaṃstvayā śaraṇam āgatān /
MBh, 2, 5, 40.1 kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ /
MBh, 2, 5, 40.2 kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi //
MBh, 2, 5, 41.1 kaccinnaiko bahūn arthān sarvaśaḥ sāṃparāyikān /
MBh, 2, 5, 42.1 kaccit puruṣakāreṇa puruṣaḥ karma śobhayan /
MBh, 2, 5, 43.1 kaccid vidyāvinītāṃśca narāñ jñānaviśāradān /
MBh, 2, 5, 44.1 kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām /
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 5, 47.1 kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha /
MBh, 2, 5, 49.1 kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa /
MBh, 2, 5, 50.1 kaccid ātmānam evāgre vijitya vijitendriyaḥ /
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 2, 5, 53.1 kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ /
MBh, 2, 5, 54.1 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa /
MBh, 2, 5, 55.1 kaccit svapararāṣṭreṣu bahavo 'dhikṛtāstava /
MBh, 2, 5, 56.1 kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca /
MBh, 2, 5, 57.1 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham /
MBh, 2, 5, 58.1 kaccid ābhyantarebhyaśca bāhyebhyaśca viśāṃ pate /
MBh, 2, 5, 59.1 kaccinna pāne dyūte vā krīḍāsu pramadāsu ca /
MBh, 2, 5, 60.1 kaccid āyasya cārdhena caturbhāgena vā punaḥ /
MBh, 2, 5, 61.1 kaccijjñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān /
MBh, 2, 5, 62.1 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ /
MBh, 2, 5, 63.1 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān /
MBh, 2, 5, 64.1 kaccid viditvā puruṣān uttamādhamamadhyamān /
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā /
MBh, 2, 5, 66.2 tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ //
MBh, 2, 5, 67.1 kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca /
MBh, 2, 5, 68.1 kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate /
MBh, 2, 5, 68.3 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ //
MBh, 2, 5, 71.1 kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ /
MBh, 2, 5, 72.1 kaccid balenānugatāḥ samāni viṣamāṇi ca /
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 5, 74.1 kacciccārānniśi śrutvā tat kāryam anucintya ca /
MBh, 2, 5, 75.1 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate /
MBh, 2, 5, 76.1 kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 5, 78.1 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate /
MBh, 2, 5, 79.1 kaccicchārīram ābādham auṣadhair niyamena vā /
MBh, 2, 5, 80.1 kaccid vaidyāścikitsāyām aṣṭāṅgāyāṃ viśāradāḥ /
MBh, 2, 5, 81.1 kaccinna mānānmohād vā kāmād vāpi viśāṃ pate /
MBh, 2, 5, 82.1 kaccinna lobhānmohād vā viśrambhāt praṇayena vā /
MBh, 2, 5, 82.3 kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān /
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 5, 84.1 kaccit te durbalaḥ śatrur balenopanipīḍitaḥ /
MBh, 2, 5, 84.2 mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira //
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 5, 85.2 kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ //
MBh, 2, 5, 86.1 kaccit te sarvavidyāsu guṇato 'rcā pravartate /
MBh, 2, 5, 87.1 kaccid dharme trayīmūle pūrvair ācarite janaiḥ /
MBh, 2, 5, 88.1 kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ /
MBh, 2, 5, 89.1 kaccit kratūn ekacitto vājapeyāṃśca sarvaśaḥ /
MBh, 2, 5, 90.1 kaccijjñātīn gurūn vṛddhān daivatāṃstāpasān api /
MBh, 2, 5, 90.3 kaccicchoko na manyur vā tvayā protpādyate 'nagha /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 93.1 kaccid āryo viśuddhātmā kṣāritaścaurakarmaṇi /
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 2, 5, 95.1 vyutpanne kaccid āḍhyasya daridrasya ca bhārata /
MBh, 2, 5, 98.2 kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 99.2 kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam //
MBh, 2, 5, 99.2 kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam //
MBh, 2, 5, 103.2 kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt /
MBh, 2, 5, 104.1 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ /
MBh, 2, 5, 105.1 kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ /
MBh, 2, 5, 106.1 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca /
MBh, 2, 5, 107.1 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām /
MBh, 2, 5, 108.1 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi /
MBh, 2, 5, 109.1 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha /
MBh, 2, 5, 110.1 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha /
MBh, 2, 5, 111.1 kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha /
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 5, 113.1 kaccid andhāṃśca mūkāṃśca paṅgūn vyaṅgān abāndhavān /
MBh, 2, 5, 113.3 ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ /
MBh, 2, 6, 8.1 īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit /
MBh, 2, 11, 33.1 yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam /
MBh, 2, 11, 49.2 kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune /
MBh, 2, 11, 69.2 kiṃcid eva nimittaṃ ca bhavatyatra kṣayāvaham /
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 12, 27.2 na sa kiṃcin na viṣahed iti kṛṣṇam amanyata //
MBh, 2, 12, 38.1 keciddhi sauhṛdād eva doṣaṃ na paricakṣate /
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 14, 6.2 kaścit kadācid eteṣāṃ bhavecchreṣṭho janārdana /
MBh, 2, 15, 12.1 saṃyukto hi balaiḥ kaścit pramādānnopayujyate /
MBh, 2, 16, 2.2 na cāpi kaṃcid amaram ayuddhenāpi śuśrumaḥ //
MBh, 2, 16, 37.4 ajñāte kasyacit te tu jahatuste catuṣpathe /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 20, 6.2 kulakāryaṃ mahārāja kaścid ekaḥ kulodvahaḥ /
MBh, 2, 25, 11.1 na cāpi kiṃcijjetavyam arjunātra pradṛśyate /
MBh, 2, 25, 13.1 atheha puruṣavyāghra kiṃcid anyaccikīrṣasi /
MBh, 2, 25, 15.2 yudhiṣṭhirāya yat kiṃcit karavannaḥ pradīyatām //
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 2, 32, 10.1 na kaścid āharat tatra sahasrāvaram arhaṇam /
MBh, 2, 33, 5.1 kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate /
MBh, 2, 33, 6.1 tatra medhāvinaḥ kecid artham anyaiḥ prapūritam /
MBh, 2, 33, 7.1 kecid dharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 35, 16.1 na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 2, 38, 30.1 vṛddhaḥ kila samudrānte kaściddhaṃso 'bhavat purā /
MBh, 2, 41, 16.2 keśavaṃ tacca te bhīṣma na kaścid anumanyate //
MBh, 2, 41, 26.2 kecijjahṛṣire tatra kecid bhīṣmaṃ jagarhire //
MBh, 2, 41, 26.2 kecijjahṛṣire tatra kecid bhīṣmaṃ jagarhire //
MBh, 2, 41, 27.1 kecid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ /
MBh, 2, 42, 26.1 tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana /
MBh, 2, 42, 28.1 rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ /
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 2, 43, 22.2 na ca tatra pumān āsīt kaścit tasya padānugaḥ //
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 55, 12.1 hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān /
MBh, 2, 58, 5.3 yat kiṃcid anuvarṇānāṃ prāk sindhor api saubala /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 61, 13.2 sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ //
MBh, 2, 61, 28.1 ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 69, 4.2 na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram /
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 2, 71, 16.1 na me kaścid vijānīyānmukham adyeti bhārata /
MBh, 2, 72, 11.1 na kālo daṇḍam udyamya śiraḥ kṛntati kasyacit /
MBh, 3, 1, 41.1 anujagmuś ca tatraitān snehāt kecid dvijātayaḥ /
MBh, 3, 2, 40.1 artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
MBh, 3, 2, 46.2 na hi saṃcayavān kaścid dṛśyate nirupadravaḥ //
MBh, 3, 6, 8.1 kaccin nāyaṃ vacanāt saubalasya samāhvātā devanāyopayāti /
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 10, 9.2 vinipāto na vaḥ kaścid dṛśyate tridaśādhipa /
MBh, 3, 11, 9.1 sukhenāgamanaṃ kaccid bhagavan kurujāṅgale /
MBh, 3, 11, 9.2 kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ //
MBh, 3, 11, 10.1 samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ /
MBh, 3, 11, 10.2 kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati //
MBh, 3, 11, 29.2 na kiṃcid uktvā durmedhās tasthau kiṃcid avāṅmukhaḥ //
MBh, 3, 11, 29.2 na kiṃcid uktvā durmedhās tasthau kiṃcid avāṅmukhaḥ //
MBh, 3, 16, 22.1 na kupyavetanī kaścin na cātikrāntavetanī /
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 18, 5.2 antaraṃ dadṛśe kaścin nighnataḥ śātravān raṇe //
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 22, 10.1 atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt /
MBh, 3, 22, 18.1 baladevo mahābāhuḥ kaccijjīvati śatruhā /
MBh, 3, 23, 23.2 yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ //
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 31, 4.2 dharmāt priyataraṃ kiṃcid api cej jīvitād iha //
MBh, 3, 32, 24.2 vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ //
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā //
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 33, 14.1 akasmād api yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
MBh, 3, 33, 14.2 taṃ haṭheneti manyante sa hi yatno na kasyacit //
MBh, 3, 33, 15.1 yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta /
MBh, 3, 33, 16.1 yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ /
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 33, 30.2 puruṣaprayatnajaṃ kecit traidham etan nirucyate //
MBh, 3, 33, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmataḥ /
MBh, 3, 33, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmataḥ /
MBh, 3, 33, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmataḥ /
MBh, 3, 34, 13.2 kaccid rājan na nirvedād āpannaḥ klībajīvikām //
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 34, 60.2 bhavitā vā pumān kaścinmatsamo vā gadādharaḥ //
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 34, 75.1 yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan /
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 3, 36, 18.2 kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati //
MBh, 3, 37, 40.1 tatra te nyavasan rājan kaṃcit kālaṃ manasvinaḥ /
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 38, 11.2 na kasyacid dadan mārgaṃ gaccha tātottarāṃ diśam /
MBh, 3, 38, 21.1 māsmākaṃ kṣatriyakule janma kaścid avāpnuyāt /
MBh, 3, 39, 29.1 nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ /
MBh, 3, 41, 6.1 na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada /
MBh, 3, 41, 23.2 yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat //
MBh, 3, 45, 16.2 astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt //
MBh, 3, 45, 22.1 udvṛttā hyasurāḥ kecinnivātakavacā iti /
MBh, 3, 47, 8.1 na tatra kaścid durvarṇo vyādhito vāpyadṛśyata /
MBh, 3, 49, 34.1 asti rājā mayā kaścid alpabhāgyataro bhuvi /
MBh, 3, 49, 35.3 alpabhāgyataraḥ kaścit pumān astīti pāṇḍava //
MBh, 3, 52, 23.2 praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat //
MBh, 3, 53, 16.1 praviśantaṃ ca māṃ tatra na kaścid dṛṣṭavān naraḥ /
MBh, 3, 58, 4.2 vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt //
MBh, 3, 58, 11.2 apaśyacchakunān kāṃściddhiraṇyasadṛśacchadān //
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 61, 10.1 nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit /
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 61, 50.2 kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ //
MBh, 3, 61, 51.3 niṣadhānām adhipatiḥ kaccid dṛṣṭastvayā nalaḥ //
MBh, 3, 61, 66.1 tān uvāca varārohā kaccid bhagavatām iha /
MBh, 3, 61, 78.1 sa kaiścin nikṛtiprajñair akalyāṇair narādhamaiḥ /
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 61, 84.1 yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam /
MBh, 3, 61, 99.2 vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam //
MBh, 3, 61, 111.1 tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ /
MBh, 3, 61, 111.2 kecic cintāparās tasthuḥ kecit tatra vicukruśuḥ //
MBh, 3, 61, 111.2 kecic cintāparās tasthuḥ kecit tatra vicukruśuḥ //
MBh, 3, 61, 112.1 prahasanti sma tāṃ kecid abhyasūyanta cāpare /
MBh, 3, 61, 112.2 cakrus tasyāṃ dayāṃ kecit papracchuś cāpi bhārata //
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 62, 15.1 na ca me bālabhāve 'pi kiṃcid vyapakṛtaṃ kṛtam /
MBh, 3, 62, 30.1 sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare /
MBh, 3, 62, 39.1 prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet /
MBh, 3, 63, 2.1 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasyacit /
MBh, 3, 63, 10.1 padāni gaṇayan gaccha svāni naiṣadha kānicit /
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 64, 13.1 sa vai kenacid arthena tayā mando vyayujyata /
MBh, 3, 66, 19.1 yadi cāpi priyaṃ kiṃcinmayi kartum ihecchasi /
MBh, 3, 67, 2.3 bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt //
MBh, 3, 68, 4.1 tacchrutvā nābravīt kiṃcid ṛtuparṇo narādhipaḥ /
MBh, 3, 68, 4.2 na ca pāriṣadaḥ kaścid bhāṣyamāṇo mayāsakṛt //
MBh, 3, 68, 5.1 anujñātaṃ tu māṃ rājñā vijane kaścid abravīt /
MBh, 3, 69, 13.1 dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ /
MBh, 3, 71, 13.1 na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam /
MBh, 3, 72, 15.1 na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini /
MBh, 3, 73, 3.1 yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini /
MBh, 3, 74, 9.1 dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka /
MBh, 3, 75, 6.2 yathā nāsatkṛtaṃ kiṃcin manasāpi carāmyaham //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 12.1 yadi vā buddhipūrvāṇi yadyabuddhāni kānicit /
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 27.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 3, 81, 114.1 na teṣāṃ durlabhaṃ kiṃcid iha loke paratra ca /
MBh, 3, 81, 122.2 yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā //
MBh, 3, 81, 169.1 yat kiṃcid duṣkṛtaṃ karma striyā vā puruṣasya vā /
MBh, 3, 82, 78.2 yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata //
MBh, 3, 84, 18.1 yatra kaṃcid vayaṃ kālaṃ vasantaḥ satyavikramam /
MBh, 3, 84, 19.1 vividhān āśramān kāṃścid dvijātibhyaḥ pariśrutān /
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 93, 21.2 na sma prajñāyate kiṃcid brahmaśabdena bhārata //
MBh, 3, 93, 26.2 punaḥ śakṣyantyupādātum anyair dattāni kānicit //
MBh, 3, 94, 25.2 na vavre puruṣaḥ kaścid bhayāt tasya mahātmanaḥ //
MBh, 3, 99, 18.2 tatra sma kecinmatiniścayajñās tāṃs tān upāyān anuvarṇayanti //
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 100, 13.1 kecid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ /
MBh, 3, 100, 14.1 kecid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ /
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 102, 11.2 dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kenacit //
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 107, 25.1 tatas tena samāgamya kālayogena kenacit /
MBh, 3, 109, 8.2 ya iha vyāharet kaścid upalān utsṛjes tadā //
MBh, 3, 109, 10.2 kṛtāni kānicit kopāt pratiṣiddhāni kānicit //
MBh, 3, 109, 10.2 kṛtāni kānicit kopāt pratiṣiddhāni kānicit //
MBh, 3, 110, 36.2 striya ādāya kāścit sā jagāma vanam añjasā //
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 114, 20.1 na māṃ martyāya bhagavan kasmaicid dātum arhasi /
MBh, 3, 115, 11.2 ucitaṃ naḥ kule kiṃcit pūrvair yat sampravartitam //
MBh, 3, 116, 11.2 na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ //
MBh, 3, 118, 9.1 tatrodadheḥ kaṃcid atītya deśaṃ khyātaṃ pṛthivyāṃ vanam āsasāda /
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 120, 1.3 samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit //
MBh, 3, 121, 8.2 yathā vā varṣato dhārā asaṃkhyeyāśca kenacit //
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 127, 3.2 kaṃcin nāsādayāmāsa kālena mahatā api //
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 20.3 yad vā kāmayase kiṃcicchyena sarvaṃ dadāni te /
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 134, 29.2 nānena jīvatā kaścid artho me bandinā nṛpa /
MBh, 3, 138, 4.2 tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame //
MBh, 3, 138, 5.1 kaccin na raibhyaṃ putro me gatavān alpacetanaḥ /
MBh, 3, 143, 8.1 na sma prajñāyate kiṃcid āvṛte vyomni reṇunā /
MBh, 3, 146, 67.1 kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca /
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 148, 5.1 na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit /
MBh, 3, 148, 29.2 satyasya ceha vibhraṃśāt satye kaścid avasthitaḥ //
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 150, 4.2 ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit //
MBh, 3, 152, 6.1 anyāyeneha yaḥ kaścid avamanya dhaneśvaram /
MBh, 3, 153, 10.1 kaccinna bhīmaḥ pāñcāli kiṃcit kṛtyaṃ cikīrṣati /
MBh, 3, 153, 10.1 kaccinna bhīmaḥ pāñcāli kiṃcit kṛtyaṃ cikīrṣati /
MBh, 3, 154, 9.1 ye 'nye kecin manuṣyeṣu tiryagyonigatā api /
MBh, 3, 155, 31.2 agaman sahitās tatra na kaścid avahīyate //
MBh, 3, 155, 56.1 kāṃścicchakunajātāṃś ca viṭapeṣūtkaṭān api /
MBh, 3, 155, 65.2 nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ /
MBh, 3, 155, 65.2 nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ /
MBh, 3, 156, 6.1 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase /
MBh, 3, 156, 6.2 mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati //
MBh, 3, 156, 7.1 kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ /
MBh, 3, 156, 7.2 kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu //
MBh, 3, 156, 8.1 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam /
MBh, 3, 156, 9.1 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ /
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 156, 10.1 kaccid dhaumyas tvadācārair na pārtha paritapyate /
MBh, 3, 156, 11.1 pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase /
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 3, 157, 4.1 kaccit samāgamas teṣām āsīd vaiśravaṇena ca /
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 160, 13.2 bhūtātmā visṛjan sarvaṃ yat kiṃcijjaṅgamāgamam //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 163, 4.1 samyag vā te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 163, 47.2 astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit /
MBh, 3, 164, 4.2 dṛṣṭas tvayā mahādevo yathā nānyena kenacit //
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 167, 15.2 agaman prakṣayaṃ kecin nyavartanta tathāpare //
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 3, 176, 16.1 na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ /
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 178, 5.1 kasmāccid dānayogāddhi satyam eva viśiṣyate /
MBh, 3, 178, 5.2 satyavākyācca rājendra kiṃcid dānaṃ viśiṣyate //
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 3, 179, 5.1 na sma prajñāyate kiṃcid ambhasā samavastṛte /
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 181, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmabhiḥ /
MBh, 3, 181, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmabhiḥ /
MBh, 3, 181, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmabhiḥ /
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 185, 20.1 sa tatra vavṛdhe matsyaḥ kiṃcit kālam ariṃdama /
MBh, 3, 186, 2.2 na cāpīha samaḥ kaścid āyuṣā tava vidyate /
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 186, 31.1 na tadā brāhmaṇaḥ kaścit svadharmam upajīvati /
MBh, 3, 186, 62.1 nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha /
MBh, 3, 186, 66.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
MBh, 3, 186, 66.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
MBh, 3, 186, 66.2 kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ //
MBh, 3, 186, 66.2 kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ //
MBh, 3, 186, 67.1 keciddhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā /
MBh, 3, 186, 67.2 kecit kamalapattrābhāḥ keciddhiṅgulakaprabhāḥ //
MBh, 3, 186, 67.2 kecit kamalapattrābhāḥ keciddhiṅgulakaprabhāḥ //
MBh, 3, 186, 68.1 kecit puravarākārāḥ kecid gajakulopamāḥ /
MBh, 3, 186, 68.1 kecit puravarākārāḥ kecid gajakulopamāḥ /
MBh, 3, 186, 68.2 kecid añjanasaṃkāśāḥ kecin makarasaṃsthitāḥ /
MBh, 3, 186, 68.2 kecid añjanasaṃkāśāḥ kecin makarasaṃsthitāḥ /
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 36.1 yacca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija /
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 188, 35.1 na kanyāṃ yācate kaścin nāpi kanyā pradīyate /
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 50.2 na kaścit kasyacid dātā bhaviṣyati yugakṣaye //
MBh, 3, 188, 50.2 na kaścit kasyacid dātā bhaviṣyati yugakṣaye //
MBh, 3, 189, 24.1 na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 191, 1.3 asti kaścid bhavataścirajātatara iti //
MBh, 3, 191, 8.2 asti kaścid bhavataścirajātatara iti //
MBh, 3, 191, 13.2 asti kaścid anyo bhavataścirajātatara iti //
MBh, 3, 191, 15.2 astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum /
MBh, 3, 191, 22.1 akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit /
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 194, 13.1 kasyacit tvatha kālasya dānavau vīryavattarau /
MBh, 3, 195, 39.2 na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ //
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 197, 1.2 kaścid dvijātipravaro vedādhyāyī tapodhanaḥ /
MBh, 3, 197, 2.2 sa vṛkṣamūle kasmiṃścid vedān uccārayan sthitaḥ //
MBh, 3, 198, 22.1 na kutsayāmyahaṃ kiṃcin na garhe balavattaram /
MBh, 3, 198, 25.2 vikarmāṇaś ca ye kecit tān yunakti svakarmasu //
MBh, 3, 198, 38.2 na kiṃcid upajīvanti dakṣā utthānaśīlinaḥ //
MBh, 3, 198, 42.1 karma cet kiṃcid anyat syād itaran na samācaret /
MBh, 3, 198, 47.1 abruvan kasyacin nindām ātmapūjām avarṇayan /
MBh, 3, 198, 47.2 na kaścid guṇasampannaḥ prakāśo bhuvi dṛśyate //
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 199, 28.3 bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ //
MBh, 3, 200, 10.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 3, 200, 11.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 3, 200, 11.2 kaścit karmāṇi kurvan hi na prāpyam adhigacchati //
MBh, 3, 200, 22.1 na kaścid īśate brahman svayaṃgrāhasya sattama /
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 204, 9.1 na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate /
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 14.3 anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ //
MBh, 3, 204, 15.3 kaccit tvam apyavighnena samprāpto bhagavann iha //
MBh, 3, 205, 23.1 kaścid rājā mama sakhā dhanurvedaparāyaṇaḥ /
MBh, 3, 205, 26.2 nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam //
MBh, 3, 206, 3.3 ānṛśaṃsyād ahaṃ kiṃcit kartānugraham adya te //
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 3, 206, 23.2 na hi nirvedam āgamya kiṃcit prāpnoti śobhanam //
MBh, 3, 207, 9.2 bhṛśaṃ glānaś ca tejasvī na sa kiṃcit prajajñivān //
MBh, 3, 213, 7.1 abhidhāvatu mā kaścit puruṣas trātu caiva ha /
MBh, 3, 219, 56.1 kaścit krīḍitukāmo vai bhoktukāmas tathāparaḥ /
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 3, 221, 21.1 tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ /
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 222, 29.1 yadā pravasate bhartā kuṭumbārthena kenacit /
MBh, 3, 223, 8.2 kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ //
MBh, 3, 227, 5.1 na hi dvaitavane kiṃcid vidyate 'nyat prayojanam /
MBh, 3, 228, 16.1 athavā sainikāḥ kecid apakuryur yudhiṣṭhire /
MBh, 3, 228, 21.1 na cānāryasamācāraḥ kaścit tatra bhaviṣyati /
MBh, 3, 231, 17.2 diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ /
MBh, 3, 232, 3.1 yadā tu kaścij jñātīnāṃ bāhyaḥ prārthayate kulam /
MBh, 3, 232, 10.1 ya eva kaścid rājanyaḥ śaraṇārtham ihāgatam /
MBh, 3, 237, 5.1 atha naḥ sainikāḥ kecid amātyāś ca mahārathān /
MBh, 3, 238, 34.2 na śokaḥ śocamānasya vinivarteta kasyacit //
MBh, 3, 239, 26.2 prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 241, 17.3 na kiṃcid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha //
MBh, 3, 241, 18.2 abhiprāyas tu me kaścit taṃ vai śṛṇu yathātatham //
MBh, 3, 241, 32.2 etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam //
MBh, 3, 242, 7.1 tatra kaṃcit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 243, 4.1 evaṃ tatrābruvan kecid vātikās taṃ nareśvaram /
MBh, 3, 244, 7.1 bījabhūtā vayaṃ kecid avaśiṣṭā mahāmate /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 3, 245, 13.2 nātyantam asukhaṃ kaścit prāpnoti puruṣarṣabha //
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 246, 22.1 na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ /
MBh, 3, 248, 3.2 vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ //
MBh, 3, 248, 13.1 vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm /
MBh, 3, 251, 9.2 yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ //
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 252, 4.1 ahaṃ tu manye tava nāsti kaścid etādṛśe kṣatriyasaṃniveśe /
MBh, 3, 253, 11.2 kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī /
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 3, 253, 20.2 spṛśyācchubhaṃ kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt /
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 256, 9.2 ardhacandreṇa bāṇena kiṃcid abruvatas tadā //
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 257, 6.1 na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit /
MBh, 3, 257, 10.1 asti nūnaṃ mayā kaścid alpabhāgyataro naraḥ /
MBh, 3, 260, 13.3 yatrecchakanivāsāś ca kecid atra vanaukasaḥ //
MBh, 3, 261, 23.2 brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me //
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 262, 3.1 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava /
MBh, 3, 262, 3.2 kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā //
MBh, 3, 262, 38.2 lobhaṃ sauvīrake kuryān nārī kācid iti smare //
MBh, 3, 263, 32.1 mā viṣīda naravyāghra naiṣa kaścinmayi sthite /
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 265, 12.2 kecid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ //
MBh, 3, 266, 57.1 nādhyavasyad yadā kaścit sāgarasya vilaṅghane /
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 3, 267, 26.1 kecin naubhir vyavasyanti kecic ca vividhaiḥ plavaiḥ /
MBh, 3, 267, 26.1 kecin naubhir vyavasyanti kecic ca vividhaiḥ plavaiḥ /
MBh, 3, 268, 31.1 prākārasthāś ca ye kecin niśācaragaṇāstadā /
MBh, 3, 275, 31.2 kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ //
MBh, 3, 275, 31.2 kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ //
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā /
MBh, 3, 277, 18.1 uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 277, 27.2 na kaścid varayāmāsa tejasā prativāritaḥ //
MBh, 3, 277, 32.2 putri pradānakālas te na ca kaścid vṛṇoti mām /
MBh, 3, 279, 22.2 kālas tapasyatāṃ kaścid aticakrāma bhārata //
MBh, 3, 280, 26.1 saṃvatsaraḥ kiṃcid ūno na niṣkrāntāham āśramāt /
MBh, 3, 281, 22.2 mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu //
MBh, 3, 282, 4.1 śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā /
MBh, 3, 282, 35.2 rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ //
MBh, 3, 282, 36.3 na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat //
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 3, 285, 4.2 ye cānye bāndhavāḥ kecil loke 'smin puruṣarṣabha /
MBh, 3, 285, 8.1 asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam /
MBh, 3, 288, 13.2 aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā //
MBh, 3, 289, 12.2 nāpaśyad duṣkṛtaṃ kiṃcitpṛthāyāḥ sauhṛde rataḥ //
MBh, 3, 290, 1.2 gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye /
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 292, 3.1 na hi tāṃ veda nāryanyā kācid dhātreyikām ṛte /
MBh, 3, 293, 22.2 nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu //
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 3, 299, 9.2 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi //
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 4, 1, 2.32 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi /
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 1, 9.1 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit /
MBh, 4, 1, 9.2 ramaṇīyāni guptāni teṣāṃ kiṃcit sma rocaya //
MBh, 4, 1, 19.1 na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ /
MBh, 4, 1, 22.16 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam //
MBh, 4, 2, 5.1 ye ca kecinniyotsyanti samājeṣu niyodhakāḥ /
MBh, 4, 3, 5.5 na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ /
MBh, 4, 3, 7.9 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam /
MBh, 4, 3, 13.2 na hi kiṃcid vijānāti karma kartuṃ yathā striyaḥ //
MBh, 4, 4, 23.1 na ca saṃdarśane kiṃcit pravṛddham api saṃjapet /
MBh, 4, 4, 29.1 hāsyavastuṣu cāpyasya vartamāneṣu keṣucit /
MBh, 4, 4, 42.1 na karmaṇi niyuktaḥ san dhanaṃ kiṃcid upaspṛśet /
MBh, 4, 5, 13.1 na cāpi vidyate kaścinmanuṣya iha pārthiva /
MBh, 4, 5, 13.6 atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham /
MBh, 4, 5, 23.2 yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi /
MBh, 4, 6, 4.2 mantridvijān sūtamukhān viśastathā ye cāpi kecit pariṣatsamāsate //
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 4, 8, 28.1 putrā gandharvarājasya mahāsattvasya kasyacit /
MBh, 4, 8, 31.1 na cāpyahaṃ cālayituṃ śakyā kenacid aṅgane /
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 9.3 ye cāpi kecinmama vājiyojakās tvadāśrayāḥ sārathayaśca santu me //
MBh, 4, 12, 27.1 yadāsya tulyaḥ puruṣo na kaścit tatra vidyate /
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 15, 24.1 na rājan rājavat kiṃcit samācarasi kīcake /
MBh, 4, 20, 23.2 necchāmi kaṃcid vadhyantaṃ tena jīvasi kīcaka //
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 4, 23, 13.2 gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan //
MBh, 4, 24, 14.2 kaṃcit kālaṃ manuṣyendra sūtānām anugā vayam //
MBh, 4, 32, 19.1 anyad evāyudhaṃ kiṃcit pratipadyasva mānuṣam /
MBh, 4, 34, 1.3 yadi me sārathiḥ kaścid bhaved aśveṣu kovidaḥ //
MBh, 4, 36, 17.3 na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire //
MBh, 4, 36, 28.2 sainikāḥ prāhasan kecit tathārūpam avekṣya tam //
MBh, 4, 36, 30.1 kiṃcid asya yathā puṃsaḥ kiṃcid asya yathā striyaḥ /
MBh, 4, 36, 30.1 kiṃcid asya yathā puṃsaḥ kiṃcid asya yathā striyaḥ /
MBh, 4, 36, 36.2 na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te /
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 41, 23.1 parābhūtā ca vaḥ senā na kaścid yoddhum icchati /
MBh, 4, 42, 14.1 teṣām eva mahāvīryaḥ kaścid eva puraḥsaraḥ /
MBh, 4, 46, 8.2 naitat samastam ubhayaṃ kasmiṃścid anuśuśrumaḥ //
MBh, 4, 53, 60.2 dadṛśe nāntaraṃ kiṃcit pārthasyādadato 'pi ca //
MBh, 4, 55, 11.2 tathāpi na vyathā kācinmama syād vikramiṣyataḥ //
MBh, 4, 55, 24.2 tataḥ sa tamasāviṣṭo na sma kiṃcit prajajñivān //
MBh, 4, 57, 19.2 vikarṣataśca gāṇḍīvaṃ na kiṃcid dṛśyate 'ntaram //
MBh, 4, 63, 32.3 na me kiṃcit tvayā rakṣyam antareṇāpi devitum //
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 4, 64, 19.3 kṛtaṃ tu karma tat sarvaṃ devaputreṇa kenacit //
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 3, 21.1 nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ /
MBh, 5, 6, 7.2 na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam //
MBh, 5, 8, 19.1 kuśalaṃ rājaśārdūla kaccit te kurunandana /
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 10, 47.2 na ca sma kaścid devānāṃ rājyāya kurute manaḥ //
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 12, 25.2 nahuṣaṃ yācatāṃ devī kiṃcit kālāntaraṃ śubhā /
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 13, 14.2 kaṃcit kālam imaṃ devā marṣayadhvam atandritāḥ //
MBh, 5, 15, 13.3 na te pramukhataḥ sthātuṃ kaścid icchati vīryavān //
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 18, 20.2 nāpadaṃ prāpnuyāt kāṃcid dīrgham āyuśca vindati /
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 22, 37.1 na tasya kiṃcid vacanaṃ na kuryāt kuntīputro vāsudevasya sūta /
MBh, 5, 23, 8.2 sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttir apyasya kaccit //
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 25, 12.2 so 'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit //
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 27, 13.2 na kartavyaṃ vidyate tatra kiṃcid anyatra vai indriyaprīṇanārthāt //
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 26.1 śreyāṃstasmād yadi vidyeta kaścid abhijñātaḥ sarvadharmopapannaḥ /
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 30, 3.2 anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit /
MBh, 5, 30, 23.1 ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 31, 7.1 sarvam apyetad ekasya nālaṃ saṃjaya kasyacit /
MBh, 5, 31, 19.2 avasānaṃ bhaved atra kiṃcid eva tu pañcamam //
MBh, 5, 33, 21.2 na kiṃcid avamanyante paṇḍitā bharatarṣabha //
MBh, 5, 33, 50.2 abruvan paruṣaṃ kiṃcid asato nārthayaṃstathā //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 33, 92.2 na mūrchitaḥ kaṭukānyāha kiṃcit priyaṃ sadā taṃ kurute jano 'pi //
MBh, 5, 33, 100.1 cikīrṣitaṃ viprakṛtaṃ ca yasya nānye janāḥ karma jānanti kiṃcit /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 34, 20.1 anārabhyā bhavantyarthāḥ kecinnityaṃ tathāgatāḥ /
MBh, 5, 34, 21.1 kāṃścid arthānnaraḥ prājño laghumūlān mahāphalān /
MBh, 5, 34, 43.1 asanto 'bhyarthitāḥ sadbhiḥ kiṃcit kāryaṃ kadācana /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 36, 65.1 na manuṣye guṇaḥ kaścid anyo dhanavatām api /
MBh, 5, 37, 35.1 utpādya putrān anṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo 'nuvidhāya kāṃcit /
MBh, 5, 39, 6.1 samṛddhā guṇataḥ kecid bhavanti dhanato 'pare /
MBh, 5, 39, 19.1 dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara /
MBh, 5, 39, 28.1 na kaścinnāpanayate pumān anyatra bhārgavāt /
MBh, 5, 39, 45.1 nātaḥ śrīmattaraṃ kiṃcid anyat pathyatamaṃ tathā /
MBh, 5, 40, 30.1 na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kenacit /
MBh, 5, 41, 1.2 anuktaṃ yadi te kiṃcid vācā vidura vidyate /
MBh, 5, 41, 10.1 bhagavan saṃśayaḥ kaścid dhṛtarāṣṭrasya mānase /
MBh, 5, 42, 3.2 amṛtyuḥ karmaṇā kecinmṛtyur nāstīti cāpare /
MBh, 5, 42, 10.2 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ //
MBh, 5, 42, 13.1 amanyamānaḥ kṣatriya kiṃcid anyan nādhīyate tārṇa ivāsya vyāghraḥ /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 24.2 tasmāddhi kiṃcit kṣatriya brahmāvasati paśyati //
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 48, 30.2 na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit //
MBh, 5, 49, 11.3 vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ //
MBh, 5, 50, 50.1 yat tvasmad āśrayaṃ kiṃcid dattam iṣṭaṃ ca saṃjaya /
MBh, 5, 51, 3.2 pratyetā na samaḥ kaścid yudhi gāṇḍīvadhanvanaḥ //
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 56, 13.2 tau tu tatrābruvan kecid viṣamau no matāviti //
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 56, 48.1 ye kecit pārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ /
MBh, 5, 60, 15.1 akṣauhiṇībhir yān deśān yāmi kāryeṇa kenacit /
MBh, 5, 61, 12.3 ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu //
MBh, 5, 62, 6.3 kaścicchākunikastāta pūrveṣām iti śuśruma //
MBh, 5, 62, 9.2 āśramastho muniḥ kaścid dadarśātha kṛtāhnikaḥ //
MBh, 5, 65, 4.2 gāvalgaṇe brūhi naḥ sāraphalgu svasenāyāṃ yāvad ihāsti kiṃcit /
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 70, 15.2 avasānaṃ ca govinda kiṃcid evātra pañcamam //
MBh, 5, 70, 22.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 70, 41.1 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kenacit /
MBh, 5, 70, 55.1 antato dayitaṃ ghnanti kecid apyapare janāḥ /
MBh, 5, 70, 87.1 atha cet te pravarteranmayi kiṃcid asāṃpratam /
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 80, 8.1 avasānaṃ mahābāho kiṃcid eva tu pañcamam /
MBh, 5, 84, 16.1 nagarād api yāḥ kāścid gamiṣyanti janārdanam /
MBh, 5, 86, 9.2 sarvopāyair na tacchakyaṃ kenacit kartum anyathā //
MBh, 5, 86, 15.2 na cāpāyo bhavet kaścit tad bhavān prabravītu me //
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 88, 49.1 na me duḥkhataraṃ kiṃcid bhūtapūrvaṃ tato 'dhikam /
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 92, 43.1 naiteṣvanupaviṣṭeṣu śakyaṃ kenacid āsitum /
MBh, 5, 92, 53.2 na tatra kaścit kiṃciddhi vyājahāra pumān kvacit //
MBh, 5, 92, 53.2 na tatra kaścit kiṃciddhi vyājahāra pumān kvacit //
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi /
MBh, 5, 94, 8.2 darpeṇa mahatā mattaḥ kaṃcid anyam acintayan //
MBh, 5, 94, 32.1 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana /
MBh, 5, 95, 20.2 rūpato dṛśyate kaścinnāgeṣu bhavitā dhruvam //
MBh, 5, 96, 5.2 dṛṣṭvā tatra varaṃ kaṃcid rocayiṣyāva mātale //
MBh, 5, 97, 2.1 idam adbhiḥ samaṃ prāptā ye kecid dhruvajaṅgamāḥ /
MBh, 5, 97, 14.1 yatratatraśayo nityaṃ yenakenacidāśitaḥ /
MBh, 5, 97, 14.2 yenakenacidācchannaḥ sa govrata ihocyate //
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 97, 20.3 na me 'tra rocate kaścid anyato vraja māciram //
MBh, 5, 98, 16.1 mātale kaścid atrāpi rucitaste varo bhavet /
MBh, 5, 99, 16.1 yadyatra na ruciḥ kācid ehi gacchāva mātale /
MBh, 5, 101, 6.1 sahasraśirasaḥ kecit kecit pañcaśatānanāḥ /
MBh, 5, 101, 6.1 sahasraśirasaḥ kecit kecit pañcaśatānanāḥ /
MBh, 5, 101, 6.2 śataśīrṣāstathā kecit kecit triśiraso 'pi ca //
MBh, 5, 101, 6.2 śataśīrṣāstathā kecit kecit triśiraso 'pi ca //
MBh, 5, 101, 7.1 dvipañcaśirasaḥ kecit kecit saptamukhāstathā /
MBh, 5, 101, 7.1 dvipañcaśirasaḥ kecit kecit saptamukhāstathā /
MBh, 5, 101, 17.2 mātale paśya yadyatra kaścit te rocate varaḥ //
MBh, 5, 103, 26.2 vicetā vihvalo dīnaḥ kiṃcid vacanam abravīt //
MBh, 5, 104, 25.2 kiṃcid āgatasaṃrambho viśvāmitro 'bravīd idam //
MBh, 5, 105, 13.1 arthanā na mayā kācit kṛtapūrvā divaukasām /
MBh, 5, 109, 17.1 na tat kenacid anyena gatapūrvaṃ dvijarṣabha /
MBh, 5, 110, 15.1 na me prayojanaṃ kiṃcid gamane pannagāśana /
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 112, 6.1 asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā /
MBh, 5, 112, 13.1 asakṛt tena coktena kiṃcid āgatamanyunā /
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 5, 114, 10.2 mama datto varaḥ kaścit kenacid brahmavādinā //
MBh, 5, 114, 10.2 mama datto varaḥ kaścit kenacid brahmavādinā //
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 7.1 atīva madamattastvaṃ na kaṃcinnāvamanyase /
MBh, 5, 121, 10.2 bhagavan saṃśayo me 'sti kaścit taṃ chettum arhasi /
MBh, 5, 121, 16.2 na hi mānapradagdhānāṃ kaścid asti samaḥ kvacit //
MBh, 5, 122, 40.2 apyanyaṃ prākṛtaṃ kiṃcit kimu tān pāṇḍavarṣabhān //
MBh, 5, 122, 41.1 amarṣavaśam āpanno na kiṃcid budhyate naraḥ /
MBh, 5, 122, 50.1 dṛśyatāṃ vā pumān kaścit samagre pārthive bale /
MBh, 5, 125, 5.1 na cāhaṃ lakṣaye kaṃcid vyabhicāram ihātmanaḥ /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 5, 125, 8.1 yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ /
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 125, 19.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 125, 21.1 acintayan kaṃcid anyaṃ yāvajjīvaṃ tathācaret /
MBh, 5, 126, 3.1 yaccaivaṃ manyase mūḍha na me kaścid vyatikramaḥ /
MBh, 5, 129, 25.2 pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana //
MBh, 5, 130, 20.2 prajāpālanasambhūtaṃ kiṃcit prāpa phalaṃ nṛpaḥ //
MBh, 5, 131, 14.1 mā ha sma kasyacid gehe janī rājñaḥ kharīmṛduḥ /
MBh, 5, 131, 28.2 mā sma sīmantinī kācijjanayet putram īdṛśam //
MBh, 5, 132, 12.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 132, 38.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 133, 21.1 īdṛśaṃ bhavatī kaṃcid upāyam anupaśyati /
MBh, 5, 133, 30.2 spardhinaścaiva ye kecit tān yukta upadhāraya //
MBh, 5, 134, 1.2 naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi /
MBh, 5, 134, 10.2 īṣad ujjihataḥ kiṃcit sacivāḥ śatrukarśanāḥ //
MBh, 5, 134, 13.2 kiṃcit kiṃcit prativadaṃstūṣṇīm āsaṃ muhur muhuḥ //
MBh, 5, 134, 13.2 kiṃcit kiṃcit prativadaṃstūṣṇīm āsaṃ muhur muhuḥ //
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 149, 54.1 phalgu yacca balaṃ kiṃcit tathaiva kṛśadurbalam /
MBh, 5, 151, 8.2 mama vā bhāṣitaṃ kiṃcit sarvam evātivartate //
MBh, 5, 156, 15.1 kecid īśvaranirdiṣṭāḥ kecid eva yadṛcchayā /
MBh, 5, 156, 15.1 kecid īśvaranirdiṣṭāḥ kecid eva yadṛcchayā /
MBh, 5, 164, 8.2 na hyasya sadṛśaḥ kaścid ubhayoḥ senayor api //
MBh, 5, 165, 23.2 na cānyaṃ puruṣaṃ kaṃcinmanyate moghadarśanaḥ //
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 23.1 na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān /
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 174, 2.1 kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ /
MBh, 5, 174, 2.2 kecid asmadupālambhe matiṃ cakrur dvijottamāḥ //
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 174, 3.2 neti kecid vyavasyanti pratyākhyātā hi tena sā //
MBh, 5, 186, 12.1 idaṃ nimitte kasmiṃścid asmābhir upamantritam /
MBh, 5, 187, 15.1 na hi māṃ kṣatriyaḥ kaścid vīryeṇa vijayed yudhi /
MBh, 5, 188, 14.2 bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt //
MBh, 5, 189, 15.3 na hi tāṃ veda nagare kaścid anyatra pārṣatāt //
MBh, 5, 190, 13.2 na ca sā veda tāṃ kanyāṃ kaṃcit kālaṃ striyaṃ kila //
MBh, 5, 193, 2.2 kiṃcit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava /
MBh, 5, 193, 5.3 kiṃcit kālāntaraṃ strītvaṃ dhārayasva niśācara //
MBh, 5, 193, 30.1 kasyacit tvatha kālasya kubero naravāhanaḥ /
MBh, 5, 193, 36.3 tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam //
MBh, 6, 3, 7.1 striyaḥ kāścit prajāyante catasraḥ pañca kanyakāḥ /
MBh, 6, 8, 4.1 sarvakāmaphalāstatra kecid vṛkṣā janādhipa /
MBh, 6, 10, 72.2 na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit //
MBh, 6, 15, 55.2 na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
MBh, 6, 15, 59.2 śeṣaṃ kiṃcit prapaśyāmi pratyanīke mahīkṣitām //
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, BhaGī 2, 17.2 vināśamavyayasyāsya na kaścitkartumarhati //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 3, 5.1 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt /
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 4, 20.2 karmaṇyabhipravṛtto 'pi naiva kiṃcitkaroti saḥ //
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, BhaGī 6, 40.3 na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati //
MBh, 6, BhaGī 7, 3.1 manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye /
MBh, 6, BhaGī 7, 3.2 yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ //
MBh, 6, BhaGī 7, 7.1 mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya /
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 27.2 kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ //
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, BhaGī 13, 24.1 dhyānenātmani paśyanti kecidātmānamātmanā /
MBh, 6, BhaGī 13, 26.1 yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam /
MBh, 6, BhaGī 18, 69.1 na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
MBh, 6, 41, 15.3 novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ //
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 41.3 vijayeta pumān kaścid api sākṣācchatakratuḥ //
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 5.2 saṃhatāḥ saṃhataiḥ kecit parasparajighāṃsavaḥ //
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 44, 10.1 prabhinnair api saṃsaktāḥ kecit tatra mahāgajāḥ /
MBh, 6, 44, 12.2 prādravanta diśaḥ kecin nadanto bhairavān ravān //
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 44, 25.2 prāsair vinihatāḥ kecid vineduḥ paramāturāḥ //
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 44, 28.1 puṃstvād abhimadatvācca kecid atra mahāgajāḥ /
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 6, 44, 34.1 śaktibhir dāritāḥ kecit saṃchinnāśca paraśvadhaiḥ /
MBh, 6, 44, 34.2 hastibhir mṛditāḥ kecit kṣuṇṇāścānye turaṃgamaiḥ //
MBh, 6, 44, 38.1 tṛṣṇāparigatāḥ kecid alpasattvā viśāṃ pate /
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 48, 57.1 na tayor antaraṃ kaścid dadṛśe bharatarṣabha /
MBh, 6, 48, 60.1 na tayor vivaraṃ kaścid raṇe paśyati bhārata /
MBh, 6, 48, 60.2 dharme sthitasya hi yathā na kaścid vṛjinaṃ kvacit //
MBh, 6, 50, 46.1 kecid agrāsinā chinnāḥ pāṇḍavena mahātmanā /
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 6, 50, 58.1 nijaghāna padā kāṃścid ākṣipyānyān apothayat /
MBh, 6, 50, 108.2 nainam abhyutsahan kecit tāvakā bharatarṣabha //
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 16.1 vinirbhinnāḥ śaraiḥ kecid antapīḍāvikarṣiṇaḥ /
MBh, 6, 55, 25.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum /
MBh, 6, 55, 28.1 na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge /
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 6, 55, 130.3 mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ //
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 58, 10.1 nāntaraṃ dadṛśe kaścit tayoḥ saṃrabdhayo raṇe /
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 61, 14.4 na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ //
MBh, 6, 64, 14.2 yathā ca pāṇḍavā rājann agamyā yudhi kasyacit //
MBh, 6, 67, 31.1 paripetur hayāścātra kecicchastrakṛtavraṇāḥ /
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 77, 41.2 na ca tatrāpyanirbhinnaḥ kaścid āsīd viśāṃ pate //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 34.1 prāsair abhihatāḥ kecid gajayodhāḥ samantataḥ /
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 86, 86.1 na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati /
MBh, 6, 88, 18.1 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit /
MBh, 6, 89, 33.1 kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ /
MBh, 6, 89, 34.1 keciddhastair dvidhā chinnaiśchinnagātrāstathāpare /
MBh, 6, 89, 37.1 kecit krodhasamāviṣṭā madāndhā niravagrahāḥ /
MBh, 6, 93, 41.2 novāca vacanaṃ kiṃcid bhīṣmaṃ bhīmaparākramam //
MBh, 6, 100, 5.1 utsṛjya turagān kecid rathān kecicca māriṣa /
MBh, 6, 100, 5.1 utsṛjya turagān kecid rathān kecicca māriṣa /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 103, 44.1 samayastu kṛtaḥ kaścid bhīṣmeṇa mama mādhava /
MBh, 6, 103, 81.1 eṣa tasmāt purodhāya kaṃcid anyaṃ mamāgrataḥ /
MBh, 6, 105, 34.1 na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum /
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 112, 77.1 na kaścid enaṃ samare pratyudyāti mahārathaḥ /
MBh, 6, 112, 82.2 na hyanyam anupaśyāmi kaṃcid yaudhiṣṭhire bale //
MBh, 6, 112, 95.2 jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana /
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 114, 38.1 na ca tacchuśruve kaścit teṣāṃ saṃvadatāṃ nṛpa /
MBh, 6, 114, 81.3 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām //
MBh, 6, 114, 102.2 na kiṃcit pratyapadyanta putrāste bharatarṣabha /
MBh, 6, 115, 15.2 na kiṃcit pratyapadyanta putrāstava ca bhārata //
MBh, 6, 117, 13.1 na tvayā sadṛśaḥ kaścit puruṣeṣv amaropama /
MBh, 6, 117, 28.2 yan mayāpakṛtaṃ kiṃcit tad anukṣantum arhasi //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 7, 6, 10.1 na bhīṣmavyasanaṃ kaścid dṛṣṭvā karṇam amanyata /
MBh, 7, 8, 9.1 na nūnaṃ paraduḥkhena kaścinmriyati saṃjaya /
MBh, 7, 10, 23.2 rājñāṃ cāpyajitaṃ kaṃcit kṛṣṇeneha na śuśruma //
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 10, 44.2 na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate //
MBh, 7, 12, 13.2 na smarāmi pratiśrutya kiṃcid apyanapākṛtam //
MBh, 7, 12, 26.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa /
MBh, 7, 13, 63.2 na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ //
MBh, 7, 15, 45.2 nāntaraṃ dadṛśe kaścit kaunteyasya yaśasvinaḥ //
MBh, 7, 16, 5.1 apanīte tu yogena kenacicchvetavāhane /
MBh, 7, 16, 6.1 kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu /
MBh, 7, 17, 4.2 kiṃcid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt //
MBh, 7, 18, 29.2 chinnadhvajarathavrātāḥ kecit kecit kvacit kvacit //
MBh, 7, 18, 29.2 chinnadhvajarathavrātāḥ kecit kecit kvacit kvacit //
MBh, 7, 19, 43.1 tomarābhihatāḥ kecid bāṇaiśca paramadvipāḥ /
MBh, 7, 19, 44.1 viṣāṇābhihatāścāpi kecit tatra gajā gajaiḥ /
MBh, 7, 19, 48.2 diśo jagmur mahānāgāḥ kecid ekacarā iva //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 21, 1.3 pāñcāleṣu ca sarveṣu kaścid anyo 'bhyavartata //
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 27, 11.2 rājaṃs tāvakasainyānāṃ nograṃ kaścid avārayat //
MBh, 7, 28, 30.2 narakasyābhirakṣārthaṃ nainaṃ kaścid vadhiṣyati //
MBh, 7, 29, 30.1 droṇam evānvapadyanta kecit tatra mahārathāḥ /
MBh, 7, 29, 30.2 kecid duryodhanaṃ rājann ardyamānāḥ kirīṭinā //
MBh, 7, 29, 35.2 maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat //
MBh, 7, 30, 18.2 naiva tasyopamā kācit sambhaved iti me matiḥ //
MBh, 7, 31, 16.1 narāntraiḥ kecid apare viṣāṇālagnasaṃsravaiḥ /
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 7, 31, 48.1 teṣām utpatatāṃ kāṃścit patitāṃśca parāṅmukhān /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 34, 19.2 notsahe tu vinirgantum ahaṃ kasyāṃcid āpadi //
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 38, 13.1 nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam /
MBh, 7, 39, 25.1 taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe /
MBh, 7, 40, 10.2 anyatra saindhavād rājanna sma kaścid atiṣṭhata //
MBh, 7, 41, 2.2 api yaudhiṣṭhirāt sainyāt kaścid anvapatad rathī //
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 44, 10.1 alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite /
MBh, 7, 47, 18.2 asti vo 'syāntaraṃ kaścit kumārasya prapaśyati //
MBh, 7, 50, 7.3 mā śucaḥ kiṃcid evānyat tatrāniṣṭaṃ bhaviṣyati //
MBh, 7, 50, 79.2 na smāśakyata bībhatsuḥ kenacit prasamīkṣitum //
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 7, 56, 15.1 yadi naḥ sukṛtaṃ kiṃcid yadi dattaṃ hutaṃ yadi /
MBh, 7, 56, 23.2 kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt //
MBh, 7, 59, 14.3 śarāsanadharaḥ kaścid yathā pārtho dhanaṃjayaḥ //
MBh, 7, 60, 33.2 kiṃcid vyāpadyate tatra yatrāham api ca dhruvam //
MBh, 7, 63, 4.2 pītān ākāśasaṃkāśān asīn kecicca cikṣipuḥ //
MBh, 7, 64, 24.2 visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ //
MBh, 7, 64, 24.2 visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ //
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 64, 39.2 kaścit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati //
MBh, 7, 64, 49.2 na kaścit tatra pārthasya dadarśāntaram aṇvapi //
MBh, 7, 64, 52.2 pramukhe tiṣṭhamānaṃ ca na kaṃcin na nihanti saḥ //
MBh, 7, 65, 4.2 na tatra kaścit saṃgrāme śaśākārjunam īkṣitum //
MBh, 7, 65, 22.1 kecid ekena bāṇena sumuktena patatriṇā /
MBh, 7, 69, 37.2 śarān arpayituṃ kaścit kavace tava śakṣyati //
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 71, 24.2 nābhyajānata kartavyaṃ yudhi kiṃcit parākramam //
MBh, 7, 75, 24.1 tatra kecin mitho rājan samabhāṣanta bhūmipāḥ /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 81, 25.1 keciccainam amanyanta tathā vai vimukhīkṛtam /
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 7, 85, 34.2 na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ //
MBh, 7, 85, 42.2 tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake //
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 6.2 tvatkṛte na ca me kiṃcid akartavyaṃ kathaṃcana //
MBh, 7, 89, 20.2 na ca vārayitā kaścit tayor astīha saṃjaya //
MBh, 7, 89, 23.1 na ca yodho 'bhavat kaścinmama sainye tu saṃjaya /
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 95, 17.2 na ca me saṃbhramaḥ kaścid bhūtapūrvaḥ kadācana /
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 7, 102, 4.1 nāpaśyaccharaṇaṃ kiṃcid dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 104, 25.1 kiṃcid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ /
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 118, 20.1 nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam /
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 118, 49.3 na sma kiṃcid abhāṣanta manasā samapūjayan //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 119, 24.2 eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcid āpadi //
MBh, 7, 119, 27.1 api meruṃ vahet kaścit tared vā makarālayam /
MBh, 7, 120, 25.2 naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ //
MBh, 7, 123, 7.2 tato 'rjuno 'bravīt karṇaṃ kiṃcid abhyetya saṃyuge //
MBh, 7, 123, 12.3 na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 125, 3.2 avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat //
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 132, 34.1 tato nājñāsiṣaṃ kiṃcid ghoreṇa tamasāvṛte /
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 136, 19.1 utsṛjya śataśo vāhāṃstatra kecinnarādhipāḥ /
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 152, 26.3 cicheda kāṃścit samare tvarayā kāṃścid agrahīt //
MBh, 7, 152, 26.3 cicheda kāṃścit samare tvarayā kāṃścid agrahīt //
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 154, 11.2 kecid visūtā vihayāśca kecid vaikartanenāśu kṛtā babhūvuḥ //
MBh, 7, 154, 11.2 kecid visūtā vihayāśca kecid vaikartanenāśu kṛtā babhūvuḥ //
MBh, 7, 154, 16.2 tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam //
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 157, 41.1 trailokyarājyād yat kiṃcid bhaved anyat sudurlabham /
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 7, 159, 17.1 nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ /
MBh, 7, 159, 20.1 saṃmardyānye raṇe kecinnidrāndhāśca parasparam /
MBh, 7, 160, 24.2 akṣayaṃ kṣapayet kaścit kṣatriyaḥ kṣatriyarṣabham //
MBh, 7, 161, 25.1 kecid āsannirutsāhāḥ kecit kruddhā manasvinaḥ /
MBh, 7, 161, 25.1 kecid āsannirutsāhāḥ kecit kruddhā manasvinaḥ /
MBh, 7, 161, 25.2 vismitāścābhavan kecit kecid āsann amarṣitāḥ //
MBh, 7, 161, 25.2 vismitāścābhavan kecit kecid āsann amarṣitāḥ //
MBh, 7, 161, 50.1 kecid anyatra gacchantaḥ pathi cānyair upadrutāḥ /
MBh, 7, 163, 38.2 nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit //
MBh, 7, 163, 48.1 nājñāyata tataḥ kiṃcit punar eva viśāṃ pate /
MBh, 7, 163, 49.2 na sma saṃpatate kaścid antarikṣacarastadā //
MBh, 7, 164, 65.1 na cainaṃ saṃyuge kaścit samarthaḥ prativīkṣitum /
MBh, 7, 164, 69.2 taṃ hataṃ saṃyuge kaścid asmai śaṃsatu mānavaḥ //
MBh, 7, 164, 96.1 tasmāt taṃ paripapraccha nānyaṃ kaṃcid viśeṣataḥ /
MBh, 7, 165, 47.2 kiṃcid abruvataḥ kāyād vicakartāsinā śiraḥ //
MBh, 7, 165, 105.1 teṣu kiṃcit prabhagneṣu vimukheṣu sapatnajit /
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 167, 12.1 kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ /
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 167, 13.3 yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ //
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 7, 169, 9.1 nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam /
MBh, 7, 170, 45.1 na kathaṃcana śastrāṇi moktavyānīha kenacit /
MBh, 7, 170, 47.1 na hi me vikrame tulyaḥ kaścid asti pumān iha /
MBh, 7, 171, 2.1 nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam /
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 7, 172, 78.1 kaścit tava rujaṃ kartā matprasādāt kathaṃcana /
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 8, 1, 49.2 na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya /
MBh, 8, 4, 107.3 hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam /
MBh, 8, 5, 1.3 narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt //
MBh, 8, 5, 83.2 pumān ādhiratheḥ kaścit pramukhe sthātum arhati //
MBh, 8, 7, 12.1 na bhīṣmavyasanaṃ kecin nāpi droṇasya māriṣa /
MBh, 8, 7, 38.1 na droṇavyasanaṃ kaścij jānīte bharatarṣabha /
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 14, 54.1 jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna /
MBh, 8, 17, 71.2 samasarpat tato bhūtaṃ kiṃcid eva viśāṃ pate //
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 21, 36.2 na kiṃcit pratyapaśyāma śubhaṃ vā yadi vāśubham //
MBh, 8, 22, 23.1 na pāṇḍavānāṃ samare kaścid asti nivārakaḥ /
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 23, 42.2 abhiprāyas tu me kaścit taṃ nibodha janeśvara //
MBh, 8, 23, 53.1 samayaś ca hi me vīra kaścid vaikartanaṃ prati /
MBh, 8, 24, 100.1 tasmād vidhīyatāṃ kaścit sārathir devasattama /
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 158.1 vṛjinaṃ hi bhavet kiṃcid yadi karṇasya pārthiva /
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 26, 47.1 neha dhruvaṃ kiṃcid api pracintyaṃ vidur loke karmaṇo 'nityayogāt /
MBh, 8, 27, 29.1 na mām asmād abhiprāyāt kaścid adya nivartayet /
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 27, 88.1 mā mā suvīrakaṃ kaścid yācatāṃ dayito mama /
MBh, 8, 28, 4.1 nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare /
MBh, 8, 28, 50.2 na kaṃcid avamanyeyam āpado māṃ samuddhara //
MBh, 8, 29, 29.1 nānyasmād api kasmāccid bibhimo hy ātatāyinaḥ /
MBh, 8, 29, 39.2 madvākyaṃ nānṛtaṃ loke kaścit kuryāt samāpnuhi //
MBh, 8, 30, 9.1 tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāścid dvijottamaḥ /
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 30, 46.1 iti tīrthānusartāraṃ rākṣasī kācid abravīt /
MBh, 8, 30, 58.1 satī purā hṛtā kācid āraṭṭā kila dasyubhiḥ /
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
MBh, 8, 36, 17.1 kecid abhyāhatā nāgā nāgair naganibhā bhuvi /
MBh, 8, 37, 33.3 na hi kaścit pumāṃs tatra yo 'rjunaṃ pratyayudhyata //
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 8, 39, 35.1 anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam /
MBh, 8, 40, 42.1 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ /
MBh, 8, 42, 3.2 saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata //
MBh, 8, 43, 36.2 yathā jīvan na vaḥ kaścin mucyate yudhi sṛñjayaḥ //
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 8, 49, 3.1 neha paśyāmi yoddhavyaṃ tava kiṃcid dhanaṃjaya /
MBh, 8, 49, 34.2 mṛgavyādho 'bhavat kaścid balāko nāma bhārata /
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 49, 47.2 tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati //
MBh, 8, 49, 60.2 tasmin samayasaṃyoge brūhi kiṃcid anugraham /
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 49, 96.2 saṃśaptakānāṃ kiṃcid evāvaśiṣṭaṃ sarvasya sainyasya hataṃ mayārdham //
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 8, 50, 55.1 dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ /
MBh, 8, 51, 3.2 anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate //
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 8, 55, 65.2 nipapāta tato bhūmau kiṃcit prāṇo narādhipa //
MBh, 8, 57, 18.1 na hy avasthāpyate pārtho yuyutsuḥ kenacit saha /
MBh, 9, 1, 32.1 kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho /
MBh, 9, 2, 56.1 kecinna samyak paśyanti mūḍhāḥ samyak tathāpare /
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 7.1 dhanvinaḥ puruṣāḥ kecit saṃnivārya mahārathān /
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 12, 41.1 na pāṇḍavānāṃ nāsmākaṃ tatra kaścid vyadṛśyata /
MBh, 9, 14, 11.2 trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ //
MBh, 9, 15, 34.2 na cāsya vivaraṃ kaścid dadarśa carato raṇe //
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 17, 33.2 rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ /
MBh, 9, 18, 5.2 āsīd buddhir hate śalye tava yodhasya kasyacit //
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 53.1 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit /
MBh, 9, 22, 85.1 kecit padātayaḥ padbhir muṣṭibhiśca parasparam /
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 24, 5.2 akṣatā yugapat kecit prādravan bhayapīḍitāḥ //
MBh, 9, 24, 6.1 kecit putrān upādāya hatabhūyiṣṭhavāhanāḥ /
MBh, 9, 24, 7.2 dudruvuḥ kecid utsṛjya tatra tatra viśāṃ pate //
MBh, 9, 24, 10.1 tān apāsya gatāḥ kecit punar eva yuyutsavaḥ /
MBh, 9, 24, 11.2 varmāṇi ca samāropya kecid bharatasattama //
MBh, 9, 24, 13.1 sajjayitvā rathān kecid yathāmukhyaṃ viśāṃ pate /
MBh, 9, 24, 15.1 āgamya sahasā kecid rathaiḥ svarṇavibhūṣitaiḥ /
MBh, 9, 24, 38.1 āhuḥ keciddhate sūte prayāto yatra saubalaḥ /
MBh, 9, 25, 37.2 kiṃciccheṣā mahārāja kṛpaṇā samapadyata //
MBh, 9, 26, 10.1 yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti /
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 9, 28, 23.2 nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ //
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 28, 48.1 tvad anyo neha saṃgrāme kaścijjīvati saṃjaya /
MBh, 9, 28, 78.1 duryodhanasya sacivā ye kecid avaśeṣitāḥ /
MBh, 9, 29, 55.2 salilāntargataḥ śete durdarśaḥ kasyacit prabho /
MBh, 9, 30, 13.2 kriyā balavatī rājannānyat kiṃcid yudhiṣṭhira //
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 34, 66.3 hetunā tu mahābhāgā nivartiṣyati kenacit //
MBh, 9, 37, 49.2 na tasya durlabhaṃ kiṃcid bhaviteha paratra ca /
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 44, 100.1 vṛkodaranibhāścaiva kecid añjanasaṃnibhāḥ /
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 9, 50, 40.2 sarveṣām eva rājendra na kaścit pratibhānavān //
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 9, 55, 37.1 naiva duryodhanaḥ kṣudra kenacit tvadvidhena vai /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 63, 9.2 kālaṃ prāpya mahābāho na kaścid ativartate //
MBh, 9, 63, 26.2 diṣṭyā na vimatiṃ kāṃcid bhajitvā tu parājitaḥ //
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 10, 1, 40.1 keṣāṃcid achinat pakṣāñ śirāṃsi ca cakarta ha /
MBh, 10, 1, 40.2 caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ //
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 10, 2, 1.3 mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja //
MBh, 10, 2, 14.1 ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā /
MBh, 10, 2, 16.2 nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati //
MBh, 10, 2, 29.2 buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate //
MBh, 10, 4, 7.2 jetum utsahate kaścid api deveṣu pāvakiḥ //
MBh, 10, 5, 27.1 na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati /
MBh, 10, 6, 27.2 yad ārabhya kriyāṃ kāṃcid bhayād iha nivartate //
MBh, 10, 8, 8.2 yathā na kaścid api me jīvanmucyeta mānavaḥ //
MBh, 10, 8, 71.1 so 'chinat kasyacit pādau jaghanaṃ caiva kasyacit /
MBh, 10, 8, 71.1 so 'chinat kasyacit pādau jaghanaṃ caiva kasyacit /
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 78.1 punar utpatataḥ kāṃścid dūrād api narottamān /
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 10, 8, 84.3 purīṣam asṛjan kecit kecinmūtraṃ prasusruvuḥ //
MBh, 10, 8, 84.3 purīṣam asṛjan kecit kecinmūtraṃ prasusruvuḥ //
MBh, 10, 8, 86.1 tatra kecinnarā bhītā vyalīyanta mahītale /
MBh, 10, 8, 101.2 vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām //
MBh, 10, 8, 102.1 nāmucyata tayoḥ kaścinniṣkrāntaḥ śibirād bahiḥ /
MBh, 10, 8, 105.1 kāṃścid āpatato vīrān aparāṃśca pradhāvataḥ /
MBh, 10, 8, 106.1 kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān /
MBh, 10, 8, 110.2 samāsādyākarod drauṇiḥ kāṃściccāpi parāṅmukhān //
MBh, 10, 8, 113.1 kiṃcit prāṇaiśca puruṣair hataiścānyaiḥ sahasraśaḥ /
MBh, 10, 8, 115.2 kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe //
MBh, 10, 9, 2.1 gatvā cainam apaśyaṃste kiṃcitprāṇaṃ narādhipam /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 16, 10.3 aprāpnuvan kvacit kāṃcit saṃvidaṃ jātu kenacit //
MBh, 10, 16, 10.3 aprāpnuvan kvacit kāṃcit saṃvidaṃ jātu kenacit //
MBh, 10, 18, 17.2 kecit tatraiva ghūrṇanto gatāsava ivābhavan //
MBh, 11, 1, 17.1 na smarāmyātmanaḥ kiṃcit purā saṃjaya duṣkṛtam /
MBh, 11, 1, 18.1 nūnaṃ hyapakṛtaṃ kiṃcinmayā pūrveṣu janmasu /
MBh, 11, 1, 23.3 svārthaśca na kṛtaḥ kaścil lubdhena phalagṛddhinā //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 2, 5.2 kālaṃ prāpya mahārāja na kaścid ativartate //
MBh, 11, 2, 14.1 na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama /
MBh, 11, 3, 9.2 kiṃcit prakriyamāṇaṃ vā kṛtamātram athāpi vā //
MBh, 11, 3, 15.2 unmajjecca nimajjecca kiṃcit sattvaṃ narādhipa //
MBh, 11, 4, 2.3 pūrvam eveha kalale vasate kiṃcid antaram //
MBh, 11, 5, 3.1 kaścinmahati saṃsāre vartamāno dvijaḥ kila /
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 10, 8.2 śastreṇa nidhanaṃ prāpto na ca kaścit kṛtāñjaliḥ //
MBh, 11, 11, 26.1 yathāntakam anuprāpya jīvan kaścinna mucyate /
MBh, 11, 14, 3.2 śakyaḥ kenacid udyantum ato viṣamam ācaram //
MBh, 11, 14, 20.3 kasmānna śeṣayaḥ kaṃcid yenālpam aparādhitam //
MBh, 11, 15, 5.2 novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam //
MBh, 11, 16, 53.2 dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ //
MBh, 11, 20, 22.1 durmaraṃ punar aprāpte kāle bhavati kenacit /
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 11, 25, 39.1 patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam /
MBh, 11, 26, 26.2 yathā cānāthavat kiṃciccharīraṃ na vinaśyati //
MBh, 11, 26, 39.1 pitṛmedhāśca keṣāṃcid avartanta mahātmanām /
MBh, 11, 27, 20.1 na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam /
MBh, 12, 2, 2.2 na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe //
MBh, 12, 2, 20.1 so 'gnihotraprasaktasya kasyacid brahmavādinaḥ /
MBh, 12, 4, 18.1 tato vidhanuṣaḥ kāṃścit kāṃścid udyatakārmukān /
MBh, 12, 4, 18.1 tato vidhanuṣaḥ kāṃścit kāṃścid udyatakārmukān /
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 7, 8.1 trailokyasyāpi rājyena nāsmān kaścit praharṣayet /
MBh, 12, 7, 19.2 na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit //
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 8, 30.1 na paśyāmo 'napahṛtaṃ dhanaṃ kiṃcit kvacid vayam /
MBh, 12, 9, 15.2 akurvāṇaḥ paraiḥ kāṃcit saṃvidaṃ jātu kenacit //
MBh, 12, 9, 15.2 akurvāṇaḥ paraiḥ kāṃcit saṃvidaṃ jātu kenacit //
MBh, 12, 9, 17.1 na cāpyavahasan kaṃcinna kurvan bhrukuṭīṃ kvacit /
MBh, 12, 9, 18.1 apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit /
MBh, 12, 9, 18.1 apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit /
MBh, 12, 9, 18.2 na deśaṃ na diśaṃ kāṃcid gantum icchan viśeṣataḥ //
MBh, 12, 9, 24.1 na jijīviṣuvat kiṃcinna mumūrṣuvad ācaran /
MBh, 12, 9, 26.1 yāḥ kāścijjīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 12, 9, 28.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 12, 10, 7.1 ādadānasya ced rājyaṃ ye kecit paripanthinaḥ /
MBh, 12, 10, 24.1 yadi saṃnyāsataḥ siddhiṃ rājan kaścid avāpnuyāt /
MBh, 12, 11, 2.1 kecid gṛhān parityajya vanam abhyagaman dvijāḥ /
MBh, 12, 12, 33.1 antar bahiśca yat kiṃcinmanovyāsaṅgakārakam /
MBh, 12, 15, 13.2 nābhītaḥ puruṣaḥ kaścit samaye sthātum icchati //
MBh, 12, 15, 19.2 yajante mānavāḥ kecit praśāntāḥ sarvakarmasu //
MBh, 12, 15, 20.1 na hi paśyāmi jīvantaṃ loke kaṃcid ahiṃsayā /
MBh, 12, 15, 25.2 na ca kaścinna tān hanti kim anyat prāṇayāpanāt //
MBh, 12, 15, 26.1 sūkṣmayonīni bhūtāni tarkagamyāni kānicit /
MBh, 12, 15, 40.2 na vidyāṃ prāpnuyāt kaścid yadi daṇḍo na pālayet //
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 15, 56.2 avadhye cātmani kathaṃ vadhyo bhavati kenacit //
MBh, 12, 16, 14.1 kaścit sukhe vartamāno duḥkhasya smartum icchati /
MBh, 12, 16, 14.2 kaścid duḥkhe vartamānaḥ sukhasya smartum icchati //
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 21, 2.2 tuṣṭer na kiṃcit parataḥ susamyak paritiṣṭhati //
MBh, 12, 21, 7.2 naikaṃ na cāparaṃ kecid ubhayaṃ ca tathāpare //
MBh, 12, 21, 8.2 dānam eke praśaṃsanti kecid eva pratigraham /
MBh, 12, 21, 8.3 kecit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate //
MBh, 12, 21, 9.2 hatvā bhittvā ca chittvā ca kecid ekāntaśīlinaḥ //
MBh, 12, 22, 14.1 mā tvam evaṃgate kiṃcit kṣatriyarṣabha śocithāḥ /
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 26, 16.1 hantīti manyate kaścinna hantītyapi cāpare /
MBh, 12, 28, 15.1 na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ /
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 43.2 jarāmṛtyumahāgrāhe na kaścid avabudhyate //
MBh, 12, 28, 51.1 nāyam atyantasaṃvāso labhyate jātu kenacit /
MBh, 12, 28, 51.2 api svena śarīreṇa kim utānyena kenacit //
MBh, 12, 29, 10.2 naiṣāṃ kaścit pṛṣṭhato vā palāyan vāpi pātitaḥ //
MBh, 12, 29, 38.1 nodyantāraṃ dhuraṃ tasya kaṃcinmene prajāpatiḥ /
MBh, 12, 29, 118.3 na tat kiṃcid asauvarṇaṃ rantidevasya dhīmataḥ //
MBh, 12, 30, 10.1 āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te /
MBh, 12, 30, 33.2 vanaṃ virahitaṃ kiṃcit tatrāpaśyat sa nāradam //
MBh, 12, 31, 19.2 na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 32, 17.1 na hi kaścit kvacid rājan diṣṭāt pratinivartate /
MBh, 12, 34, 20.1 adharmarūpo dharmo hi kaścid asti narādhipa /
MBh, 12, 36, 6.2 ye cāsyāvabhṛthe snānti kecid evaṃvidhā narāḥ //
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 37, 21.1 pretānnaṃ sūtikānnaṃ ca yacca kiṃcid anirdaśam /
MBh, 12, 38, 15.2 yasya nāviditaṃ kiṃcijjñānajñeyeṣu vidyate //
MBh, 12, 42, 10.1 yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ /
MBh, 12, 45, 20.2 novāca bhagavān kiṃcid dhyānam evānvapadyata //
MBh, 12, 49, 48.1 tato varṣasahasreṣu samatīteṣu keṣucit /
MBh, 12, 49, 55.2 arakṣaṃśca sutān kāṃścit tadā kṣatriyayoṣitaḥ //
MBh, 12, 49, 62.2 bādhyante na ca vitteṣu prabhutvam iha kasyacit //
MBh, 12, 50, 12.2 kiṃcid dīnamanā bhīṣmam iti hovāca keśavaḥ //
MBh, 12, 50, 22.2 nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma //
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 51, 1.3 kiṃcid unnāmya vadanaṃ prāñjalir vākyam abravīt //
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 7.1 na ca me pratibhā kācid asti kiṃcit prabhāṣitum /
MBh, 12, 52, 7.1 na ca me pratibhā kācid asti kiṃcit prabhāṣitum /
MBh, 12, 52, 10.1 tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta /
MBh, 12, 52, 13.2 prabrūyānmadvidhaḥ kaścid gurau śiṣya iva sthite //
MBh, 12, 52, 24.2 na cāhitam aniṣṭaṃ vā kiṃcit tatra vyadṛśyata //
MBh, 12, 54, 35.1 janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha /
MBh, 12, 55, 4.2 yasya nāsti samaḥ kaścit sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 59, 137.1 sthāpanām atha devānāṃ na kaścid ativartate /
MBh, 12, 60, 5.1 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi /
MBh, 12, 60, 17.2 nāsya kṛtyatamaṃ kiṃcid anyad dasyunibarhaṇāt //
MBh, 12, 60, 34.1 yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet /
MBh, 12, 60, 35.1 śūdreṇa ca na hātavyo bhartā kasyāṃcid āpadi /
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 68, 31.1 nākruṣṭaṃ sahate kaścit kuto hastasya laṅghanam /
MBh, 12, 68, 47.1 śriyaṃ dadāti kasmaicit kasmāccid apakarṣati /
MBh, 12, 68, 47.1 śriyaṃ dadāti kasmaicit kasmāccid apakarṣati /
MBh, 12, 69, 15.2 lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ //
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 73, 14.1 yaḥ kaścid vijayed bhūmiṃ brāhmaṇāya nivedayet /
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 75, 16.2 nāhaṃ rājyam anirdiṣṭaṃ kasmaicid vidadhāmyuta //
MBh, 12, 75, 22.2 tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam //
MBh, 12, 76, 5.2 nihanyāt sarvato dasyūnna kāmāt kasyacit kṣamet //
MBh, 12, 76, 8.1 yad rāṣṭre 'kuśalaṃ kiṃcid rājño 'rakṣayataḥ prajāḥ /
MBh, 12, 77, 10.2 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 2.3 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 10.2 adhīte nāvratī kaścinmāmakāntaram āviśaḥ //
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 81, 12.1 tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣucit /
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 82, 4.1 sa te sauhṛdam āsthāya kiṃcid vakṣyāmi nārada /
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 83, 1.3 yaḥ kaścijjanayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ //
MBh, 12, 83, 14.2 na cāsya vacanaṃ kiṃcid akṛtaṃ śrūyate kvacit //
MBh, 12, 83, 21.1 taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet /
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 86, 5.3 durlabhaḥ puruṣaḥ kaścid ebhir guṇaguṇair yutaḥ //
MBh, 12, 86, 25.1 na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi /
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 87, 28.1 tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi /
MBh, 12, 87, 32.1 te kasyāṃcid avasthāyāṃ śaraṇaṃ śaraṇārthine /
MBh, 12, 88, 9.2 dharmajñaḥ sacivaḥ kaścit tat prapaśyed atandritaḥ //
MBh, 12, 88, 14.2 phalaṃ karma ca nirhetu na kaścit sampravartayet //
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 89, 13.2 kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ //
MBh, 12, 89, 15.1 na kenacid yācitavyaḥ kaścit kiṃcid anāpadi /
MBh, 12, 89, 15.1 na kenacid yācitavyaḥ kaścit kiṃcid anāpadi /
MBh, 12, 89, 15.1 na kenacid yācitavyaḥ kaścit kiṃcid anāpadi /
MBh, 12, 89, 23.1 kṛṣigorakṣyavāṇijyaṃ yaccānyat kiṃcid īdṛśam /
MBh, 12, 89, 24.2 saṃśayaṃ labhate kiṃcit tena rājā vigarhyate //
MBh, 12, 90, 10.2 ye kecit tānna rakṣanti tair artho nāsti kaścana //
MBh, 12, 90, 19.2 kathaṃ syād adhikaḥ kaścit sa tu bhuñjīta mānavān //
MBh, 12, 92, 15.1 na hi durbaladagdhasya kule kiṃcit prarohati /
MBh, 12, 92, 16.2 balasyābaladagdhasya na kiṃcid avaśiṣyate //
MBh, 12, 94, 4.1 sāhasaprakṛtir yatra kurute kiṃcid ulbaṇam /
MBh, 12, 94, 19.1 ye kecid bhūmipatayastān sarvān anvavekṣayet /
MBh, 12, 94, 23.1 maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam /
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 101, 2.3 sādhvācāratayā kecit tathaivaupayikā api /
MBh, 12, 101, 26.1 pāraṃparyāgate dvāre ye kecid anuvartinaḥ /
MBh, 12, 102, 9.1 meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ /
MBh, 12, 102, 11.1 godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca /
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 104, 31.1 na hyato duṣkaraṃ karma kiṃcid asti surottama /
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 38.1 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta /
MBh, 12, 105, 39.1 ramamāṇaḥ śriyā kaścinnānyacchreyo 'bhimanyate /
MBh, 12, 106, 1.2 atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi /
MBh, 12, 106, 22.1 tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya /
MBh, 12, 110, 19.2 yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ //
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 110, 24.3 teṣu yaḥ samayaṃ kaścit kurvīta hatabuddhiṣu //
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 112, 20.2 gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃcid ānataḥ //
MBh, 12, 112, 42.2 aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ //
MBh, 12, 112, 57.1 nocchritaṃ sahate kaścit prakriyā vairakārikā /
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 112, 75.1 saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ /
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 114, 5.2 avajñāya naśakyo vā kiṃcid vā tena vaḥ kṛtam //
MBh, 12, 115, 5.2 idam ukto mayā kaścit saṃmato janasaṃsadi /
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 116, 13.2 asahāyavatā tāta naivārthāḥ kecid apyuta /
MBh, 12, 117, 3.1 vane mahati kasmiṃścid amanuṣyaniṣevite /
MBh, 12, 121, 17.1 sarvapraharaṇīyāni santi yānīha kānicit /
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 126, 5.2 adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ //
MBh, 12, 128, 28.1 anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit /
MBh, 12, 128, 47.1 na ca rājyasamo dharmaḥ kaścid asti paraṃtapa /
MBh, 12, 130, 16.2 na cārṣāt sadṛśaṃ kiṃcit pramāṇaṃ vidyate kvacit //
MBh, 12, 131, 9.2 apyaparvaṇi bhajyeta na nameteha kasyacit //
MBh, 12, 132, 4.2 bahvapathyaṃ balavati na kiṃcit trāyate bhayāt //
MBh, 12, 134, 8.1 audbhijjā jantavaḥ kecid yuktavāco yathā tathā /
MBh, 12, 135, 9.2 prāpte kāle na me kiṃcinnyāyataḥ parihāsyate //
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 12, 136, 16.2 na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata //
MBh, 12, 136, 19.1 vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt /
MBh, 12, 136, 50.1 asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām /
MBh, 12, 136, 57.1 yasmin āśvasate kaścid yaśca nāśvasate kvacit /
MBh, 12, 136, 60.1 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 105.1 na hi kaścit kṛte kārye kartāraṃ samavekṣate /
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 144.1 bravīti madhuraṃ kaṃcit priyo me ha bhavān iti /
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 146.2 kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha //
MBh, 12, 136, 159.2 na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt //
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 137, 19.1 pāpaṃ karma kṛtaṃ kiṃcinna tasmin yadi vidyate /
MBh, 12, 137, 44.1 naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān /
MBh, 12, 137, 47.1 badhyante yugapat kecid ekaikasya na cāpare /
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 137, 70.1 sadā na viśvased rājan pāpaṃ kṛtveha kasyacit /
MBh, 12, 137, 83.2 na vibhīṣayate kaṃcid bhīṣito na bibheti ca //
MBh, 12, 138, 31.2 āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasyacit //
MBh, 12, 138, 35.2 punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet //
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 138, 49.1 pratyutthānābhivādābhyāṃ saṃpradānena kasyacit /
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 139, 58.2 na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe //
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 140, 10.1 samyag vijñāninaḥ kecinmithyāvijñānino 'pare /
MBh, 12, 140, 17.2 na tveva vacanaṃ kiṃcid animittād ihocyate //
MBh, 12, 140, 25.2 tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati //
MBh, 12, 141, 10.1 kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ /
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 142, 9.2 nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam //
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 147, 18.1 so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye /
MBh, 12, 147, 20.1 kecid eva mahāprājñāḥ parijñāsyanti kāryatām /
MBh, 12, 149, 2.1 duḥkhitāḥ kecid ādāya bālam aprāptayauvanam /
MBh, 12, 149, 9.1 na punar jīvitaḥ kaścit kāladharmam upāgataḥ /
MBh, 12, 149, 18.2 na yeṣāṃ dhārayitvā tān kaścid asti phalāgamaḥ //
MBh, 12, 149, 20.2 na guṇo dṛśyate kaścit prajāḥ saṃdhārayanti ca //
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi vā /
MBh, 12, 150, 29.1 yaddhi kiṃcid iha prāṇi śalmale ceṣṭate bhuvi /
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 151, 30.1 na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa /
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 158, 8.2 ātmaśīlānumānena na viśvasiti kasyacit //
MBh, 12, 159, 8.1 āhared veśmataḥ kiṃcit kāmaṃ śūdrasya dravyataḥ /
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 159, 17.1 na brāhmaṇān vedayeta kaścid rājani mānavaḥ /
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 12, 160, 58.1 bhūmiṃ kecit praviviśuḥ parvatān apare tathā /
MBh, 12, 161, 17.1 arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ /
MBh, 12, 162, 1.3 praśnaṃ kaṃcit pravakṣyāmi tanme vyākhyātum arhasi //
MBh, 12, 163, 3.1 sa tu sārtho mahārāja kasmiṃścid girigahvare /
MBh, 12, 168, 8.2 yathā senajitaṃ vipraḥ kaścid ityabravīd vacaḥ //
MBh, 12, 168, 41.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 169, 3.1 dvijāteḥ kasyacit pārtha svādhyāyaniratasya vai /
MBh, 12, 169, 26.1 na mṛtyusenām āyāntīṃ jātu kaścit prabādhate /
MBh, 12, 170, 3.1 abravīnmāṃ purā kaścid brāhmaṇastyāgam āsthitaḥ /
MBh, 12, 171, 5.2 kenacid dhanaśeṣeṇa krītavān damyagoyugam //
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 49.1 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ /
MBh, 12, 172, 3.1 carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam /
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 172, 11.2 svabhāvaniratāḥ sarvāḥ paritapye na kenacit //
MBh, 12, 173, 5.1 vaiśyaḥ kaścid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam /
MBh, 12, 173, 22.2 naikāntasukham eveha kvacit paśyāmi kasyacit //
MBh, 12, 173, 29.2 tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit //
MBh, 12, 173, 39.1 na kenacit pravādena satyenaivāpahāriṇā /
MBh, 12, 173, 41.2 satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit //
MBh, 12, 180, 19.2 na pañcasādhāraṇam atra kiṃciccharīram eko vahate 'ntarātmā /
MBh, 12, 182, 16.2 nirvāṇād eva nirvāṇo na ca kiṃcid vicintayet /
MBh, 12, 184, 3.2 sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati //
MBh, 12, 185, 10.3 sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ //
MBh, 12, 185, 11.1 prāṇadhāraṇamātraṃ tu keṣāṃcid upapadyate /
MBh, 12, 185, 11.2 śrameṇa mahatā kecit kurvanti prāṇadhāraṇam //
MBh, 12, 185, 12.1 iha dharmaparāḥ kecit kecinnaikṛtikā narāḥ /
MBh, 12, 185, 12.1 iha dharmaparāḥ kecit kecinnaikṛtikā narāḥ /
MBh, 12, 185, 12.2 sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare //
MBh, 12, 187, 19.2 yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 188, 13.1 samāhitaṃ kṣaṇaṃ kiṃcid dhyānavartmani tiṣṭhati /
MBh, 12, 188, 18.1 kiṃcit snigdhaṃ yathā ca syācchuṣkacūrṇam abhāvitam /
MBh, 12, 188, 21.1 na tat puruṣakāreṇa na ca daivena kenacit /
MBh, 12, 189, 2.2 saṃdeho 'sti tu kaścinme tad bhavān vaktum arhati //
MBh, 12, 192, 4.1 brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ /
MBh, 12, 192, 7.2 japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt //
MBh, 12, 192, 38.3 dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me //
MBh, 12, 192, 80.3 āvayor yat phalaṃ kiṃcit sahitaṃ nau tad astviha //
MBh, 12, 192, 88.2 na me dhārayate kiṃcid virūpo 'yaṃ narādhipa /
MBh, 12, 192, 112.2 saṃhitāṃ japatā yāvānmayā kaścid guṇaḥ kṛtaḥ /
MBh, 12, 192, 112.3 tat sarvaṃ pratigṛhṇīṣva yadi kiṃcid ihāsti me //
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 195, 8.1 yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt /
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 195, 17.1 yathā pradīpe jvalato 'nalasya saṃtāpajaṃ rūpam upaiti kiṃcit /
MBh, 12, 196, 11.1 na hi khalvanupāyena kaścid artho 'bhisidhyati /
MBh, 12, 201, 12.2 putrāṇāṃ na ca te kaṃcid icchantyanyaṃ prajāpatim //
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 203, 4.2 saṃśayo me mahān kaścit tanme vyākhyātum arhasi //
MBh, 12, 210, 24.2 dehāntaṃ kaścid anvāste bhāvitātmā nirāśrayaḥ /
MBh, 12, 210, 24.3 yukto dhāraṇayā kaścit sattāṃ kecid upāsate //
MBh, 12, 210, 24.3 yukto dhāraṇayā kaścit sattāṃ kecid upāsate //
MBh, 12, 211, 14.2 brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī //
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 211, 31.1 avidyākarmaceṣṭānāṃ kecid āhuḥ punarbhavam /
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 212, 39.2 kathaṃcid vartate samyak keṣāṃcid vā na vartate //
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 215, 16.1 puruṣārthasya cābhāve nāsti kaścit svakārakaḥ /
MBh, 12, 215, 20.2 aprayatnena paśyāmaḥ keṣāṃcit tat svabhāvataḥ //
MBh, 12, 215, 21.1 pratirūpadharāḥ kecid dṛśyante buddhisattamāḥ /
MBh, 12, 215, 25.1 yathā vedayate kaścid odanaṃ vāyaso vadan /
MBh, 12, 215, 35.2 svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi //
MBh, 12, 217, 15.1 hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate /
MBh, 12, 217, 47.1 āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā /
MBh, 12, 217, 52.1 āhuścainaṃ kecid agniṃ kecid āhuḥ prajāpatim /
MBh, 12, 217, 52.1 āhuścainaṃ kecid agniṃ kecid āhuḥ prajāpatim /
MBh, 12, 218, 17.3 yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara //
MBh, 12, 220, 11.1 sa kadācit samudrānte kasmiṃścid girigahvare /
MBh, 12, 220, 36.2 kecit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā //
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 220, 46.1 kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā /
MBh, 12, 220, 93.1 na cātra parihāro 'sti kālaspṛṣṭasya kasyacit /
MBh, 12, 220, 95.2 prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit //
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 221, 71.2 aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ //
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 12, 222, 12.2 manasā karmaṇā vācā nāparādhyanti kasyacit //
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 22.1 parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ /
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 224, 22.2 nādharmeṇāgamaḥ kaścit parastasya pravartate //
MBh, 12, 224, 40.1 upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt /
MBh, 12, 224, 50.1 kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ /
MBh, 12, 230, 4.1 pauruṣaṃ kāraṇaṃ kecid āhuḥ karmasu mānavāḥ /
MBh, 12, 231, 26.2 na madhye pratigṛhṇīte naiva kaścit kutaścana //
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 12, 235, 20.1 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcid ācaret /
MBh, 12, 236, 8.2 sadyaḥprakṣālakāḥ kecit kecinmāsikasaṃcayāḥ //
MBh, 12, 236, 8.2 sadyaḥprakṣālakāḥ kecit kecinmāsikasaṃcayāḥ //
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 12, 236, 12.1 dantolūkhalinaḥ kecid aśmakuṭṭāstathāpare /
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 237, 12.1 yena kenacid ācchanno yena kenacid āśitaḥ /
MBh, 12, 237, 12.1 yena kenacid ācchanno yena kenacid āśitaḥ /
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 12, 239, 7.3 indriyāṇi guṇāḥ kecit kathaṃ tān upalakṣayet //
MBh, 12, 239, 20.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
MBh, 12, 240, 9.1 yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 248, 14.1 na hyantaram abhūt kiṃcit kvacijjantubhir acyuta /
MBh, 12, 251, 5.2 na ca pāpakṛtaḥ pāpānmucyante kecid āpadi //
MBh, 12, 251, 9.2 na hi duścaritaṃ kiṃcid antarātmani paśyati //
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 16.2 na hi duścaritaṃ kiṃcid ātmano 'nyeṣu paśyati //
MBh, 12, 252, 1.3 pratibhā tvasti me kācit tāṃ brūyām anumānataḥ //
MBh, 12, 252, 6.2 dharmaṃ cādharmarūpeṇa kaścid aprākṛtaścaran //
MBh, 12, 252, 17.2 na hi sarvahitaḥ kaścid ācāraḥ sampradṛśyate //
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 254, 23.2 yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit //
MBh, 12, 254, 25.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 30.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 255, 22.1 jñānavijñāninaḥ kecit paraṃ pāraṃ titīrṣavaḥ /
MBh, 12, 257, 11.2 yaccāpi kiṃcit kartavyam anyaccokṣaiḥ susaṃskṛtam /
MBh, 12, 258, 7.1 vyabhicāre tu kasmiṃścid vyatikramyāparān sutān /
MBh, 12, 258, 71.2 paścāttāpakaraṃ karma na kiṃcid upapadyate //
MBh, 12, 259, 1.2 kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet /
MBh, 12, 259, 23.3 kasyacid bhūtabhavyasya lābhenāntaṃ tathā kuru //
MBh, 12, 259, 28.1 yo rājño dambhamohena kiṃcit kuryād asāṃpratam /
MBh, 12, 260, 17.1 yadyatra kiṃcit pratyakṣam ahiṃsāyāḥ paraṃ matam /
MBh, 12, 261, 1.3 naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ //
MBh, 12, 261, 7.2 gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate //
MBh, 12, 261, 9.2 oṣadhibhyo bahir yasmāt prāṇī kaścinna vidyate /
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 12, 261, 48.1 śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ /
MBh, 12, 261, 54.1 yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ /
MBh, 12, 261, 55.1 na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ /
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 262, 17.2 aśaknuvadbhiścarituṃ kiṃcid dharmeṣu sūcitam //
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 263, 3.1 adhano brāhmaṇaḥ kaścit kāmād dharmam avaikṣata /
MBh, 12, 263, 19.3 asyānugraham icchāmi kṛtaṃ kiṃcit sukhodayam //
MBh, 12, 263, 37.2 tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama //
MBh, 12, 263, 39.1 yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasyacit /
MBh, 12, 263, 48.1 na devair ananujñātaḥ kaścid bhavati dhārmikaḥ /
MBh, 12, 263, 55.2 dhane sukhakalā kācid dharme tu paramaṃ sukham //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 267, 32.1 yathaivotpadyate kiṃcit pañcatvaṃ gacchate tathā /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 268, 8.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 270, 1.3 na duḥkhitataraḥ kaścit pumān asmābhir asti ha //
MBh, 12, 270, 6.3 punarbhāvo 'pi saṃkhyāto nāsti kiṃcid ihācalam //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā vā samajāyata //
MBh, 12, 272, 24.1 mā kārṣīḥ kaśmalaṃ śakra kaścid evetaro yathā /
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 32.1 kecinnādān amuñcanta keciddhāsāṃśca cakrire /
MBh, 12, 274, 32.1 kecinnādān amuñcanta keciddhāsāṃśca cakrire /
MBh, 12, 274, 33.1 kecid yūpān samutpāṭya babhramur vikṛtānanāḥ /
MBh, 12, 275, 4.1 udvegaṃ neha te kiṃcit susūkṣmam api lakṣaye /
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 276, 34.1 nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ /
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 286, 8.1 na kaścit trāti vai rājan diṣṭāntavaśam āgatam /
MBh, 12, 286, 8.2 sāvaśeṣāyuṣaṃ cāpi kaścid evāpakarṣati //
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 287, 28.2 nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam //
MBh, 12, 287, 28.2 nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam //
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 40.2 na tasya kaścid ārambhaḥ kadācid avasīdati //
MBh, 12, 288, 12.1 ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
MBh, 12, 288, 19.2 na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi //
MBh, 12, 288, 20.1 nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 288, 30.2 na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit //
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 289, 51.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
MBh, 12, 289, 53.1 yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ /
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 12, 290, 39.1 sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ /
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 294, 17.1 na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat /
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 12, 298, 9.1 na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān /
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 308, 4.1 saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā /
MBh, 12, 308, 35.1 nābhiṣajati kasmiṃścinnānarthe na parigrahe /
MBh, 12, 308, 42.1 tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 64.1 atha vāpi svatantrāsi svadoṣeṇeha kenacit /
MBh, 12, 308, 64.2 yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam //
MBh, 12, 308, 82.2 kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām //
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 12, 308, 113.1 avyaktaṃ prakṛtiṃ tvāsāṃ kalānāṃ kaścid icchati /
MBh, 12, 308, 133.1 imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit /
MBh, 12, 308, 191.2 śrutvā nādhijagau rājā kiṃcid anyad ataḥ param //
MBh, 12, 309, 14.1 dharmaniḥśreṇim āsthāya kiṃcit kiṃcit samāruha /
MBh, 12, 309, 14.1 dharmaniḥśreṇim āsthāya kiṃcit kiṃcit samāruha /
MBh, 12, 309, 68.1 dadhāti yaḥ svakarmaṇā dhanāni yasya kasyacit /
MBh, 12, 309, 83.2 na tena kiṃcinna prāptaṃ tanme bahumataṃ phalam //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā //
MBh, 12, 318, 12.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 12, 318, 13.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 12, 318, 13.2 kaścit karmānusṛtyānyo na prāpyam adhigacchati //
MBh, 12, 318, 16.1 keṣāṃcit putrakāmānām anusaṃtānam icchatām /
MBh, 12, 318, 27.2 prajāṃ ca labhate kāṃcit punar dvaṃdveṣu majjati //
MBh, 12, 318, 40.1 kleśāḥ pratinivartante keṣāṃcid asamīkṣitāḥ /
MBh, 12, 318, 40.2 svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate //
MBh, 12, 320, 29.1 jale nililyire kāścit kāścid gulmān prapedire /
MBh, 12, 320, 29.1 jale nililyire kāścit kāścid gulmān prapedire /
MBh, 12, 320, 29.2 vasanānyādaduḥ kāścid dṛṣṭvā taṃ munisattamam //
MBh, 12, 321, 18.1 tatra kṛṣṇo hariścaiva kasmiṃścit kāraṇāntare /
MBh, 12, 321, 37.1 svargasthā api ye kecit taṃ namasyanti dehinaḥ /
MBh, 12, 323, 11.2 sākṣāt taṃ darśayāmāsa so 'dṛśyo 'nyena kenacit //
MBh, 12, 323, 34.2 na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ //
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 323, 44.2 asmānna kaścinmanasā cakṣuṣā vāpyapūjayat //
MBh, 12, 326, 2.1 kiṃciccandraviśuddhātmā kiṃciccandrād viśeṣavān /
MBh, 12, 326, 2.1 kiṃciccandraviśuddhātmā kiṃciccandrād viśeṣavān /
MBh, 12, 326, 2.2 kṛśānuvarṇaḥ kiṃcicca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ //
MBh, 12, 326, 2.2 kṛśānuvarṇaḥ kiṃcicca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ //
MBh, 12, 326, 3.1 śukapatravarṇaḥ kiṃcicca kiṃcit sphaṭikasaprabhaḥ /
MBh, 12, 326, 3.1 śukapatravarṇaḥ kiṃcicca kiṃcit sphaṭikasaprabhaḥ /
MBh, 12, 328, 10.1 gauṇāni tatra nāmāni karmajāni ca kānicit /
MBh, 12, 328, 22.2 ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ /
MBh, 12, 328, 25.1 na hi me kenacid deyo varaḥ pāṇḍavanandana /
MBh, 12, 328, 26.1 na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu /
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 32.5 asti mama kiṃcid vratam aparyavasitam /
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 35.1 śākhābhedāśca ye kecid yāśca śākhāsu gītayaḥ /
MBh, 12, 330, 59.2 ahaṃ prasādajastasya kasmiṃścit kāraṇāntare /
MBh, 12, 330, 64.2 nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā //
MBh, 12, 331, 6.2 ṛṣayaśca sagandharvā yacca kiṃciccarācaram /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 332, 1.3 na hi taṃ dṛṣṭavān kaścit padmayonir api svayam //
MBh, 12, 332, 4.2 na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama //
MBh, 12, 332, 14.1 ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 333, 20.1 nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam /
MBh, 12, 334, 7.1 kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit /
MBh, 12, 335, 10.2 yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 335, 86.1 ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate /
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 12, 337, 14.1 kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ /
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 12, 339, 4.2 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit //
MBh, 12, 339, 7.1 nāgatirna gatistasya jñeyā bhūtena kenacit /
MBh, 12, 339, 13.1 evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 341, 1.3 gaṅgāyā dakṣiṇe tīre kaścid vipraḥ samāhitaḥ //
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 342, 10.1 kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ /
MBh, 12, 342, 10.1 kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ /
MBh, 12, 342, 10.2 vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ //
MBh, 12, 342, 10.2 vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ //
MBh, 12, 342, 11.1 rājadharmāśrayaṃ kecit kecid ātmaphalāśrayam /
MBh, 12, 342, 11.1 rājadharmāśrayaṃ kecit kecid ātmaphalāśrayam /
MBh, 12, 342, 11.2 gurucaryāśrayaṃ kecit kecid vākyaṃ yam āśrayam //
MBh, 12, 342, 11.2 gurucaryāśrayaṃ kecit kecid vākyaṃ yam āśrayam //
MBh, 12, 342, 12.1 mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ /
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 12, 342, 14.1 kecid adhyayane yuktā vedavrataparāḥ śubhāḥ /
MBh, 12, 345, 1.3 abhigacchan krameṇa sma kaṃcinmunim upasthitaḥ //
MBh, 12, 346, 5.2 na cābhilaṣase kiṃcid āhāraṃ dharmavatsala //
MBh, 12, 346, 9.1 na hi no bhrūṇahā kaścid rājāpathyo 'nṛto 'pi vā /
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 12, 348, 12.2 na yāti nirayaṃ kaścid iti dharmavido viduḥ //
MBh, 12, 349, 13.3 kaṃcid artham anarthajñaḥ praṣṭukāmo bhujaṃgama //
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 13, 2, 2.2 kathyamānaṃ tvayā kiṃcit tanme vyākhyātum arhasi //
MBh, 13, 2, 46.2 na me tvadvacanāt kiṃcid akartavyaṃ kathaṃcana //
MBh, 13, 2, 80.1 na cāsti śaktistrailokye kasyacit puruṣottama /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 6, 5.1 nābījaṃ jāyate kiṃcinna bījena vinā phalam /
MBh, 13, 6, 22.2 na daivam akṛte kiṃcit kasyacid dātum arhati //
MBh, 13, 6, 22.2 na daivam akṛte kiṃcit kasyacid dātum arhati //
MBh, 13, 6, 24.1 na daivatāni loke 'smin vyāpāraṃ yānti kasyacit /
MBh, 13, 6, 28.1 kṛtaṃ ca vikṛtaṃ kiṃcit kṛte karmaṇi sidhyati /
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 8, 28.2 gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam //
MBh, 13, 9, 4.3 yacca tasya hutaṃ kiṃcit sarvaṃ tasyopahanyate //
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 4.1 upadeśo na kartavyo jātihīnasya kasyacit /
MBh, 13, 10, 10.1 tatra kaścit samutsāhaṃ kṛtvā śūdro dayānvitaḥ /
MBh, 13, 10, 62.2 na pravaktavyam iha hi kiṃcid varṇāvare jane //
MBh, 13, 10, 64.1 tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ /
MBh, 13, 10, 64.1 tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ /
MBh, 13, 10, 67.1 upadeśo na kartavyaḥ kadācid api kasyacit /
MBh, 13, 11, 8.1 yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 14, 8.1 tasyāham asuraghnasya kāṃścid bhagavato guṇān /
MBh, 13, 14, 76.1 kasyacit tvatha kālasya dhaumyena saha mādhava /
MBh, 13, 15, 34.2 yajñopagaṃ ca yat kiṃcid bhagavāṃstad asaṃśayam //
MBh, 13, 17, 7.1 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit /
MBh, 13, 17, 11.2 nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ //
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
MBh, 13, 20, 65.2 tathā śatasahasreṣu yadi kācit pativratā //
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 24, 58.2 arthinaḥ kiṃcid icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 26, 5.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 13, 26, 60.2 na tena kiṃcinna prāptaṃ tīrthābhigamanād bhavet //
MBh, 13, 27, 20.1 imāṃ kaścit parikramya pṛthivīṃ śailabhūṣitām /
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 44.1 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 28, 5.2 paryāye tāta kasmiṃścid brāhmaṇo nāma jāyate //
MBh, 13, 28, 7.1 dvijāteḥ kasyacit tāta tulyavarṇaḥ sutaḥ prabhuḥ /
MBh, 13, 29, 6.1 puṃścalaḥ pāpayonir vā yaḥ kaścid iha lakṣyate /
MBh, 13, 30, 7.2 paryāye tāta kasmiṃścid brāhmaṇyam iha vindati //
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 33, 10.1 prasahyakāriṇaḥ kecit kārpāsamṛdavo 'pare /
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi vā /
MBh, 13, 35, 5.1 na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi /
MBh, 13, 35, 15.1 karpāsamṛdavaḥ kecit tathānye makaraspṛśaḥ /
MBh, 13, 35, 15.2 vibhāṣyaghātinaḥ kecit tathā cakṣurhaṇo 'pare //
MBh, 13, 37, 2.2 kriyā bhavati keṣāṃcid upāṃśuvratam uttamam /
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 38, 4.2 saṃśayo hṛdi me kaścit tanme brūhi sumadhyame //
MBh, 13, 38, 12.1 na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai /
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 39, 4.2 na cāsāṃ mucyate kaścit puruṣo hastam āgataḥ /
MBh, 13, 40, 4.1 na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 41, 27.2 akiṃcid uktvā vrīḍitastatraivāntaradhīyata //
MBh, 13, 42, 4.1 atha kāle vyatikrānte kasmiṃścit kurunandana /
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 43, 6.1 na māṃ kaścid vijānīta iti kṛtvā na viśvaset /
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 44, 20.2 yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate /
MBh, 13, 44, 51.1 likhantyeva tu keṣāṃcid apareṣāṃ śanair api /
MBh, 13, 45, 4.1 na tasyā mantravat kāryaṃ kaścit kurvīta kiṃcana //
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 45, 22.1 yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana /
MBh, 13, 46, 1.3 yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ //
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 47, 2.1 kaścit tu saṃśayo me 'sti tanme brūhi pitāmaha /
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 18.1 kaścicca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
MBh, 13, 50, 11.1 tataḥ kadācit samaye kasmiṃścinmatsyajīvinaḥ /
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 52, 21.1 niyamaṃ kaṃcid ārapsye yuvayor yadi rocate /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 7.2 na ca tau cakratuḥ kiṃcid vikāraṃ bhayaśaṅkitau //
MBh, 13, 53, 36.1 notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu /
MBh, 13, 53, 44.2 abhiśāpabhayāt trasto na ca kiṃcid uvāca ha //
MBh, 13, 53, 55.2 kaṃcit kālaṃ vrataparo nivatsyāmīha pārthiva //
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 54, 40.2 asti me saṃśayaḥ kaścit tanme vyākhyātum arhasi //
MBh, 13, 55, 3.2 akiṃcid uktvā gamanaṃ bahiśca munipuṃgava //
MBh, 13, 55, 13.2 niyamaṃ kaṃcid ārapsye śuśrūṣā kriyatām iti //
MBh, 13, 55, 14.1 na ca te duṣkṛtaṃ kiṃcid aham āsādayaṃ gṛhe /
MBh, 13, 55, 15.2 supto 'smi yadi māṃ kaścid bodhayed iti pārthiva //
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 60, 21.1 pāpaṃ kurvanti yat kiṃcit prajā rājñā hyarakṣitāḥ /
MBh, 13, 61, 4.2 na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira //
MBh, 13, 61, 16.1 yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ /
MBh, 13, 61, 47.2 nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa //
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 62, 34.1 annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam /
MBh, 13, 64, 18.2 nāsya kaścinmanodāhaḥ kadācid api jāyate /
MBh, 13, 66, 4.2 na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ //
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 67, 5.1 atha prāha yamaḥ kaṃcit puruṣaṃ kṛṣṇavāsasam /
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 77, 9.1 kānicid yāni durgāṇi duṣkṛtāni kṛtāni ca /
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 81, 20.2 na vo 'sti kutsitaṃ kiṃcid aṅgeṣvālakṣyate 'naghāḥ //
MBh, 13, 82, 5.2 na gobhyaḥ paramaṃ kiṃcit pavitraṃ puruṣarṣabha //
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 83, 44.2 tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati //
MBh, 13, 83, 52.2 praskannaṃ tu tatastasmāt kiṃcit tatrāpatad bhuvi //
MBh, 13, 84, 33.1 atha tān dviradaḥ kaścit surendradviradopamaḥ /
MBh, 13, 84, 55.2 gaṅgāyām asuraḥ kaścid bhairavaṃ nādam utsṛjat //
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 86, 6.1 na devatānāṃ kāciddhi samarthā jātavedasaḥ /
MBh, 13, 88, 15.2 yat kiṃcinmadhusaṃmiśraṃ tad ānantyāya kalpate //
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
MBh, 13, 90, 44.2 tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ //
MBh, 13, 94, 8.1 kasmiṃścicca purā yajñe yājyena śibisūnunā /
MBh, 13, 95, 7.3 saṃcintya vārṣikaṃ kiṃcit tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 22.2 sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ /
MBh, 13, 96, 8.1 kecid bisānyakhanaṃstatra rājann anye mṛṇālānyakhanaṃstatra viprāḥ /
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 101, 3.1 tapasvī kaścid abhavat suvarṇo nāma nāmataḥ /
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 104, 24.1 jātismaratvaṃ tu mama kenacit pūrvakarmaṇā /
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 106, 21.1 dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ /
MBh, 13, 107, 37.1 śiraḥsnātaśca tailena nāṅgaṃ kiṃcid upaspṛśet /
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 98.2 na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā //
MBh, 13, 107, 133.2 prayataśca bhavet tasyāṃ na ca kiṃcit samācaret //
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 117, 3.2 na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 117, 20.1 na hi tatparamaṃ kiṃcid iha loke paratra ca /
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
MBh, 13, 122, 2.2 anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho //
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 123, 3.1 yānīhāgamaśāstrāṇi yāśca kāścit pravṛttayaḥ /
MBh, 13, 123, 6.1 yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ /
MBh, 13, 123, 14.1 prāpsyase tvannapānāni yāni dāsyasi kānicit /
MBh, 13, 124, 12.1 asad vā hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā /
MBh, 13, 124, 15.1 kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu /
MBh, 13, 124, 16.1 pravāsaṃ yadi me bhartā yāti kāryeṇa kenacit /
MBh, 13, 125, 2.2 sāmnā prasādyate kaścid dānena ca tathāparaḥ /
MBh, 13, 125, 5.1 kaścit tu buddhisampanno brāhmaṇo vijane vane /
MBh, 13, 125, 14.1 saṃpīḍyātmānam āryatvāt tvayā kaścid upaskṛtaḥ /
MBh, 13, 125, 17.1 nūnaṃ mitramukhaḥ śatruḥ kaścid āryavad ācaran /
MBh, 13, 125, 24.1 nūnam āsaṃjayitvā te kṛtye kasmiṃścid īpsite /
MBh, 13, 125, 24.2 kaścid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 29.1 cirābhilaṣitaṃ kiṃcit phalam aprāptam eva te /
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 126, 39.2 āścaryaṃ paramaṃ kiṃcit tad bhavanto bruvantu me //
MBh, 13, 126, 41.2 divi vā bhuvi vā kiṃcit paśyāmyamaladarśanāḥ //
MBh, 13, 128, 16.3 na ca medhyataraṃ kiṃcicchmaśānād iha vidyate //
MBh, 13, 131, 41.1 svārthād vā yadi vā kāmānna kiṃcid upalakṣayet /
MBh, 13, 132, 7.2 ye na sajanti kasmiṃścid badhyante te na karmabhiḥ //
MBh, 13, 132, 40.2 mahānme saṃśayaḥ kaścinmartyān prati maheśvara /
MBh, 13, 132, 44.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
MBh, 13, 132, 45.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
MBh, 13, 132, 45.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
MBh, 13, 132, 46.1 alpābādhāstathā kecinmahābādhāstathāpare /
MBh, 13, 133, 58.1 vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ /
MBh, 13, 134, 21.1 na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasyacit /
MBh, 13, 137, 20.2 na hi me saṃyuge kaścit soḍhum utsahate balam //
MBh, 13, 137, 26.1 vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 13, 138, 1.2 śṛṇu mūḍha guṇān kāṃścid brāhmaṇānāṃ mahātmanām /
MBh, 13, 138, 16.1 aṇḍajātaṃ tu brahmāṇaṃ kecid icchantyapaṇḍitāḥ /
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 139, 15.1 na hi ramyataraṃ kiṃcit tasmād anyat purottamam /
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 144, 14.3 yo māṃ kaścid vāsayeta na sa māṃ kopayed iha //
MBh, 13, 144, 15.1 taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam //
MBh, 13, 144, 27.2 tatrājalpanmithaḥ kecit samābhāṣya parasparam //
MBh, 13, 144, 29.2 brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ //
MBh, 13, 144, 37.1 yat te bhinnaṃ ca dagdhaṃ ca yacca kiṃcid vināśitam /
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 145, 6.1 nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate /
MBh, 13, 145, 7.1 na caivotsahate sthātuṃ kaścid agre mahātmanaḥ /
MBh, 13, 147, 3.2 nāstyatra saṃśayaḥ kaścid iti me vartate matiḥ /
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 13, 153, 23.1 yacceha kiṃcit kartavyaṃ tat sarvaṃ prāpitaṃ mayā /
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 3, 11.3 abhiprāyastu me kaścit taṃ tvaṃ śrotum ihārhasi //
MBh, 14, 8, 8.2 nirdeṣṭuṃ prāṇibhiḥ kaiścit prākṛtair māṃsalocanaiḥ //
MBh, 14, 9, 37.1 kṣatrād evaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 1.2 evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 12, 5.2 kaścid duḥkhe vartamānaḥ sukhasya smartum icchati /
MBh, 14, 12, 5.3 kaścit sukhe vartamāno duḥkhasya smartum icchati //
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 12.1 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit /
MBh, 14, 14, 7.2 na sūkṣmam api me kiṃcid vyalīkam iha vidyate //
MBh, 14, 14, 11.1 nābhāgadheyaḥ puruṣaḥ kaścid evaṃvidhān gurūn /
MBh, 14, 16, 3.1 tataḥ kaṃcit sabhoddeśaṃ svargoddeśasamaṃ nṛpa /
MBh, 14, 16, 14.1 āgacchad brāhmaṇaḥ kaścit svargalokād ariṃdama /
MBh, 14, 16, 18.1 kaścid viprastapoyuktaḥ kāśyapo dharmavittamaḥ /
MBh, 14, 16, 18.2 āsasāda dvijaṃ kaṃcid dharmāṇām āgatāgamam //
MBh, 14, 18, 29.1 yathātra kaścinmedhāvī dṛṣṭātmā pūrvajanmani /
MBh, 14, 18, 31.1 yacca kiṃcit sukhaṃ tacca sarvaṃ duḥkham iti smaran /
MBh, 14, 19, 1.2 yaḥ syād ekāyane līnastūṣṇīṃ kiṃcid acintayan /
MBh, 14, 19, 5.1 na kasyacit spṛhayate nāvajānāti kiṃcana /
MBh, 14, 19, 21.1 iṣīkāṃ vā yathā muñjāt kaścinnirhṛtya darśayet /
MBh, 14, 19, 23.2 tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ //
MBh, 14, 19, 26.2 kliśyamāneṣu bhūteṣu na sa kliśyati kenacit //
MBh, 14, 19, 28.2 nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate //
MBh, 14, 19, 52.2 kaccinnedaṃ śrutaṃ pārtha martyenānyena kenacit //
MBh, 14, 20, 2.1 brāhmaṇī brāhmaṇaṃ kaṃcijjñānavijñānapāragam /
MBh, 14, 20, 13.1 cakṣuṣā na viṣahyaṃ ca yat kiṃcicchravaṇāt param /
MBh, 14, 27, 4.2 na tad asti pṛthagbhāve kiṃcid anyat tataḥ samam /
MBh, 14, 27, 4.3 na tad astyapṛthagbhāve kiṃcid dūrataraṃ tataḥ //
MBh, 14, 27, 6.2 na ca bibhyati keṣāṃcit tebhyo bibhyati kecana //
MBh, 14, 28, 1.3 na cāpi śabdān vividhāñ śṛṇomi na cāpi saṃkalpam upaimi kiṃcit //
MBh, 14, 28, 9.2 yad asya vārijaṃ kiṃcid apastat pratipadyate //
MBh, 14, 29, 14.1 tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca /
MBh, 14, 32, 2.1 brāhmaṇaṃ janako rājā sannaṃ kasmiṃścid āgame /
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
MBh, 14, 33, 3.1 ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 39, 9.2 na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 40, 7.1 jñānavantaśca ye kecid alubdhā jitamanyavaḥ /
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 45, 14.1 yaḥ kaścid iha loke ca hyāgamaḥ saṃprakīrtitaḥ /
MBh, 14, 46, 23.2 na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ //
MBh, 14, 46, 39.1 paraṃ nodvejayet kaṃcinna ca kasyacid udvijet /
MBh, 14, 46, 39.1 paraṃ nodvejayet kaṃcinna ca kasyacid udvijet /
MBh, 14, 46, 41.2 na pratyakṣaṃ parokṣaṃ vā kiṃcid duṣṭaṃ samācaret //
MBh, 14, 47, 8.1 yo na kāmayate kiṃcinna kiṃcid avamanyate /
MBh, 14, 47, 8.1 yo na kāmayate kiṃcinna kiṃcid avamanyate /
MBh, 14, 48, 1.2 kecid brahmamayaṃ vṛkṣaṃ kecid brahmamayaṃ mahat /
MBh, 14, 48, 1.2 kecid brahmamayaṃ vṛkṣaṃ kecid brahmamayaṃ mahat /
MBh, 14, 48, 1.3 kecit puruṣam avyaktaṃ kecit param anāmayam /
MBh, 14, 48, 1.3 kecit puruṣam avyaktaṃ kecit param anāmayam /
MBh, 14, 48, 15.2 kecit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare //
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 14, 48, 18.1 asnānaṃ kecid icchanti snānam ityapi cāpare /
MBh, 14, 48, 18.2 āhāraṃ kecid icchanti keciccānaśane ratāḥ //
MBh, 14, 48, 18.2 āhāraṃ kecid icchanti keciccānaśane ratāḥ //
MBh, 14, 48, 19.1 karma kecit praśaṃsanti praśāntim api cāpare /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 48, 19.3 kecinmokṣaṃ praśaṃsanti kecid bhogān pṛthagvidhān //
MBh, 14, 48, 19.3 kecinmokṣaṃ praśaṃsanti kecid bhogān pṛthagvidhān //
MBh, 14, 48, 20.1 dhanāni kecid icchanti nirdhanatvaṃ tathāpare /
MBh, 14, 48, 21.1 ahiṃsāniratāścānye keciddhiṃsāparāyaṇāḥ /
MBh, 14, 48, 22.1 sadbhāvaniratāścānye kecit saṃśayite sthitāḥ /
MBh, 14, 49, 14.1 yathā pradīpam ādāya kaścit tamasi gacchati /
MBh, 14, 50, 30.1 karma kecit praśaṃsanti mandabuddhitarā narāḥ /
MBh, 14, 50, 32.1 tasmāt karmasu niḥsnehā ye kecit pāradarśinaḥ /
MBh, 14, 52, 13.1 svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham /
MBh, 14, 54, 3.1 yadi tvanugrahaṃ kaṃcit tvatto 'rho 'haṃ janārdana /
MBh, 14, 55, 2.3 gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat //
MBh, 14, 55, 34.3 bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati //
MBh, 14, 56, 18.2 drakṣyate tāṃ bhavān adya kasmiṃścid vananirjhare /
MBh, 14, 56, 21.2 abhijñānaṃ tu kiṃcit tvaṃ samānetum ihārhasi //
MBh, 14, 57, 9.3 praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa //
MBh, 14, 57, 19.1 sa kasmiṃścit kṣudhāviṣṭaḥ phalabhārasamanvitam /
MBh, 14, 57, 19.2 bilvaṃ dadarśa kasmiṃścid āruroha kṣudhānvitaḥ //
MBh, 14, 57, 21.2 apaśyad bhujagaḥ kaścit te tatra maṇikuṇḍale //
MBh, 14, 71, 10.2 tatra yogyaṃ bhavet kiṃcit tad raukmaṃ kriyatām iti //
MBh, 14, 77, 37.1 bālasya hatabandhośca pārtha kiṃcid ajānataḥ /
MBh, 14, 78, 6.1 na tvayā puruṣārthaśca kaścid astīha jīvatā /
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 14, 87, 4.2 na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ //
MBh, 14, 89, 7.1 na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye /
MBh, 14, 89, 19.2 teṣām apīdṛśaṃ karma na kiṃcid anuśuśruma //
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 91, 20.1 na kariṣyati tal loke kaścid anyo narādhipaḥ /
MBh, 14, 91, 24.1 yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam /
MBh, 14, 92, 1.3 yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati //
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 15, 1, 15.2 na ca dharmātmajo rājā kadācit kiṃcid abravīt //
MBh, 15, 1, 23.1 yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt /
MBh, 15, 3, 1.3 nāpaśyata tadā kiṃcid apriyaṃ pāṇḍunandane //
MBh, 15, 3, 5.1 yad yad brūte ca kiṃcit sa dhṛtarāṣṭro narādhipaḥ /
MBh, 15, 3, 12.1 yacca kiṃcit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam /
MBh, 15, 3, 13.1 yaśca kaścinnaraḥ kiṃcid apriyaṃ cāmbikāsute /
MBh, 15, 3, 13.1 yaśca kaścinnaraḥ kiṃcid apriyaṃ cāmbikāsute /
MBh, 15, 3, 14.2 uvāca duṣkṛtaṃ kiṃcid yudhiṣṭhirabhayānnaraḥ //
MBh, 15, 4, 14.2 rājñastu cittaṃ rakṣantau nocatuḥ kiṃcid apriyam //
MBh, 15, 6, 10.1 na manyur hṛdi naḥ kaścid duryodhanakṛte 'nagha /
MBh, 15, 9, 21.2 samastair api ca vyastair vyapadeśena kenacit //
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 13, 22.1 tān avibruvataḥ kiṃcid duḥkhaśokaparāyaṇān /
MBh, 15, 14, 14.1 yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ vā sutair mama /
MBh, 15, 14, 17.2 nocur bāṣpakalāḥ kiṃcid vīkṣāṃcakruḥ parasparam //
MBh, 15, 15, 14.2 nātra mithyā vacaḥ kiṃcit suhṛt tvaṃ naḥ parasparam //
MBh, 15, 15, 15.1 na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana /
MBh, 15, 15, 16.2 na ca duryodhanaḥ kiṃcid ayuktaṃ kṛtavānnṛpa //
MBh, 15, 17, 4.1 sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati /
MBh, 15, 17, 8.2 kirīṭī kiṃcid ānamya bhīmaṃ vacanam abravīt //
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
MBh, 15, 21, 10.2 citrāṅgadā yāśca kāścit striyo 'nyāḥ sārdhaṃ rājñā prasthitāstā vadhūbhiḥ //
MBh, 15, 22, 17.2 viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha //
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 27, 3.1 asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu /
MBh, 15, 29, 3.2 saṃbhāṣyamāṇā api te na kiṃcit pratyapūjayan //
MBh, 15, 29, 22.1 yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam /
MBh, 15, 30, 3.1 kecid yānair narā jagmuḥ kecid aśvair manojavaiḥ /
MBh, 15, 30, 3.1 kecid yānair narā jagmuḥ kecid aśvair manojavaiḥ /
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 33, 21.2 viduro vṛkṣam āśritya kaṃcit tatra vanāntare //
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 41, 14.2 kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan //
MBh, 15, 41, 14.2 kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 41, 15.2 rākṣasānāṃ piśācānāṃ keciccāpyuttarān kurūn //
MBh, 15, 44, 32.2 na teṣāṃ kulakartāraṃ kaṃcit paśyāmyahaṃ śubhe //
MBh, 16, 1, 7.1 kasyacit tvatha kālasya kururājo yudhiṣṭhiraḥ /
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 4, 37.1 yasteṣām erakāṃ kaścijjagrāha ruṣito nṛpa /
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
MBh, 17, 2, 5.1 nādharmaścaritaḥ kaścid rājaputryā paraṃtapa /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
MBh, 18, 4, 19.1 guhyakānāṃ gatiṃ cāpi kecit prāptā nṛsattamāḥ /
MBh, 18, 5, 49.1 ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me /
Manusmṛti
ManuS, 1, 45.2 ūṣmaṇaś copajāyante yac cānyat kiṃcid īdṛśam //
ManuS, 1, 81.2 nādharmeṇāgamaḥ kaścin manuṣyān prativartate //
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
ManuS, 1, 103.2 śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit //
ManuS, 2, 4.1 akāmasya kriyā kācid dṛśyate neha karhicit /
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 7.1 yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ /
ManuS, 2, 7.1 yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ /
ManuS, 2, 16.2 tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit //
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 110.1 nāpṛṣṭaḥ kasyacid brūyān na cānyāyena pṛcchataḥ /
ManuS, 2, 123.1 nāmadheyasya ye kecid abhivādaṃ na jānate /
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 2, 203.2 asaṃśrave caiva guror na kiṃcid api kīrtayet //
ManuS, 2, 223.1 yadi strī yady avarajaḥ śreyaḥ kiṃcit samācaret /
ManuS, 2, 245.1 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
ManuS, 3, 14.2 kasmiṃścid api vṛttānte śūdrā bhāryopadiśyate //
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
ManuS, 3, 83.2 na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam //
ManuS, 3, 134.1 jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare /
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 3, 261.1 piṇḍanirvapaṇaṃ kecit parastād eva kurvate /
ManuS, 3, 273.1 yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm /
ManuS, 4, 29.2 nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ //
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 4, 59.2 na divīndrāyudhaṃ dṛṣṭvā kasyacid darśayed budhaḥ //
ManuS, 4, 83.2 śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet //
ManuS, 4, 117.1 prāṇi vā yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet /
ManuS, 4, 139.2 śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha //
ManuS, 4, 228.1 yat kiṃcid api dātavyaṃ yācitenānasūyayā /
ManuS, 5, 24.1 yat kiṃcit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam /
ManuS, 5, 147.2 na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api //
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 6, 16.1 na phālakṛṣṭam aśnīyād utsṛṣṭam api kenacit /
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 7, 6.2 na cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum //
ManuS, 7, 21.2 svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram //
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 95.1 yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam /
ManuS, 7, 137.1 yat kiṃcid api varṣasya dāpayet karasaṃjñitam /
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 8, 147.1 yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī /
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 193.1 upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ /
ManuS, 8, 201.1 vikrayād yo dhanaṃ kiṃcid gṛhṇīyāt kulasaṃnidhau /
ManuS, 8, 212.1 dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam /
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
ManuS, 8, 279.1 yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ /
ManuS, 8, 355.2 na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ //
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 365.1 kanyām bhajantīm utkṛṣṭaṃ na kiṃcid api dāpayet /
ManuS, 8, 394.2 śrotriyeṣūpakurvaṃś ca na dāpyāḥ kenacit karam //
ManuS, 8, 405.2 riktabhāṇḍāni yat kiṃcit pumāṃsaś caparicchadāḥ //
ManuS, 8, 408.1 yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ /
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 10.1 na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum /
ManuS, 9, 21.1 dhyāyaty aniṣṭaṃ yat kiṃcit pāṇigrāhasya cetasā /
ManuS, 9, 32.2 āhur utpādakaṃ kecid apare kṣetriṇaṃ viduḥ //
ManuS, 9, 36.2 na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu //
ManuS, 9, 70.1 na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ /
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 9, 113.2 yac ca sātiśayaṃ kiṃcid daśataś cāpnuyād varam //
ManuS, 9, 114.2 yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam //
ManuS, 9, 189.2 mātāmahyā dhanāt kiṃcit pradeyaṃ prītipūrvakam //
ManuS, 9, 197.2 unmattajaḍamūkāś ca ye ca kecin nirindriyāḥ //
ManuS, 9, 200.1 yat kiṃcit pitari prete dhanaṃ jyeṣṭho 'dhigacchati /
ManuS, 9, 203.2 sa nirbhājyaḥ svakād aṃśāt kiṃcid dattvopajīvanam //
ManuS, 9, 214.2 paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet //
ManuS, 9, 268.1 grāmeṣv api ca ye kecic caurāṇāṃ bhaktadāyakāḥ /
ManuS, 9, 293.2 anyonyaguṇavaiśeṣyān na kiṃcid atiricyate //
ManuS, 10, 126.1 na śūdre pātakaṃ kiṃcin na ca saṃskāram arhati /
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 48.1 iha duścaritaiḥ kecit kecit pūrvakṛtais tathā /
ManuS, 11, 48.1 iha duścaritaiḥ kecit kecit pūrvakṛtais tathā /
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ManuS, 11, 190.1 enasvibhir anirṇiktair nārthaṃ kiṃcit sahācaret /
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 12, 27.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
ManuS, 12, 84.2 kiṃcic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati /
ManuS, 12, 96.1 utpadyante cyavante ca yāny ato 'nyāni kānicit /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 4, 2.2 āhetukaṃ na cāstyarthaḥ kaścid āhetukaḥ kvacit //
MMadhKār, 4, 5.2 tasmād rūpagatān kāṃścin na vikalpān vikalpayet //
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 2.1 alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kvacit /
MMadhKār, 7, 17.1 yadi kaścid anutpanno bhāvaḥ saṃvidyate kvacit /
MMadhKār, 9, 5.1 ajyate kenacit kaścit kiṃcit kenacid ajyate /
MMadhKār, 9, 5.1 ajyate kenacit kaścit kiṃcit kenacid ajyate /
MMadhKār, 9, 5.1 ajyate kenacit kaścit kiṃcit kenacid ajyate /
MMadhKār, 9, 5.1 ajyate kenacit kaścit kiṃcit kenacid ajyate /
MMadhKār, 9, 5.2 kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ //
MMadhKār, 9, 5.2 kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ //
MMadhKār, 9, 5.2 kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ //
MMadhKār, 9, 5.2 kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ //
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 18, 6.2 buddhair nātmā na cānātmā kaścid ityapi deśitam //
MMadhKār, 25, 6.2 nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate //
MMadhKār, 25, 19.1 na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam /
MMadhKār, 25, 19.2 na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam //
MMadhKār, 25, 20.2 na tayor antaraṃ kiṃcit susūkṣmam api vidyate //
MMadhKār, 25, 24.2 na kvacit kasyacit kaścid dharmo buddhena deśitaḥ //
MMadhKār, 25, 24.2 na kvacit kasyacit kaścid dharmo buddhena deśitaḥ //
Nyāyasūtra
NyāSū, 1, 2, 17.0 aviśeṣe vā kiṃcitsādharmyāt ekacchalaprasaṅgaḥ //
NyāSū, 5, 1, 6.0 kiṃcitsādharmyād upasaṃhārasiddher vaidharmyād apratiṣedhaḥ //
Pāśupatasūtra
PāśupSūtra, 4, 20.0 na kaścid brāhmaṇaḥ punarāvartate //
Rāmāyaṇa
Rām, Bā, 1, 72.1 na putramaraṇaṃ kecid drakṣyanti puruṣāḥ kvacit /
Rām, Bā, 1, 73.1 na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ /
Rām, Bā, 1, 73.2 na cāgrijaṃ bhayaṃ kiṃcid yathā kṛtayuge tathā //
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 3, 29.1 anāgataṃ ca yat kiṃcid rāmasya vasudhātale /
Rām, Bā, 4, 19.1 prītaḥ kaścin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau /
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Bā, 6, 7.1 nālpasaṃnicayaḥ kaścid āsīt tasmin purottame /
Rām, Bā, 6, 12.2 kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ //
Rām, Bā, 6, 14.1 na nāstiko nānṛtako na kaścid abahuśrutaḥ /
Rām, Bā, 6, 15.2 kaścin naro vā nārī vā nāśrīmān nāpy arūpavān /
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā /
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 10, 29.2 uvāsa tatra sukhitā kaṃcit kālaṃ saha dvijā //
Rām, Bā, 11, 1.1 tataḥ kāle bahutithe kasmiṃścit sumanohare /
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 12, 16.1 yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate /
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi vā /
Rām, Bā, 12, 29.1 tataḥ kaiścid ahorātrair upayātā mahīkṣitaḥ /
Rām, Bā, 13, 40.3 niṣkrayaṃ kiṃcid eveha prayacchatu bhavān iti //
Rām, Bā, 14, 1.1 medhāvī tu tato dhyātvā sa kiṃcid idam uttamam /
Rām, Bā, 16, 12.1 golāṅgūlīṣu cotpannāḥ kecit saṃmatavikramāḥ /
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 23, 29.1 na hi kaścid imaṃ deśaṃ śaknoty āgantum īdṛśam /
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 24, 14.1 na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān /
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 33, 5.1 kasyacit tv atha kālasya kuśanābhasya dhīmataḥ /
Rām, Bā, 33, 20.1 rāmo 'pi saha saumitriḥ kiṃcid āgatavismayaḥ /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 8.1 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane /
Rām, Bā, 51, 8.1 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane /
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 51, 9.1 kaccid bale ca kośe ca mitreṣu ca paraṃtapa /
Rām, Bā, 54, 13.1 kenacit tv atha kālena deveśo vṛṣabhadhvajaḥ /
Rām, Bā, 56, 7.1 viśvāmitro 'pi tac chrutvā hriyā kiṃcid avāṅmukhaḥ /
Rām, Bā, 56, 15.2 abhivādyānupūrvyeṇa hriyā kiṃcid avāṅmukhaḥ /
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 70, 15.1 kasyacit tv atha kālasya sāṃkāśyād agamat purāt /
Rām, Bā, 73, 20.1 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati /
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 2, 27.1 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ /
Rām, Ay, 4, 15.1 na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt /
Rām, Ay, 7, 13.1 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare /
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 8, 21.1 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati /
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ay, 10, 11.2 na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe //
Rām, Ay, 10, 14.1 nāsmi viprakṛtā deva kenacin na vimānitā /
Rām, Ay, 10, 14.2 abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam //
Rām, Ay, 12, 19.2 pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman //
Rām, Ay, 14, 13.2 mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam //
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 16, 47.1 yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā /
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 16, 50.1 na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam /
Rām, Ay, 17, 13.1 mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt /
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 18, 8.1 yāvad eva na jānāti kaścid artham imaṃ naraḥ /
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 19, 19.1 kaścid daivena saumitre yoddhum utsahate pumān /
Rām, Ay, 19, 19.2 yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate //
Rām, Ay, 19, 20.2 yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat //
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 23, 5.2 prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ //
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 27, 10.1 na ca me bhavitā tatra kaścit pathi pariśramaḥ /
Rām, Ay, 27, 16.1 na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 31, 7.1 sumantrānaya me dārān ye kecid iha māmakāḥ /
Rām, Ay, 32, 6.1 dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ /
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 36, 12.2 āhāre vā vihāre vā na kaścid akaron manaḥ //
Rām, Ay, 36, 13.2 na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ //
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Rām, Ay, 44, 19.1 yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
Rām, Ay, 44, 21.1 aśvānāṃ khādanenāham arthī nānyena kenacit /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 46, 9.1 nātikrāntam idaṃ loke puruṣeṇeha kenacit /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 47, 21.1 mā sma sīmantinī kācij janayet putram īdṛśam /
Rām, Ay, 47, 23.1 śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā /
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 53, 8.1 praviśantam ayodhyāṃ māṃ na kaścid abhinandati /
Rām, Ay, 53, 11.2 aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye //
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 57, 6.1 kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati /
Rām, Ay, 57, 15.2 anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ //
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ay, 58, 12.2 jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam //
Rām, Ay, 61, 7.1 ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
Rām, Ay, 61, 21.1 nārājake janapade svakaṃ bhavati kasyacit /
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe vā mahātmani //
Rām, Ay, 64, 8.1 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 37.2 kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ //
Rām, Ay, 66, 38.1 kaccin na paradārān vā rājaputro 'bhimanyate /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.2 kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ /
Rām, Ay, 68, 19.1 bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 74, 7.1 avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan /
Rām, Ay, 74, 7.2 kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit //
Rām, Ay, 74, 9.2 nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ //
Rām, Ay, 77, 12.1 maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ /
Rām, Ay, 79, 7.1 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /
Rām, Ay, 81, 10.1 kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam /
Rām, Ay, 81, 10.1 kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam /
Rām, Ay, 82, 10.1 na nūnaṃ daivataṃ kiṃcit kālena balavattaram /
Rām, Ay, 82, 20.1 na ca prārthayate kaścin manasāpi vasuṃdharām /
Rām, Ay, 83, 5.1 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm /
Rām, Ay, 83, 5.2 kaccic ca saha sainyasya tava sarvam anāmayam //
Rām, Ay, 83, 17.1 nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām /
Rām, Ay, 83, 17.1 nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām /
Rām, Ay, 83, 17.2 kāścit tatra vahanti sma yānayugyaṃ mahādhanam //
Rām, Ay, 84, 13.1 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi /
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 61.2 rajasā dhvastakeśo vā naraḥ kaścid adṛśyata //
Rām, Ay, 86, 3.1 kaccid atra sukhā rātris tavāsmadviṣaye gatā /
Rām, Ay, 86, 3.2 samagras te janaḥ kaccid ātithye śaṃsa me 'nagha //
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ay, 88, 5.2 pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ //
Rām, Ay, 88, 6.1 puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ /
Rām, Ay, 88, 18.1 vaidehi ramase kaccic citrakūṭe mayā saha /
Rām, Ay, 88, 22.1 kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ /
Rām, Ay, 88, 22.1 kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ /
Rām, Ay, 88, 22.2 kecid ekaśilā bhānti parvatasyāsya bhāmini //
Rām, Ay, 90, 6.2 anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi /
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 91, 6.1 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi /
Rām, Ay, 94, 13.1 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha /
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 95, 46.1 sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan /
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ay, 98, 3.1 tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt /
Rām, Ay, 98, 3.1 tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt /
Rām, Ay, 98, 27.1 nātra kaścid yathā bhāvaṃ prāṇī samabhivartate /
Rām, Ay, 98, 28.1 yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ /
Rām, Ay, 98, 35.1 taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati /
Rām, Ay, 99, 13.2 teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 108, 5.1 na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi /
Rām, Ay, 108, 6.1 pramādāc caritaṃ kaccit kiṃcin nāvarajasya me /
Rām, Ay, 108, 6.1 pramādāc caritaṃ kaccit kiṃcin nāvarajasya me /
Rām, Ay, 108, 11.1 rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ /
Rām, Ay, 110, 22.2 vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām //
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 10, 13.3 asmākaṃ kasyacit sthānam eṣa prārthayate muniḥ //
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 14, 29.1 kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca /
Rām, Ār, 15, 17.2 śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ //
Rām, Ār, 15, 19.2 saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau //
Rām, Ār, 15, 20.1 avaśyāyanipātena kiṃcit praklinnaśādvalā /
Rām, Ār, 16, 4.2 taṃ deśaṃ rākṣasī kācid ājagāma yadṛcchayā //
Rām, Ār, 19, 24.2 upagamya kharaṃ sā tu kiṃcit saṃśuṣkaśoṇitā /
Rām, Ār, 21, 23.2 kharasyāpi rathaḥ kiṃcij jagāma tadanantaram //
Rām, Ār, 24, 23.1 kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān /
Rām, Ār, 28, 17.2 kathayanti na te kiṃcit tejasā svena garvitāḥ //
Rām, Ār, 29, 23.2 apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ //
Rām, Ār, 34, 7.2 anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ //
Rām, Ār, 40, 14.1 kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 42, 6.2 dṛśyamānam adṛśyaṃ ca navoddeśeṣu keṣucit //
Rām, Ār, 43, 15.1 na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 43, 37.1 tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcid abhipraṇamya /
Rām, Ār, 47, 33.1 yāni kānicid apy atra sattvāni nivasanty uta /
Rām, Ār, 52, 1.1 hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
Rām, Ār, 52, 16.1 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam /
Rām, Ār, 53, 34.1 na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ār, 56, 6.1 kaccij jīvati vaidehī prāṇaiḥ priyatarā mama /
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ār, 56, 8.2 upasthāsyati kausalyā kaccit saumya na kaikayīm //
Rām, Ār, 56, 20.1 svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit /
Rām, Ār, 58, 12.1 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Ār, 69, 16.1 na tāni kaścin mālyāni tatrāropayitā naraḥ /
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 8.1 kaccit te niyataḥ kopa āhāraś ca tapodhane /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ki, 2, 2.2 na vyatiṣṭhata kasmiṃścid deśe vānarapuṃgavaḥ //
Rām, Ki, 3, 18.1 sugrīvo nāma dharmātmā kaścid vānarayūthapaḥ /
Rām, Ki, 13, 24.2 na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate //
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 24, 3.2 na kālād uttaraṃ kiṃcit karma śakyam upāsitum //
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Ki, 24, 6.2 svabhāvaṃ vā samāsādya na kaścid ativartate //
Rām, Ki, 27, 40.2 praṇate caiva sugrīve na mayā kiṃcid īritam //
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 30, 25.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Ki, 30, 25.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Ki, 30, 25.2 kecin nāgasahasrasya babhūvus tulyavikramāḥ //
Rām, Ki, 31, 3.1 na me durvyāhṛtaṃ kiṃcin nāpi me duranuṣṭhitam /
Rām, Ki, 35, 11.1 yadi kiṃcid atikrāntaṃ viśvāsāt praṇayena vā /
Rām, Ki, 35, 11.2 preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati //
Rām, Ki, 36, 30.2 yaḥ kaścit sakṛd aśnāti māsaṃ bhavati tarpitaḥ //
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Ki, 41, 18.2 nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṃgamaiḥ //
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 52.1 tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ /
Rām, Ki, 42, 52.1 tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ /
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Ki, 49, 17.2 paripetur bile tasmin kaṃcit kālam atandritāḥ //
Rām, Ki, 49, 30.2 dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃcid adūrataḥ //
Rām, Ki, 50, 13.2 uvāsa sukhitaḥ kālaṃ kaṃcid asmin mahāvane //
Rām, Ki, 51, 19.2 carantyā mama dharmeṇa na kāryam iha kenacit //
Rām, Ki, 57, 31.1 upāyo dṛśyatāṃ kaścil laṅghane lavaṇāmbhasaḥ /
Rām, Ki, 58, 15.1 tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām /
Rām, Ki, 58, 17.2 nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ //
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 24.1 apakṣo hi kathaṃ pakṣī karma kiṃcid upakramet /
Rām, Ki, 58, 28.2 bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram //
Rām, Ki, 59, 12.2 vṛkṣo nāpuṣpitaḥ kaścid aphalo vā na dṛśyate //
Rām, Ki, 61, 4.1 rājā daśaratho nāma kaścid ikṣvākunandanaḥ /
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 63, 21.1 aṅgadasya vacaḥ śrutvā na kaścit kiṃcid abravīt /
Rām, Ki, 63, 21.1 aṅgadasya vacaḥ śrutvā na kaścit kiṃcid abravīt /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Su, 1, 142.2 abravīnnātivartenmāṃ kaścid eṣa varo mama //
Rām, Su, 2, 41.2 api rākṣasarūpeṇa kim utānyena kenacit //
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Su, 4, 13.2 vidyotamānān sa ca tān surūpān dadarśa kāṃścic ca punar virūpān //
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 4, 17.1 aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ /
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Su, 7, 42.1 vyāvṛttatilakāḥ kāścit kāścid udbhrāntanūpurāḥ /
Rām, Su, 7, 42.1 vyāvṛttatilakāḥ kāścit kāścid udbhrāntanūpurāḥ /
Rām, Su, 7, 42.2 pārśve galitahārāśca kāścit paramayoṣitaḥ //
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 7, 45.1 candrāṃśukiraṇābhāśca hārāḥ kāsāṃcid utkaṭāḥ /
Rām, Su, 7, 49.1 mṛduṣvaṅgeṣu kāsāṃcit kucāgreṣu ca saṃsthitāḥ /
Rām, Su, 7, 50.1 aṃśukāntāśca kāsāṃcin mukhamārutakampitāḥ /
Rām, Su, 7, 52.1 vavalguścātra kāsāṃcit kuṇḍalāni śubhārciṣām /
Rām, Su, 7, 54.1 rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ /
Rām, Su, 7, 57.1 anyā vakṣasi cānyasyāstasyāḥ kācit punar bhujam /
Rām, Su, 7, 66.1 na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā /
Rām, Su, 8, 34.1 kācid vīṇāṃ pariṣvajya prasuptā saṃprakāśate /
Rām, Su, 8, 37.1 kācid aṃśaṃ pariṣvajya suptā kamalalocanā /
Rām, Su, 8, 41.1 kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam /
Rām, Su, 8, 43.1 pāṇibhyāṃ ca kucau kācit suvarṇakalaśopamau /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 9, 26.2 parasparaṃ samāśliṣya kāścit suptā varāṅganāḥ //
Rām, Su, 9, 27.1 kācic ca vastram anyasyā apahṛtyopaguhya ca /
Rām, Su, 9, 31.1 śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṅganāḥ /
Rām, Su, 9, 31.2 kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye //
Rām, Su, 9, 38.2 na tu me manasaḥ kiṃcid vaikṛtyam upapadyate //
Rām, Su, 12, 35.1 ye kecit pādapāstatra puṣpopagaphalopagāḥ /
Rām, Su, 13, 10.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Su, 13, 10.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Su, 13, 10.2 nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ //
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 16, 11.1 dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ /
Rām, Su, 16, 13.1 kācid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī /
Rām, Su, 18, 4.1 neha kecin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ /
Rām, Su, 19, 15.2 kathaṃ nāmopadhāsyāmi bhujam anyasya kasyacit //
Rām, Su, 20, 13.1 nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ /
Rām, Su, 24, 36.1 yadi kaścit pradātā me viṣasyādya bhaved iha /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 25, 1.2 kāścij jagmustad ākhyātuṃ rāvaṇasya tarasvinaḥ //
Rām, Su, 25, 32.1 api cāsyā viśālākṣyā na kiṃcid upalakṣaye /
Rām, Su, 26, 3.2 yatrāham evaṃ paribhartsyamānā jīvāmi kiṃcit kṣaṇam apyapuṇyā //
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 27, 5.2 vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ //
Rām, Su, 31, 21.1 dadyānna pratigṛhṇīyānna brūyāt kiṃcid apriyam /
Rām, Su, 34, 14.1 kaccicca vyathate rāmaḥ kaccinna paritapyate /
Rām, Su, 34, 14.1 kaccicca vyathate rāmaḥ kaccinna paritapyate /
Rām, Su, 34, 15.1 kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati /
Rām, Su, 34, 15.2 kaccit puruṣakāryāṇi kurute nṛpateḥ sutaḥ //
Rām, Su, 34, 16.2 vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ //
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Su, 34, 18.1 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ /
Rām, Su, 34, 18.2 kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate //
Rām, Su, 34, 19.1 kaccinna vigatasneho vivāsānmayi rāghavaḥ /
Rām, Su, 34, 19.2 kaccinmāṃ vyasanād asmānmokṣayiṣyati vānaraḥ //
Rām, Su, 34, 20.2 duḥkham uttaram āsādya kaccid rāmo na sīdati //
Rām, Su, 34, 21.1 kausalyāyāstathā kaccit sumitrāyāstathaiva ca /
Rām, Su, 34, 21.2 abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca //
Rām, Su, 34, 22.1 mannimittena mānārhaḥ kaccicchokena rāghavaḥ /
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 34, 23.1 kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ /
Rām, Su, 34, 24.1 vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati /
Rām, Su, 34, 25.1 kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ /
Rām, Su, 34, 26.1 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe /
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 36, 38.1 tasya vīryavataḥ kaścid yadyasti mayi saṃbhramaḥ /
Rām, Su, 36, 41.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 37, 37.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Su, 37, 52.1 rāmād viśiṣṭaḥ ko 'nyo 'sti kaścit saumitriṇā samaḥ /
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Su, 40, 11.2 sthitāḥ kāścid gatāḥ kāścid rāvaṇāya niveditum //
Rām, Su, 40, 11.2 sthitāḥ kāścid gatāḥ kāścid rāvaṇāya niveditum //
Rām, Su, 40, 17.1 na tatra kaścid uddeśo yastena na vināśitaḥ /
Rām, Su, 43, 12.1 talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ /
Rām, Su, 43, 12.1 talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ /
Rām, Su, 43, 12.2 muṣṭinābhyahanat kāṃścin nakhaiḥ kāṃścid vyadārayat //
Rām, Su, 43, 12.2 muṣṭinābhyahanat kāṃścin nakhaiḥ kāṃścid vyadārayat //
Rām, Su, 43, 13.1 pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ /
Rām, Su, 43, 13.2 kecit tasyaiva nādena tatraiva patitā bhuvi //
Rām, Su, 44, 8.1 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃcid eva naḥ /
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 49, 13.1 vainateyasamāḥ kecit kecit tatrānilopamāḥ /
Rām, Su, 49, 13.1 vainateyasamāḥ kecit kecit tatrānilopamāḥ /
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 10.1 na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam /
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Su, 51, 25.1 yadi kaścid anukrośastasya mayyasti dhīmataḥ /
Rām, Su, 52, 13.2 hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati //
Rām, Su, 53, 7.2 laṅkāyāḥ kaścid uddeśaḥ sarvā bhasmīkṛtā purī //
Rām, Su, 55, 10.1 sa kiṃcid anusaṃprāptaḥ samālokya mahāgirim /
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 55, 30.1 kecid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ /
Rām, Su, 55, 33.1 sattve vīrye na te kaścit samo vānara vidyate /
Rām, Su, 56, 27.2 abravīnnātivarteta kaścid eṣa varo mama //
Rām, Su, 56, 34.3 na kiṃcit tatra paśyāmi yena me 'pahṛtā gatiḥ //
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Su, 59, 15.1 parasparaṃ kecid upāśrayante parasparaṃ kecid atibruvante /
Rām, Su, 59, 15.1 parasparaṃ kecid upāśrayante parasparaṃ kecid atibruvante /
Rām, Su, 59, 15.2 drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit //
Rām, Su, 59, 15.2 drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit //
Rām, Su, 59, 16.1 mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante /
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Su, 60, 9.1 kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ /
Rām, Su, 60, 9.2 madhūcchiṣṭena kecic ca jaghnur anyonyam utkaṭāḥ //
Rām, Su, 60, 12.1 kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat /
Rām, Su, 60, 12.1 kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat /
Rām, Su, 60, 12.2 harayo madhunā mattāḥ kecit suptā mahītale //
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 65, 20.1 tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ /
Rām, Su, 65, 23.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 66, 21.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Yu, 2, 16.1 na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava /
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet /
Rām, Yu, 6, 1.3 abravīd rākṣasān sarvān hriyā kiṃcid avāṅmukhaḥ //
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 11, 50.2 yad uktam atra me prekṣā kācid asti samīkṣitā //
Rām, Yu, 12, 2.1 mamāpi tu vivakṣāsti kācit prati vibhīṣaṇam /
Rām, Yu, 15, 29.3 kecid vaihāyasagatāḥ suparṇā iva pupluvuḥ //
Rām, Yu, 18, 8.1 parvateṣu ca ye kecid viṣameṣu nadīṣu ca /
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 20, 3.1 kiṃcid āvignahṛdayo jātakrodhaśca rāvaṇaḥ /
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 21, 3.2 nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ //
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 26, 16.1 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā /
Rām, Yu, 27, 9.2 paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā //
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Yu, 31, 37.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Yu, 31, 37.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Yu, 31, 37.2 kecin nāgasahasrasya babhūvustulyavikramāḥ //
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 42, 10.1 rākṣasā mathitāḥ kecid vānarair jitakāśibhiḥ /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 42, 11.1 pārśveṣu dāritāḥ kecit kecid rāśīkṛtā drumaiḥ /
Rām, Yu, 42, 11.1 pārśveṣu dāritāḥ kecit kecid rāśīkṛtā drumaiḥ /
Rām, Yu, 42, 11.2 śilābhiścūrṇitāḥ kecit kecid dantair vidāritāḥ //
Rām, Yu, 42, 11.2 śilābhiścūrṇitāḥ kecit kecid dantair vidāritāḥ //
Rām, Yu, 42, 18.1 prāsaiḥ pramathitāḥ kecid vānarāḥ śoṇitasravāḥ /
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 42, 19.1 parighair mathitaḥ kecid bhiṇḍipālair vidāritāḥ /
Rām, Yu, 42, 19.2 paṭṭasair āhatāḥ kecid vihvalanto gatāsavaḥ //
Rām, Yu, 42, 20.1 kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ /
Rām, Yu, 42, 20.2 kecid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi //
Rām, Yu, 42, 21.1 vibhinnahṛdayāḥ kecid ekapārśvena śāyitāḥ /
Rām, Yu, 42, 21.2 vidāritāstriśūlaiśca kecid āntrair vinisrutāḥ //
Rām, Yu, 45, 1.2 kiṃcid dīnamukhaścāpi sacivāṃstān udaikṣata //
Rām, Yu, 46, 8.1 śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ /
Rām, Yu, 46, 8.1 śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ /
Rām, Yu, 46, 8.2 parighair āhatāḥ kecit kecic chinnāḥ paraśvadhaiḥ //
Rām, Yu, 46, 8.2 parighair āhatāḥ kecit kecic chinnāḥ paraśvadhaiḥ //
Rām, Yu, 46, 9.1 nirucchvāsāḥ punaḥ kecit patitā dharaṇītale /
Rām, Yu, 46, 9.2 vibhinnahṛdayāḥ kecid iṣusaṃtānasaṃditāḥ //
Rām, Yu, 46, 10.1 kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi /
Rām, Yu, 47, 80.2 saṃbhramāviṣṭahṛdayo na kiṃcit pratyapadyata //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 51, 41.2 na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ //
Rām, Yu, 52, 21.1 dṛṣṭaḥ kaścid upāyo me sītopasthānakārakaḥ /
Rām, Yu, 53, 11.1 kaścinme tvatsamo nāsti sauhṛdena balena ca /
Rām, Yu, 54, 12.2 kecit samudre patitāḥ kecid gaganam āśritāḥ //
Rām, Yu, 54, 12.2 kecit samudre patitāḥ kecid gaganam āśritāḥ //
Rām, Yu, 54, 14.2 ṛkṣā vṛkṣān samārūḍhāḥ kecit parvatam āśritāḥ //
Rām, Yu, 54, 15.1 mamajjur arṇave kecid guhāḥ kecit samāśritāḥ /
Rām, Yu, 54, 15.1 mamajjur arṇave kecid guhāḥ kecit samāśritāḥ /
Rām, Yu, 54, 15.2 niṣeduḥ plavagāḥ kecit kecin naivāvatasthire //
Rām, Yu, 54, 15.2 niṣeduḥ plavagāḥ kecit kecin naivāvatasthire //
Rām, Yu, 57, 45.1 kecid ākāśam āviśya kecid urvyāṃ plavaṃgamāḥ /
Rām, Yu, 57, 45.1 kecid ākāśam āviśya kecid urvyāṃ plavaṃgamāḥ /
Rām, Yu, 57, 48.2 kecid rathagatān vīrān gajavājigatān api //
Rām, Yu, 57, 56.2 hayena ca hayaṃ kecin nijaghnur vānarā raṇe //
Rām, Yu, 59, 43.1 sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit /
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 60, 11.1 gajaskandhagatāḥ kecit kecit paramavājibhiḥ /
Rām, Yu, 60, 36.1 udīkṣamāṇā gaganaṃ kecin netreṣu tāḍitāḥ /
Rām, Yu, 61, 1.2 sugrīvanīlāṅgadajāmbavanto na cāpi kiṃcit pratipedire te //
Rām, Yu, 62, 21.1 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati /
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 71, 12.2 sā draṣṭum api śakyeta naiva cānyena kenacit //
Rām, Yu, 75, 11.1 sa tvam arthasya hīnārtho duravāpasya kenacit /
Rām, Yu, 75, 25.1 anuktvā paruṣaṃ vākyaṃ kiṃcid apyanavakṣipan /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 78, 41.1 kecillaṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ /
Rām, Yu, 78, 41.2 samudre patitāḥ kecit kecit parvatam āśritāḥ //
Rām, Yu, 78, 41.2 samudre patitāḥ kecit kecit parvatam āśritāḥ //
Rām, Yu, 78, 42.2 rākṣasānāṃ sahasreṣu na kaścit pratyadṛśyata //
Rām, Yu, 80, 31.2 kiṃcid eva hataṃ tatra sīteyam iti darśitam //
Rām, Yu, 83, 34.2 vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ //
Rām, Yu, 83, 41.1 nikṛttaśirasaḥ kecid rāvaṇena valīmukhāḥ /
Rām, Yu, 83, 41.2 nirucchvāsā hatāḥ kecit kecit pārśveṣu dāritāḥ /
Rām, Yu, 83, 41.2 nirucchvāsā hatāḥ kecit kecit pārśveṣu dāritāḥ /
Rām, Yu, 83, 41.3 kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ //
Rām, Yu, 83, 41.3 kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ //
Rām, Yu, 86, 3.1 keṣāṃcid iṣubhir bāhūn skandhāṃścicheda rākṣasaḥ /
Rām, Yu, 89, 30.2 laghuḥ kaścid ivāsattvo naivaṃ vaktum ihārhasi //
Rām, Yu, 90, 33.1 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃcit saṃraktalocanaḥ /
Rām, Yu, 93, 13.2 kaścillaghur ivānāryo doṣato gantum arhasi //
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 98, 8.2 caraṇau kācid āliṅgya kācit kaṇṭhe 'valambya ca //
Rām, Yu, 98, 8.2 caraṇau kācid āliṅgya kācit kaṇṭhe 'valambya ca //
Rām, Yu, 98, 9.1 uddhṛtya ca bhujau kācid bhūmau sma parivartate /
Rām, Yu, 98, 9.2 hatasya vadanaṃ dṛṣṭvā kācinmoham upāgamat //
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 98, 16.2 so 'yaṃ kaścid ivāsattvo mṛtyuṃ martyena lambhitaḥ //
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Rām, Yu, 106, 9.2 na kiṃcid abhidhātavyam aham ājñāpayāmi te //
Rām, Yu, 112, 2.2 śṛṇoṣi kaccid bhagavan subhikṣānāmayaṃ pure /
Rām, Yu, 112, 2.3 kaccicca yukto bharato jīvantyapi ca mātaraḥ //
Rām, Yu, 113, 3.2 jānīhi kaccit kuśalī jano nṛpatimandire //
Rām, Yu, 115, 17.2 kaccinna khalu kāpeyī sevyate calacittatā /
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Utt, 1, 19.1 saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ /
Rām, Utt, 2, 19.1 na ca paśyāmyahaṃ tatra kāṃcid apyāgatāṃ sakhīm /
Rām, Utt, 3, 22.1 tat paśya bhagavan kaṃcid deśaṃ vāsāya naḥ prabho /
Rām, Utt, 3, 22.2 na ca pīḍā bhaved yatra prāṇino yasya kasyacit //
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 4, 23.1 kenacit tvatha kālena rāma sālakaṭaṃkaṭā /
Rām, Utt, 7, 49.1 keciccaivāsinā chinnāstathānye śaratāḍitāḥ /
Rām, Utt, 9, 1.1 kasyacit tvatha kālasya sumālī nāma rākṣasaḥ /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 9, 31.1 atha vitteśvaro devastatra kālena kenacit /
Rām, Utt, 13, 1.1 atha lokeśvarotsṛṣṭā tatra kālena kenacit /
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Rām, Utt, 15, 19.1 kasyacinna hi durbuddheśchandato jāyate matiḥ /
Rām, Utt, 16, 3.1 parvataṃ sa samāsādya kiṃcid ramyavanāntaram /
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 20, 5.1 kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi /
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 22, 24.2 na hi kaścinmayā dṛṣṭo muhūrtam api jīvati //
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 28, 5.1 na tatrāvasthitaḥ kaścid raṇe tasya yuyutsataḥ /
Rām, Utt, 28, 36.1 kecid vinihatāḥ śastrair veṣṭanti sma mahītale /
Rām, Utt, 28, 38.1 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ /
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 41, 6.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Utt, 41, 6.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Utt, 42, 4.1 tataḥ kathāyāṃ kasyāṃcid rāghavaḥ samabhāṣata /
Rām, Utt, 42, 14.2 akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ //
Rām, Utt, 44, 11.1 akīrtir yasya gīyeta loke bhūtasya kasyacit /
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 45, 24.2 kaccid vinā kṛtastena dvirātre śokam āgataḥ //
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Rām, Utt, 50, 7.1 tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 50, 12.1 kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm /
Rām, Utt, 53, 18.2 madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt //
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 56, 14.2 sthātavyaṃ cāvirodhena yathā bādhā na kasyacit //
Rām, Utt, 59, 15.1 āmantrya tu sahasrākṣaṃ hriyā kiṃcid avāṅmukhaḥ /
Rām, Utt, 61, 22.2 kaccil lokakṣayo deva prāpto vā yugasaṃkṣayaḥ //
Rām, Utt, 64, 9.1 rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ /
Rām, Utt, 69, 7.1 so 'haṃ nimitte kasmiṃścid vijñātāyur dvijottama /
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 77, 3.2 kālaṃ tatrāvasat kaṃcid veṣṭamāno yathoragaḥ //
Rām, Utt, 79, 14.2 dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā //
Rām, Utt, 80, 18.2 prativaktuṃ mahātejaḥ kiṃcid apyaśubhaṃ vacaḥ //
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ /
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Rām, Utt, 89, 10.1 nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā /
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Rām, Utt, 90, 1.1 kasyacittvatha kālasya yudhājit kekayo nṛpaḥ /
Rām, Utt, 93, 1.1 kasyacittvatha kālasya rāme dharmapathe sthite /
Rām, Utt, 99, 5.1 avyāharan kvacit kiṃcinniśceṣṭo niḥsukhaḥ pathi /
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 17.1 yacca tiryaggataṃ kiṃcid rāmam evānucintayat /
Saundarānanda
SaundĀ, 1, 15.1 yatra sma mīyate brahma kaiścit kaiścinna mīyate /
SaundĀ, 1, 15.1 yatra sma mīyate brahma kaiścit kaiścinna mīyate /
SaundĀ, 1, 18.2 kecidikṣvākavo jagmū rājaputrā vivatsavaḥ //
SaundĀ, 1, 56.1 yasmādanyāyataste ca kaṃcinnācīkaran karam /
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
SaundĀ, 2, 21.1 kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ /
SaundĀ, 2, 23.1 nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ /
SaundĀ, 2, 23.1 nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ /
SaundĀ, 2, 33.1 rāṣṭramanyatra ca balerna sa kiṃcid adīdapat /
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
SaundĀ, 3, 35.1 na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat /
SaundĀ, 3, 38.1 na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ /
SaundĀ, 4, 26.1 kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca /
SaundĀ, 4, 26.1 kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca /
SaundĀ, 4, 27.2 kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā //
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 5, 2.1 kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ /
SaundĀ, 5, 2.1 kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ /
SaundĀ, 5, 2.2 kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ //
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 8, 1.2 abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā //
SaundĀ, 9, 13.2 kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 18.1 tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ /
SaundĀ, 10, 19.2 citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti //
SaundĀ, 10, 20.1 puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ /
SaundĀ, 10, 37.1 tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ /
SaundĀ, 10, 38.1 kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni /
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 10, 52.1 yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena /
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
SaundĀ, 11, 24.1 yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet /
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
SaundĀ, 13, 3.1 ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā /
SaundĀ, 13, 3.1 ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā /
SaundĀ, 13, 3.2 kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ //
SaundĀ, 13, 32.1 dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā /
SaundĀ, 13, 44.1 nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana /
SaundĀ, 13, 52.2 kaścid bhavati madhyasthastatraivānyo ghṛṇāyate //
SaundĀ, 14, 16.1 plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi /
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
SaundĀ, 16, 1.1 evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit /
SaundĀ, 16, 1.1 evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit /
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 17, 13.2 panthānamāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ //
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
Saṅghabhedavastu
SBhedaV, 1, 4.1 sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca teṣām paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
Śvetāśvataropaniṣad
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 4, 21.1 ajāta ity evaṃ kaścid bhīruḥ prapadyate /
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 7.0 kecit punaḥ śrotraṃ prāptāprāptaviṣayaṃ manyante karṇābhyantare'pi śabdaśravaṇāt //
Agnipurāṇa
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 248, 18.1 kiṃcid vivartitau pādau samadaṇḍāyatau sthirau /
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
AmaruŚ, 1, 44.1 dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam /
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
AHS, Sū., 5, 44.2 kiṃcit kālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ //
AHS, Sū., 5, 46.2 sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṃcid vidāhinaḥ //
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 7, 45.2 yat kiṃcid doṣam utkleśya na haret tat samāsataḥ //
AHS, Sū., 8, 29.2 śayīta kiṃcid evātra sarvaś cānāśito divā //
AHS, Sū., 9, 4.1 avyakto 'nurasaḥ kiṃcid ante vyakto 'pi ceṣyate /
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Sū., 9, 14.1 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā /
AHS, Sū., 9, 22.2 kiṃcid rasena kurute karma pākena cāparam //
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Sū., 18, 55.1 śakṛn nirhṛtya vā kiṃcit tīkṣṇābhiḥ phalavartibhiḥ /
AHS, Sū., 20, 18.2 kiṃcidunnatapādasya kiṃcinmūrdhani nāmite //
AHS, Sū., 20, 18.2 kiṃcidunnatapādasya kiṃcinmūrdhani nāmite //
AHS, Sū., 22, 11.1 gaṇḍūṣam apiban kiṃcidunnatāsyo vidhārayet /
AHS, Sū., 23, 26.2 añjite vartmanī kiṃcic cālayeccaivam añjanam //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 27, 1.3 madhuraṃ lavaṇaṃ kiṃcid aśītoṣṇam asaṃhatam /
AHS, Sū., 27, 31.2 dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ //
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 29, 56.1 vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam /
AHS, Śār., 3, 65.2 kecid āhur ahorātrāt ṣaḍahād apare pare //
AHS, Śār., 4, 68.2 prāṇaghātini jīvet tu kaścid vaidyaguṇena cet //
AHS, Śār., 5, 3.1 kecit tu tad dvidhetyāhuḥ sthāyyasthāyivibhedataḥ /
AHS, Śār., 5, 52.2 nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu //
AHS, Śār., 6, 60.2 arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate //
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Nidānasthāna, 7, 30.2 kecit kadambapuṣpābhāḥ kecit siddhārthakopamāḥ //
AHS, Nidānasthāna, 7, 30.2 kecit kadambapuṣpābhāḥ kecit siddhārthakopamāḥ //
AHS, Nidānasthāna, 10, 9.1 mehatyudakamehena kiṃciccāvilapicchilam /
AHS, Nidānasthāna, 12, 7.1 vṛddhir viṣo 'pravṛttiśca kiṃcicchophaśca pādayoḥ /
AHS, Nidānasthāna, 14, 47.2 pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ //
AHS, Nidānasthāna, 14, 47.2 pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ //
AHS, Nidānasthāna, 14, 51.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
AHS, Nidānasthāna, 15, 37.1 tam āhurarditaṃ kecid ekāyāmam athāpare /
AHS, Nidānasthāna, 15, 40.1 ekāṅgarogaṃ taṃ kecid anye pakṣavadhaṃ viduḥ /
AHS, Cikitsitasthāna, 1, 42.1 saptāhād auṣadhaṃ kecid āhuranye daśāhataḥ /
AHS, Cikitsitasthāna, 1, 42.2 kecillaghvannabhuktasya yojyam āmolbaṇe na tu //
AHS, Cikitsitasthāna, 1, 149.2 śophaḥ saṃjāyate yena kaścid eva vimucyate //
AHS, Cikitsitasthāna, 2, 24.2 yat kiṃcid raktapittasya nidānaṃ tacca varjayet //
AHS, Cikitsitasthāna, 4, 57.2 yat kiṃcit kaphavātaghnam uṣṇaṃ vātānulomanam //
AHS, Cikitsitasthāna, 6, 7.2 kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām //
AHS, Cikitsitasthāna, 9, 85.2 kāśmaryaphalayūṣaśca kiṃcidamlaḥ saśarkaraḥ //
AHS, Cikitsitasthāna, 10, 23.1 kiṃcitsaṃdhukṣite tvagnau saktaviṇmūtramārutam /
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Cikitsitasthāna, 17, 15.2 trijātakaṃ trikaṭukaṃ kiṃcicca yavaśūkajam //
AHS, Cikitsitasthāna, 20, 18.2 śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya //
AHS, Cikitsitasthāna, 21, 46.2 śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ //
AHS, Cikitsitasthāna, 22, 13.2 na hi vastisamaṃ kiṃcid vātaraktacikitsitam //
AHS, Kalpasiddhisthāna, 2, 7.1 atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam /
AHS, Kalpasiddhisthāna, 6, 20.2 kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ //
AHS, Utt., 1, 30.2 madhyataḥ karṇapīṭhasya kiṃcid gaṇḍāśrayaṃ prati //
AHS, Utt., 2, 28.2 dantodbhede ca bālānāṃ na hi kiṃcinna dūyate //
AHS, Utt., 2, 70.1 kecit taṃ mātṛkādoṣaṃ vadantyanye 'hipūtanam /
AHS, Utt., 2, 70.2 pṛṣṭhārur gudakuṭṭaṃ ca kecicca tam anāmikam //
AHS, Utt., 5, 53.1 yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam /
AHS, Utt., 8, 11.2 kolamātraḥ sa lagaṇaḥ kiṃcid alpas tato 'thavā //
AHS, Utt., 10, 23.2 pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam //
AHS, Utt., 16, 30.1 vasā vānūpasattvotthā kiṃcitsaindhavanāgarā /
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 25, 12.1 kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ /
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 27, 5.2 bhagnaṃ yaccābhighātena kiṃcid evāvaśeṣitam //
AHS, Utt., 28, 10.1 pāṇḍurā kiṃcid āśyāvā kṛcchrapākā kaphānilāt /
AHS, Utt., 35, 55.1 garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ /
AHS, Utt., 35, 70.1 vidyate bheṣajaṃ kiṃcid viśeṣāt prabale 'nile /
AHS, Utt., 36, 16.2 durgāndhakāre viddhasya kenacid daṣṭaśaṅkayā //
AHS, Utt., 36, 18.2 dahyate grathitaḥ kiṃcid viparītastu nirviṣaḥ //
AHS, Utt., 37, 61.2 avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ //
AHS, Utt., 40, 35.1 yat kiṃcin madhuraṃ snigdhaṃ bṛṃhaṇaṃ balavardhanam /
AHS, Utt., 40, 45.2 yad yacca kiṃcid iṣṭaṃ manaso vājīkaraṃ tat tat //
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
AHS, Utt., 40, 60.1 dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 13.2 lekhanaṃ pittalaṃ kiṃcittrapu sīsaṃ ca tadguṇam //
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
Bhallaṭaśataka
BhallŚ, 1, 14.2 khadyota iti kīṭasya nāma tuṣṭena kenacit //
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ /
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 29.1 yac cānumoditaṃ kiṃcidātmaghātāya mohataḥ /
BoCA, 2, 64.1 mayā bālena mūḍhena yatkiṃcitpāpamācitam /
BoCA, 3, 14.2 anarthaḥ kasyacinmā bhūn māmālambya kadācana //
BoCA, 5, 8.2 tasmān na kaścit trailokye cittādanyo bhayānakaḥ //
BoCA, 5, 78.1 na cātra me vyayaḥ kaścitparatra ca mahatsukham /
BoCA, 5, 82.2 nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu //
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
BoCA, 5, 95.1 na bāhūtkṣepakaṃ kaṃcic chabdayed alpasambhrame /
BoCA, 5, 100.1 na hi tadvidyate kiṃcid yan na śikṣyaṃ jinātmajaiḥ /
BoCA, 6, 5.2 saṃkṣepān nāsti tatkiṃcitkrodhano yena susthitaḥ //
BoCA, 6, 14.1 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
BoCA, 6, 17.1 kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ /
BoCA, 6, 25.1 ye kecidaparādhāstu pāpāni vividhāni ca /
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 36.2 nighnanti kecid ātmānam apuṇyācaraṇena ca //
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 6, 106.2 yato me 'naparādhasya na kaścidaparādhyati //
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 6, 129.2 tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet //
BoCA, 7, 55.1 mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit /
BoCA, 8, 13.2 ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ //
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
BoCA, 8, 73.1 keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ /
BoCA, 8, 78.1 chidyante kāminaḥ kecidanye śūlasamarpitāḥ /
BoCA, 8, 88.1 svacchandacāryanilayaḥ pratibaddho na kasyacit /
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
BoCA, 8, 129.2 ye kecit sukhitā loke sarve te 'nyasukhecchayā //
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 9, 20.1 tathā kiṃcit parāpekṣamanapekṣaṃ ca dṛśyate /
BoCA, 9, 23.1 prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit /
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
BoCA, 9, 57.2 ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati //
BoCA, 9, 75.1 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
BoCA, 9, 99.1 yadā na vedakaḥ kaścidvedanā ca na vidyate /
BoCA, 9, 102.1 na cāsti vedakaḥ kaścidvedanāto na tattvataḥ /
BoCA, 9, 104.2 tan na kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ //
BoCA, 9, 135.2 nāsadutpadyate kiṃcidasattvāditi cenmatam //
BoCA, 9, 142.1 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
BoCA, 9, 165.1 snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ /
BoCA, 10, 4.1 yāvanto nārakāḥ kecidvidyante lokadhātuṣu /
BoCA, 10, 41.1 mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ /
BoCA, 10, 41.2 mā hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ //
BoCA, 10, 56.1 yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 19.1 atha śuśrāva kasmiṃścit devatāyatane dhvanim /
BKŚS, 1, 79.1 baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ /
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 2, 55.2 yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit //
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 2, 59.1 kaṃcid adyedam ārūḍham ardhamāseṣu saptasu /
BKŚS, 2, 81.1 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam /
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 2, 91.2 sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān //
BKŚS, 2, 91.2 sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān //
BKŚS, 3, 1.1 athāvantiṣu jantūnāṃ kṣudrāṇām api kenacit /
BKŚS, 3, 30.2 vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit //
BKŚS, 4, 69.1 teṣu niṣprativākyeṣu kiṃcin namitamūrdhasu /
BKŚS, 4, 90.2 na kaścid varayāmāsa varaḥ prāptavarām api //
BKŚS, 4, 91.1 na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt /
BKŚS, 4, 93.1 kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ /
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 5, 29.1 atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām /
BKŚS, 5, 29.1 atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām /
BKŚS, 5, 97.1 tataḥ pradeśe kasmiṃścid avatāritavān sa mām /
BKŚS, 5, 140.1 yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ /
BKŚS, 5, 170.1 tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam /
BKŚS, 5, 200.1 tatra ca brāhmaṇaḥ kaścid abravīd āgrahārikaḥ /
BKŚS, 5, 205.1 saṃpadyate ca naḥ kiṃcin mahāsenaparigrahāt /
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 5, 251.1 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā /
BKŚS, 5, 274.1 etasminn eva vṛttānte kaścid āgantuko 'bravīt /
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 5, 323.1 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi /
BKŚS, 6, 32.1 tad ete 'pi niyojyantām adhikāreṣu keṣucit /
BKŚS, 7, 34.1 evaṃ me samatīteṣu keṣucid divaseṣv aham /
BKŚS, 8, 44.1 tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ /
BKŚS, 9, 15.1 mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam /
BKŚS, 9, 19.2 tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi //
BKŚS, 9, 51.1 yadi kaścid bhaved atra trastam etat tatas tataḥ /
BKŚS, 9, 62.1 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ /
BKŚS, 9, 64.1 viśalyakaraṇī kācit kācin māṃsavivardhanī /
BKŚS, 9, 64.1 viśalyakaraṇī kācit kācin māṃsavivardhanī /
BKŚS, 9, 64.2 vraṇasaṃrohiṇī kācit kācid varṇaprasādanī //
BKŚS, 9, 64.2 vraṇasaṃrohiṇī kācit kācid varṇaprasādanī //
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 22.1 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ /
BKŚS, 10, 52.1 aprārthito 'pi yaḥ kaścid ārohati sa likhyatām /
BKŚS, 10, 53.2 mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ //
BKŚS, 10, 66.1 calayantīṃ kvacit kāṃcid vipañcīm añcitāṅgulim /
BKŚS, 10, 66.2 kāṃcit koṇaparāmarśaśiñjānaparivādinīm //
BKŚS, 10, 74.2 na ca darśanamātreṇa kaścid bhavati doṣavān //
BKŚS, 10, 120.1 kumār iti tataḥ kiṃcid ullāpyāsphuṭarephakam /
BKŚS, 10, 141.1 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit /
BKŚS, 10, 157.2 vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata //
BKŚS, 10, 167.1 na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā /
BKŚS, 10, 177.2 bhartṛdārikayā kaścit smaryate na vimānitaḥ //
BKŚS, 10, 229.2 lokenālakṣitā kāṃścit sahasva divasān iti //
BKŚS, 10, 234.2 sa kenacid upāyena veśam āśu praveśyatām //
BKŚS, 11, 22.1 tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām /
BKŚS, 11, 77.1 vardhamānarater evam atiyāteṣu keṣucit /
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 12, 33.2 anāthāpi na vaḥ kācit kenacit paribhūyate //
BKŚS, 12, 33.2 anāthāpi na vaḥ kācit kenacit paribhūyate //
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 12, 64.1 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān /
BKŚS, 12, 64.1 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān /
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 86.1 sa kadācit kvacit kāṃcid dṛṣṭvā tāpasakanyakām /
BKŚS, 14, 89.1 balāt kāmayamānasya niḥkāmāṃ kāṃcid aṅganām /
BKŚS, 14, 108.1 kiṃ kācid dūtikā yātu sāpy asaktā parīkṣitum /
BKŚS, 15, 12.2 kasyāścid api nāsmābhir dṛṣṭaḥ pariṇayotsave //
BKŚS, 15, 24.2 kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā //
BKŚS, 15, 108.1 babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ /
BKŚS, 15, 111.1 tair uktam aparā kācid dakṣiṇā mṛgyatām iti /
BKŚS, 15, 118.1 sādhukāraśruter lubdhaḥ kaścid unmattako yathā /
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 16, 5.1 kaṃcic cādhvānam ākramya deśe nātighanadrume /
BKŚS, 16, 15.1 kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ /
BKŚS, 16, 31.2 śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam //
BKŚS, 16, 51.1 kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt /
BKŚS, 16, 83.2 abhiprāyeṇa kenāpi na kasmaicit prayacchati //
BKŚS, 16, 86.2 na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila //
BKŚS, 16, 88.2 na cāpi vīṇayā kaścid anugacchati tām iti //
BKŚS, 17, 37.1 utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk /
BKŚS, 17, 37.1 utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk /
BKŚS, 17, 61.1 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam /
BKŚS, 17, 61.1 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam /
BKŚS, 17, 69.1 āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam /
BKŚS, 17, 96.1 yat kiṃcid api bālānāṃ cetastoṣāya kalpate /
BKŚS, 18, 13.2 pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ //
BKŚS, 18, 47.1 taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ /
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 80.1 atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata /
BKŚS, 18, 119.2 gāyanti sma hasanti sma kecit tatrārudann api //
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 184.2 agacchan kaṃcid adhvānam acetitapathaklamam //
BKŚS, 18, 190.1 idānīm api yat kiṃcit tvayā tatropayujyatām /
BKŚS, 18, 191.1 tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ /
BKŚS, 18, 192.1 tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 245.1 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim /
BKŚS, 18, 245.2 adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam //
BKŚS, 18, 261.2 na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam //
BKŚS, 18, 270.1 atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī /
BKŚS, 18, 298.2 kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha //
BKŚS, 18, 316.1 kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ /
BKŚS, 18, 358.1 kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ /
BKŚS, 18, 364.2 pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti //
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 386.2 dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat //
BKŚS, 18, 411.2 campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit //
BKŚS, 18, 428.1 ekadā kaṃcid adrākṣam āceraṃ nāma vāṇijam /
BKŚS, 18, 429.1 tair gatvā saha potena kaṃcid adhvānam ambudheḥ /
BKŚS, 18, 434.1 latām anīdṛśīṃ mohād yaḥ kaścid avalambate /
BKŚS, 18, 545.1 śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam /
BKŚS, 18, 576.1 yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā /
BKŚS, 18, 587.2 svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau //
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 19, 1.2 campāyāṃ ramamāṇasya kālaḥ kaścid agānmama //
BKŚS, 19, 13.2 kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ //
BKŚS, 19, 64.2 nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam //
BKŚS, 19, 64.2 nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam //
BKŚS, 19, 114.1 tatra kāścid abhāṣanta kṛtārthā sukumārikā /
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 20, 12.2 āha yat santi me kecit tāvat pṛcchāmi tān iti //
BKŚS, 20, 37.1 yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ /
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 86.2 gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā //
BKŚS, 20, 169.2 svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ //
BKŚS, 20, 212.2 yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi //
BKŚS, 20, 271.2 na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau //
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 20, 337.2 yāvannāparam etena kiṃcid durvaca ucyate //
BKŚS, 20, 422.2 pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat //
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
BKŚS, 21, 20.1 tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam /
BKŚS, 21, 28.2 teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti //
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
BKŚS, 21, 52.1 na cāpuruṣakārasya daivaṃ phalati kasyacit /
BKŚS, 21, 95.2 kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham //
BKŚS, 21, 105.1 kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām /
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 111.2 dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi //
BKŚS, 21, 139.2 nirviṇṇaś cintayāmāsa kiṃcid dhavalamūrdhajaḥ //
BKŚS, 21, 156.2 yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit //
BKŚS, 21, 161.1 yac ca kiṃcid akartavyam anāthyād anayā kṛtam /
BKŚS, 22, 1.1 tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā /
BKŚS, 22, 27.2 enaṃ kurubhakaṃ tasmai na kaścit kathayed iti //
BKŚS, 22, 38.2 āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam //
BKŚS, 22, 85.2 na hīdānīṃ vivāhasya kaścid asti vighātakaḥ //
BKŚS, 22, 92.2 veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat //
BKŚS, 22, 124.2 na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare //
BKŚS, 22, 163.2 yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā //
BKŚS, 22, 168.1 tatra ca brāhmaṇī kācit tayā śvetaśiroruhā /
BKŚS, 22, 174.2 nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate //
BKŚS, 22, 185.2 iti pṛṣṭavatī kaṃcid asau puranivāsinam //
BKŚS, 22, 247.1 tatra kāpālikaḥ kaścin nihanyād api māṃ balī /
BKŚS, 22, 253.2 tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ //
BKŚS, 22, 254.2 paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati //
BKŚS, 22, 259.1 āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit /
BKŚS, 22, 273.1 tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram /
BKŚS, 23, 11.1 rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam /
BKŚS, 23, 53.1 tatas tatroditaṃ kaiścid ayam akṣaviśāradau /
BKŚS, 23, 64.2 vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān //
BKŚS, 23, 83.2 ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām //
BKŚS, 23, 99.2 avasthāsādṛśaṃ kiṃtu yat kiṃcid gṛhyatām iti //
BKŚS, 24, 37.2 citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram //
BKŚS, 24, 37.2 citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram //
BKŚS, 24, 54.1 yuṣmadanyo na māṃ kaścid vīṇayā jitavān iti /
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
BKŚS, 26, 5.2 bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam //
BKŚS, 26, 26.2 vipaṇau mantrayāṃcakre kasyacid vaṇijaḥ puraḥ //
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 39.2 kasmaicid abhirūpāya varāya pratipādyatām //
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
BKŚS, 27, 61.2 vidagdhasuhṛdāṃ kaścid api nāmānayed iti //
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 27, 73.2 vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti //
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /
BKŚS, 28, 61.2 tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 95.1 kiṃca nānyā tataḥ kācid darśanīyatamā yataḥ /
Daśakumāracarita
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 61.1 dvijottama kaścidatra tiṣṭhati /
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
DKCar, 1, 1, 71.1 tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata /
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 11.2 deva bhavate vijñāpanīyaṃ rahasyaṃ kiṃcid asti /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 6.1 tadanu so 'haṃ tvarayā kiṃcid antaram agamam /
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 4, 9.2 tatastau kasyacidāśrame munerasthāpayam /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 18.2 yakṣaḥ kaścidadhiṣṭhāya bālacandrikāṃ nivasati /
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 2, 1, 5.1 abhavadīyaṃ hi naiva kiṃcinmatsambaddham //
DKCar, 2, 1, 10.1 suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata //
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 92.1 kaṃcit kālam atraiva nivasa //
DKCar, 2, 2, 98.1 ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 149.1 śaithilyamiva kiṃcit prajñāsattvayor anarthenedṛśena deśatyāgena saṃbhāvyate //
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 338.1 amutra kiṃciccorayitvā nivartiṣye iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 26.1 nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca //
DKCar, 2, 3, 32.1 māṃ tu na kaścid ihatya īdṛktayā jano jānāti //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 48.1 nanvasti kaścidīdṛśākāraḥ pumān iti //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 69.1 eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 4, 17.0 anyaḥ kaścin mātaṅgapatir ānīyatām //
DKCar, 2, 4, 31.0 kaṃcit sutaṃ ca prasūtavatī //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 73.0 sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 108.0 maduktaṃ ca kecidanvamanyanta apare punarnininduḥ //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 46.1 ahaṃ ca tatra saṃnihitaḥ kiṃcid asmeṣi //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 5, 76.1 gamaya kānicidahāni //
DKCar, 2, 5, 86.1 tatprasīda kaṃcid upāyamācaritum //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 60.1 asti kiṃcid añjanam //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 197.1 atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam //
DKCar, 2, 6, 214.1 ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
DKCar, 2, 6, 232.1 sa caikadā kasyacidāgantościtrakarasya haste citrapaṭaṃ dadarśa //
DKCar, 2, 6, 233.1 tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 18.0 nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
DKCar, 2, 7, 41.0 atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 7, 47.0 ayāsiṣaṃ ca dinaiḥ kaiścidāndhranagaram //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 162.0 vānavāsyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 128.0 tau na kasyacit punarapi śraddadhātumārabdhau //
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 183.0 asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 391.0 te na kasyacit śraddhayā gacchanti //
Divyāv, 1, 477.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 520.0 sa prasādajātaḥ pṛcchati amba tāta yuṣmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 1, 521.0 tau kathayataḥ putra nāsmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 2, 28.0 tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam //
Divyāv, 2, 33.0 yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt //
Divyāv, 2, 215.0 rājñā pṛṣṭaḥ pūrṇa asti kiṃcid gośīrṣacandanam //
Divyāv, 2, 229.0 vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 436.0 kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi //
Divyāv, 2, 442.0 na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 2, 549.0 tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 2, 559.0 te tena madena mattā na kiṃcinmanyante //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 3, 6.0 tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa //
Divyāv, 3, 6.0 tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 145.0 so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 170.0 na te 'haṃ kiṃcit kariṣyāmi iti //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 115.0 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 262.0 na cāsya kiṃcinnistaraṇam //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 332.0 na te kiṃciddustaramasādhyaṃ vā //
Divyāv, 8, 379.0 niḥsaraṇaṃ paryeṣamāṇo na labhate na cāsya kaścinniḥsaraṇavyapadeṣṭā //
Divyāv, 9, 32.0 tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 109.0 anekāni prāṇiśatasahasrāṇi nirgatāni kānicit kutūhalajātāni kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 9, 109.0 anekāni prāṇiśatasahasrāṇi nirgatāni kānicit kutūhalajātāni kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Divyāv, 12, 360.1 na kaścidapyuttiṣṭhati //
Divyāv, 12, 385.2 gamanāya me samayaḥ pratyupasthitaḥ kāyasya me balavīryam na kiṃcit /
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 12, 409.1 kaiścitsrotāpattiphalaṃ sākṣātkṛtaṃ sakṛdāgāmiphalamanāgāmiphalam //
Divyāv, 12, 410.1 kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 12, 411.1 kaiścicchrāvakamahābodhau bījānyavaropitāni //
Divyāv, 12, 412.1 kaiścit pratyekāyāṃ bodhau bījānyavaropitāni //
Divyāv, 13, 8.1 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 55.1 kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 69.1 iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 78.1 na kaścidvacanaṃ dadāti //
Divyāv, 13, 84.1 paśyadhvaṃ kaścidanya āgataḥ syāditi //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 110.1 yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 112.1 kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 119.1 tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 119.1 tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 13, 143.1 tataḥ kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 143.1 tataḥ kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 423.1 sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ //
Divyāv, 13, 467.1 bhagavatā suparṇikā kuṭir nirmitā maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti //
Divyāv, 13, 489.1 teṣāṃ na kaścidutsahate niṣkāsayitum //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 130.1 kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam //
Divyāv, 17, 130.1 kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam //
Divyāv, 17, 130.1 kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam //
Divyāv, 17, 131.1 kaiścit pravrajitvārhattvaṃ prāptam //
Divyāv, 17, 132.1 kaiścicchrāvakabodhau cittamutpāditam //
Divyāv, 17, 133.1 kaiścit pratyekāyāṃ bodhau cittamutpāditam //
Divyāv, 17, 134.1 kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditam //
Divyāv, 17, 135.1 kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 144.1 kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ //
Divyāv, 17, 144.1 kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ //
Divyāv, 17, 144.1 kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ //
Divyāv, 17, 146.1 keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ //
Divyāv, 17, 152.1 na kaṃcidābādhaṃ janayati //
Divyāv, 17, 160.1 anye kathayanti kecinmādhāta iti saṃjānīte //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 446.1 teṣāmanyonyaṃ na kasyacidadhiko vā hīno vā //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 18.1 taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ kecidavaśiṣṭāḥ //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 58.1 na cānyo 'sti kaścidupāyo jīvitasya //
Divyāv, 18, 60.1 naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit //
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 18, 86.1 yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 295.1 asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṣṭhāpitam //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 317.1 yadi yūyamatra kiṃcid vighnaṃ kariṣyatha ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi //
Divyāv, 18, 325.1 tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannaṃ nātra kaścididānīṃ prahariṣyati //
Divyāv, 18, 326.1 viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 529.1 sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 18, 593.1 yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 19, 23.1 tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati //
Divyāv, 19, 23.1 tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 184.1 na kenacidābhāṣitavyamiti //
Divyāv, 19, 189.1 na kenacidābhāṣitavyamiti //
Divyāv, 19, 199.1 na kenacidābhāṣitavya iti //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 274.1 na kaścit kārṣāpaṇasahasreṇa gṛhṇāti //
Divyāv, 19, 282.1 nāsti kiṃcid aśulkitam //
Divyāv, 19, 285.1 nāstyevakiṃcit //
Divyāv, 19, 292.1 sa kathayati pratyavekṣata yadi mama kiṃcidastīti //
Divyāv, 19, 309.1 tatrāpi tāṃ na kaścit kārṣāpaṇasahasreṇa yācate //
Divyāv, 19, 315.1 na ca kaścidyācata iti //
Divyāv, 19, 504.1 bhavanto na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 540.1 sa saṃlakṣayati ye kecilloke dakṣiṇīyā vipaśyī samyaksambuddhasteṣāmagro dānapatīnāmapyanaṅgaṇo gṛhapatiḥ //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 2, 38.1 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
HV, 9, 90.2 jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ //
HV, 11, 11.2 vartante pitaraḥ svarge keṣāṃcin narake punaḥ /
HV, 11, 29.2 praśnam icchāmy ahaṃ kiṃcid vyāhṛtaṃ bhavatā svayam //
HV, 12, 10.2 rūpeṇa na mayā kaścid dṛṣṭapūrvaḥ pumān kvacit //
HV, 12, 22.2 na sma kiṃcit prajānanti tato loko vyamuhyata //
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo vā niyamo 'pi vā /
Harṣacarita
Harṣacarita, 1, 24.1 kecidṛcaḥ stuticaturāḥ samudacārayan //
Harṣacarita, 1, 25.1 kecidapacitibhāñji yajūṃṣyapaṭhan //
Harṣacarita, 1, 26.1 kecit praśaṃsāsāmāni jaguḥ //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 5, 18.1 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram /
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 14.2 na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //
Kir, 8, 16.2 stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā //
Kir, 8, 18.1 vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā /
Kir, 8, 19.2 payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 10, 51.2 upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //
Kir, 10, 53.2 tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit //
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 15, 7.2 senānyā te jagadire kiṃcidāyastacetasā //
Kir, 15, 29.2 niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā //
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 16, 30.1 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām /
Kumārasaṃbhava
KumSaṃ, 1, 54.2 prasthaṃ himādrer mṛganābhigandhi kiṃcit kvaṇatkiṃnaram adhyuvāsa //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 3, 38.1 gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham /
KumSaṃ, 3, 47.1 kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ /
KumSaṃ, 3, 54.1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 5, 30.2 viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā //
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
KumSaṃ, 6, 62.1 tathāpi tāvat kasmiṃścid ājñāṃ me dātum arhatha /
KumSaṃ, 7, 14.2 paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā //
KumSaṃ, 7, 18.1 rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
KumSaṃ, 7, 58.1 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
KumSaṃ, 7, 75.1 tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni /
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
Kāmasūtra
KāSū, 1, 4, 4.9 yaḥ kaścit pustakaḥ /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 21.1 dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ //
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 2, 2, 30.1 ye api hyaśāstritāḥ kecit saṃyogā rāgavardhanāḥ /
KāSū, 2, 4, 31.1 nānyat paṭutaraṃ kiṃcid asti rāgavivardhanam /
KāSū, 2, 7, 14.1 śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam //
KāSū, 2, 7, 29.2 nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ /
KāSū, 2, 9, 12.1 tasminn evābhyarthanayā kiṃcid adhikaṃ praveśayet /
KāSū, 2, 9, 28.3 keṣāṃcid eva kurvanti narāṇām aupariṣṭakam //
KāSū, 2, 9, 29.1 tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ /
KāSū, 2, 9, 37.1 santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ /
KāSū, 3, 2, 5.1 upakramamāṇaśca na prasahya kiṃcid ācaret //
KāSū, 3, 2, 12.3 tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet /
KāSū, 3, 2, 18.4 dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃ hastena yojayet //
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 3, 3, 5.9 yat kiṃcid dṛṣṭvā vihasitaṃ karoti /
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 4, 1, 19.1 nāyakāpacāreṣu kiṃcit kaluṣitā nātyarthaṃ nirvadet //
KāSū, 4, 1, 35.5 nāyakasyānivedya na kasmaicid dānam /
KāSū, 4, 2, 39.2 niṣkāsyamānā tu na kiṃcid dadyāt //
KāSū, 5, 1, 8.1 yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate /
KāSū, 5, 2, 11.3 na tatra yoṣitaṃ kāṃcit suprāpām api laṅghayet //
KāSū, 5, 4, 16.4 nakhadaśanacihnitaṃ vā kiṃcid dadyāt /
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 5, 6, 21.2 na yāti chalanāṃ kaścit svadārān prati śāstravit //
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 2, 5.19 mātrā vinā kiṃcin na ceṣṭeta //
KāSū, 6, 6, 7.1 lābhamātre kasyacid anyasya gamanaṃ so 'rtho niranubandhaḥ //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
Kātyāyanasmṛti
KātySmṛ, 1, 36.1 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 184.1 tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
KātySmṛ, 1, 244.1 na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
KātySmṛ, 1, 272.1 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
KātySmṛ, 1, 303.1 prāptaṃ vānena cet kiṃcid dānaṃ cāpy anirūpitam /
KātySmṛ, 1, 304.1 yadi labdhaṃ bhavet kiṃcit prajñaptir vā kṛtā bhavet /
KātySmṛ, 1, 331.1 brahmacārī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 411.1 na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 593.1 nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 597.2 kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam //
KātySmṛ, 1, 630.2 na ca yāceta yaḥ kaścil lābhāt sa parihīyate //
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 719.2 tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ //
KātySmṛ, 1, 731.1 pravrajyāvasito dāso moktavyaś ca na kenacit /
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
KātySmṛ, 1, 765.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 883.1 vivāhakāle yat kiṃcid varāyoddiśya dīyate /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
Kāvyādarśa
KāvĀ, 1, 20.1 nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati /
KāvĀ, 1, 31.2 gadyapadyamayī kācit campūr ity abhidhīyate //
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 76.1 utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate /
KāvĀ, 1, 79.1 ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 3.1 kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.1 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.1 yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 46.1 vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.2 karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.1 artho na saṃbhṛtaḥ kaścin na vidyā kācid arcitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.1 artho na saṃbhṛtaḥ kaścin na vidyā kācid arcitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.1 prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 205.1 vastu kiṃcid abhipretya tattulyasyānyavastunaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.2 kasyāṃcid iha bālāyām icchāvṛttir vibhāvyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 211.1 ubhayatra pumān kaścid vṛkṣatvenovarṇitaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.2 saṃśayātiśayādīnāṃ vyaktyai kiṃcin nidarśyate //
Kāvyālaṃkāra
KāvyAl, 1, 5.2 kāvyaṃ tu jāyate jātu kasyacit pratibhāvataḥ //
KāvyAl, 1, 27.1 kaverabhiprāyakṛtaiḥ kathānaiḥ kaiścidaṅkitā /
KāvyAl, 1, 55.1 kiṃcidāśrayasaundaryād dhatte śobhāmasādhvapi /
KāvyAl, 2, 2.1 kecid ojo'bhidhitsantaḥ samasyanti bahūnyapi /
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 43.1 sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit /
KāvyAl, 2, 44.2 yat kiṃcit kāntisāmānyācchaśinaivopamīyate //
KāvyAl, 2, 45.1 kiṃcit kāvyāni neyāni lakṣaṇena mahātmanām /
KāvyAl, 2, 91.1 avivakṣitasāmānyā kiṃcic copamayā saha /
KāvyAl, 2, 93.1 svabhāvoktir alaṃkāra iti kecit pracakṣate /
KāvyAl, 3, 21.1 apahnutirabhīṣṭā ca kiṃcidantargatopamā /
KāvyAl, 3, 31.2 kiṃcid vidhitsoryā nindā vyājastutir asau yathā //
KāvyAl, 3, 46.1 śliṣṭasyārthena saṃyuktaḥ kiṃcidutprekṣayānvitaḥ /
KāvyAl, 3, 54.1 āśīr api ca keṣāṃcidalaṃkāratayā matā /
KāvyAl, 5, 60.2 iti prayuñjate santaḥ kecidvistarabhīravaḥ //
KāvyAl, 5, 62.2 kāvyaṃ kapitthamāmraṃ vat keṣāṃcit sadṛśaṃ yathā //
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
KāvyAl, 6, 63.1 vidyānāṃ satatamapāśrayo'parāsāṃ tāsūktānna ca viruṇaddhi kāṃścidarthān /
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.35 kecit takārāntam ekaṃ paṭhanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.9 na yasya kasyacit tṛtīyāsamāsasya /
Kūrmapurāṇa
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 2, 82.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare /
KūPur, 1, 2, 82.2 karmasaṃnyāsinaḥ kecit trividhāḥ pārameṣṭhikāḥ //
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 1, 15, 38.2 kaścidāgacchati mahān puruṣo devacoditaḥ /
KūPur, 1, 15, 41.1 dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ /
KūPur, 1, 15, 97.1 nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham /
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 19, 43.3 nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate //
KūPur, 1, 22, 16.2 novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā //
KūPur, 1, 25, 10.1 kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ /
KūPur, 1, 25, 11.1 kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
KūPur, 1, 25, 11.2 samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam //
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 25, 13.1 kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ /
KūPur, 1, 25, 14.1 kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
KūPur, 1, 25, 15.1 pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 29, 10.1 kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā /
KūPur, 1, 29, 10.2 tīrthayātrāṃ tathā kecidanye cendriyanigraham //
KūPur, 1, 29, 34.1 nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī /
KūPur, 1, 29, 68.2 avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ //
KūPur, 1, 30, 13.2 na kaścidiha jānāti vinā śaṃbhoranugrahāt //
KūPur, 1, 31, 4.1 kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
KūPur, 1, 31, 26.1 yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho /
KūPur, 1, 31, 49.2 na kaścid vetti tamasā vidvānapyatra muhyati //
KūPur, 1, 32, 8.1 kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 1, 41, 34.1 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 2, 1, 26.2 kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ //
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 4, 24.1 dhyānena māṃ prapaśyanti kecijjñānena cāpare /
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 11, 59.2 tadātmā sarvago bhūtvā na kiṃcidapi cintayet //
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 16, 54.1 na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 18, 111.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 23, 74.1 atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
KūPur, 2, 26, 5.1 ahanyahani yat kiṃcid dīyate 'nupakāriṇe /
KūPur, 2, 26, 27.2 yat kiṃcid devadeveśaṃ dadyāccoddiśya śaṅkaram //
KūPur, 2, 26, 35.1 yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau /
KūPur, 2, 27, 13.1 na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 28, 5.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 30, 17.2 kāmato maraṇācchuddhirjñeyā nānyena kenacit //
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 34, 6.2 dadāti yat kiṃcid api punātyubhayataḥ kulam //
KūPur, 2, 34, 11.2 gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati //
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 37, 52.2 kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ /
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 66.2 na tasya paramaṃ kiṃcit padaṃ samadhigamyate //
KūPur, 2, 37, 95.1 śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
KūPur, 2, 37, 95.1 śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
KūPur, 2, 37, 96.2 śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ //
KūPur, 2, 37, 119.1 ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ /
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 43, 37.2 indragopanibhāḥ keciddharitālanibhāstathā /
KūPur, 2, 43, 37.3 indracāpanibhāḥ keciduttiṣṭhanti ghanā divi //
KūPur, 2, 43, 38.1 kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
KūPur, 2, 43, 38.1 kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
Laṅkāvatārasūtra
LAS, 1, 44.102 na cātra kaścicchṛṇoti śrūyate vā /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 119.2 citrācāryo yathā kaścic citrāntevāsiko'pi vā /
LAS, 2, 143.43 na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
LAS, 2, 145.3 nābhūtvā jāyate kiṃcitpratyayairna virudhyate //
LAS, 2, 147.2 saṃvidyate kvacitkecidvyavahārastu kathyate //
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
LAS, 2, 160.1 na hyatra kācidvijñaptirmarīcīnāṃ yathā nabhe /
LAS, 2, 160.2 evaṃ dharmān vijānanto na kiṃcitpratijānate //
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
Liṅgapurāṇa
LiPur, 1, 8, 89.1 kiṃcidunnāmitaśira dantairdantānna saṃspṛśet /
LiPur, 1, 22, 17.2 tasyaivaṃ tapyamānasya na kiṃcit samavartata //
LiPur, 1, 24, 143.1 na hi viṣṇusamā kācidgatiranyā vidhīyate /
LiPur, 1, 29, 4.3 śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan //
LiPur, 1, 29, 14.1 dṛṣṭvā kāścidbhavaṃ nāryo madaghūrṇitalocanāḥ /
LiPur, 1, 29, 15.1 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ /
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā /
LiPur, 1, 29, 17.1 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca /
LiPur, 1, 29, 18.1 kāścijjagustaṃ nanṛturnipetuś ca dharātale /
LiPur, 1, 31, 3.3 na tasmātparamaṃ kiṃcitpadaṃ samadhigamyate //
LiPur, 1, 31, 24.1 śaivālaśobhanāḥ kecitkecidantarjaleśayāḥ /
LiPur, 1, 31, 24.1 śaivālaśobhanāḥ kecitkecidantarjaleśayāḥ /
LiPur, 1, 31, 24.2 keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ //
LiPur, 1, 31, 43.1 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ /
LiPur, 1, 36, 22.2 bhagavanbrāhmaṇaḥ kaściddadhīca iti viśrutaḥ /
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 39, 60.2 anye tu prasthitāstānvai kecittānpratyavasthitāḥ //
LiPur, 1, 40, 80.2 keciddharmavyavasthārthaṃ tiṣṭhantīha yugakṣaye //
LiPur, 1, 41, 39.1 tasyaivaṃ tapyamānasya na kiṃcitsamavartata /
LiPur, 1, 41, 50.1 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam /
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 44, 43.2 adyāpi sadṛśaḥ kaścinmayā nāsti vibhuḥ kvacit //
LiPur, 1, 46, 13.1 āsamudrāyatāḥ kecidgirayo gahvarais tathā /
LiPur, 1, 48, 32.2 tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ //
LiPur, 1, 51, 28.2 nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite //
LiPur, 1, 52, 27.1 indradvīpe tathā kecittathaiva ca kaseruke /
LiPur, 1, 52, 27.2 tāmradvīpaṃ gatāḥ kecit keciddeśaṃ gabhastimat //
LiPur, 1, 52, 27.2 tāmradvīpaṃ gatāḥ kecit keciddeśaṃ gabhastimat //
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
LiPur, 1, 56, 14.1 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
LiPur, 1, 61, 60.2 naiṣa śakyaḥ prasaṃkhyātuṃ yāthātathyena kenacit //
LiPur, 1, 62, 24.2 japan sa vāsudeveti na kiṃcit pratyapadyata //
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat //
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 70, 50.2 upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam //
LiPur, 1, 70, 66.1 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam /
LiPur, 1, 70, 255.2 kecitpuruṣakāraṃ tu prāhuḥ karma sumānavāḥ //
LiPur, 1, 71, 135.2 tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ //
LiPur, 1, 72, 117.2 na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ //
LiPur, 1, 75, 2.2 paramārthavidaḥ kecidūcuḥ praṇavarūpiṇam /
LiPur, 1, 75, 6.1 vadanti munayaḥ kecitkarmaṇā tasya saṃgatim /
LiPur, 1, 75, 32.1 arcayanti muhuḥ kecitsadā sakalaniṣkalam /
LiPur, 1, 75, 32.2 sarvajñaṃ hṛdaye kecicchivaliṅge vibhāvasau //
LiPur, 1, 75, 33.1 sakalaṃ munayaḥ kecitsadā saṃsāravartinaḥ /
LiPur, 1, 75, 37.1 tamekamāhurdviguṇaṃ ca kecitkecittamāhustriguṇātmakaṃ ca /
LiPur, 1, 75, 37.1 tamekamāhurdviguṇaṃ ca kecitkecittamāhustriguṇātmakaṃ ca /
LiPur, 1, 77, 58.2 purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi //
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
LiPur, 1, 85, 44.1 tvadīyaṃ praṇavaṃ kiṃcin madīyaṃ praṇavaṃ tathā /
LiPur, 1, 85, 121.1 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ /
LiPur, 1, 85, 136.2 asatyaṃ na vadet kiṃcinna satyaṃ ca parityajet //
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 204.1 yat kiṃcit prārthayed devi japedayutamādarāt /
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 1, 90, 22.2 vyatikramāś ca ye kecid vāṅmanaḥkāyasaṃbhavāḥ //
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 107, 23.2 bhagavan brāhmaṇaḥ kaścidupamanyuritiśrutaḥ //
LiPur, 1, 107, 38.2 kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā //
LiPur, 2, 1, 9.1 purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
LiPur, 2, 1, 13.1 tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
LiPur, 2, 1, 38.2 mālaveti tathā kecit padmākṣeti tathāpare //
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 5, 94.2 golāṅgulamukhaṃ kanyā kiṃcit trāsasamanvitā //
LiPur, 2, 5, 108.1 manasā cintayantau tau māyeyaṃ kasyacid bhavet /
LiPur, 2, 7, 16.2 kaściddvijo mahāprājñastapastaptvā kathañcana //
LiPur, 2, 8, 8.1 purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ /
LiPur, 2, 9, 31.2 śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ //
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
LiPur, 2, 13, 32.2 yadyavajñā kṛtā loke yasya kasyacid aṅginaḥ //
LiPur, 2, 13, 33.2 abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit //
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
LiPur, 2, 15, 6.2 śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ //
LiPur, 2, 15, 10.1 vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
LiPur, 2, 15, 12.2 kṣetrakṣetrajñarūpī ca śivaḥ kaiścidudāhṛtaḥ //
LiPur, 2, 15, 15.1 na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ /
LiPur, 2, 15, 16.1 kecidāhurmahādevam anādinidhanaṃ prabhum /
LiPur, 2, 15, 18.2 vidyāvidyāsvarūpī ca śaṅkaraḥ kaiściducyate //
LiPur, 2, 15, 21.1 avāpurmunayo yogātkecidāgamavedinaḥ /
LiPur, 2, 15, 23.2 vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate //
LiPur, 2, 15, 26.1 tattrayaṃ śāṅkaraṃ rūpaṃ nānyat kiṃcid aśāṅkaram //
LiPur, 2, 16, 3.2 ucyate kaiścidācāryairāgamārṇavapāragaiḥ //
LiPur, 2, 16, 6.2 kathayanti śivaṃ kecidācāryāḥ parameśvaram //
LiPur, 2, 16, 9.1 piṇḍajātisvarūpī tu kathyate kaiścid īśvaraḥ /
LiPur, 2, 16, 11.1 virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
LiPur, 2, 16, 14.1 antaryāmī paraḥ kaiścitkaiścidīśaḥ prakīrtyate /
LiPur, 2, 16, 14.1 antaryāmī paraḥ kaiścitkaiścidīśaḥ prakīrtyate /
LiPur, 2, 17, 11.2 vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ //
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
Matsyapurāṇa
MPur, 4, 10.2 tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho //
MPur, 4, 52.1 dvipadaścābhavan kecit kecid bahupadā narāḥ /
MPur, 4, 52.1 dvipadaścābhavan kecit kecid bahupadā narāḥ /
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
MPur, 11, 14.1 bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt /
MPur, 11, 31.2 arcāsvapi tataḥ pādau na kaścitkārayet kvacit //
MPur, 11, 46.1 puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane /
MPur, 13, 19.1 na tvayā rahitaṃ kiṃcidbrahmāṇḍe sacarācaram /
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 17, 36.1 yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam /
MPur, 21, 22.1 na cānyatkāraṇaṃ kiṃciddhāsyahetau śucismite /
MPur, 22, 2.3 yatkiṃciddīyate tatra tadakṣayamudāhṛtam //
MPur, 24, 6.1 tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā /
MPur, 24, 38.1 prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ /
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 25, 55.1 nivartetpunarjīvankaścidanyo mamodarāt /
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 26, 20.2 ṛṣiputro na te kaścijjātu pāṇiṃ grahīṣyati //
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 29, 25.2 yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet /
MPur, 30, 15.3 jighṛkṣurvāri yatkiṃcidathavā mṛgalipsayā //
MPur, 31, 7.2 ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ //
MPur, 32, 3.2 ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ /
MPur, 32, 11.1 tataḥ kāle ca kasmiṃściddevayānī śucismitā /
MPur, 32, 26.1 avibruvantī kiṃcicca rājānaṃ sāśrulocanā /
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /
MPur, 37, 2.3 ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava //
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 45, 34.2 na sa mithyābhiśāpena abhiśāpyo 'tha kenacit //
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 79.1 tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha /
MPur, 47, 122.2 etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit /
MPur, 47, 124.1 prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit /
MPur, 50, 62.1 kṣatrasya yājinaḥ kecicchāpāttasya mahātmanaḥ /
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 52, 12.1 karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate /
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 54, 5.2 kramānmuktipradaṃ deva kiṃcidvratamihocyatām //
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam /
MPur, 59, 16.1 yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī /
MPur, 61, 41.1 madvimānodaye kuryādyaḥ kaścitpūjanaṃ mama /
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 64, 24.2 āyurārogyasampattyā na kaścicchokamāpnuyāt //
MPur, 68, 33.1 yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale /
MPur, 70, 30.1 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā /
MPur, 74, 1.3 kiṃcidvrataṃ samācakṣva svargārogyasukhapradam //
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 82, 20.2 suvarṇadhenumapyatra kecidicchanti bhānavaḥ //
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 96, 22.2 etasmānnāparaṃ kiṃcidiha loke paratra ca /
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 100, 15.2 kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca //
MPur, 103, 7.2 nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ //
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 16.2 tīrtharājam anuprāpya na cānyatkiṃcidarhati //
MPur, 113, 71.1 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ /
MPur, 117, 21.2 babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda //
MPur, 119, 32.2 kiṃcidākuñcitaṃ caiva nābhideśakarasthitam //
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 119, 45.2 tatrāśrame kālamuvāsa kaṃcitsvargopame duḥkham avindamānaḥ //
MPur, 120, 4.1 kācitpuṣpoccaye saktā latājālena veṣṭitā /
MPur, 120, 5.1 kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ /
MPur, 120, 6.1 makarandasabhākrāntanayanā kācidaṅganā /
MPur, 120, 7.1 kācid uccīya puṣpāṇi dadau kāntasya bhāminī /
MPur, 120, 9.2 kācidevaṃ raho nītā ramaṇena riraṃsunā //
MPur, 120, 10.2 sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam //
MPur, 120, 11.1 kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak /
MPur, 120, 12.1 kācid ātāḍayat kāntamudakena śucismitā /
MPur, 120, 12.2 tāḍyamānātha kāntena prītiṃ kācidupāyayau //
MPur, 120, 15.2 channā kācic cirātprāptā kāntenānviṣya yatnataḥ //
MPur, 120, 16.1 snātā śītāpadeśena kācitprāhāṅganā bhṛśam /
MPur, 120, 17.2 dhārayantī janaṃ cakre kācit tatra samanmatham //
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
MPur, 120, 19.1 kācidbhugnā sakhīdattajānudeśe nakhakṣatā /
MPur, 120, 19.2 saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram //
MPur, 120, 20.1 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī /
MPur, 120, 24.1 kācid ādarśanakarā vyagrā dūtīmukhodgatam /
MPur, 120, 25.1 kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam /
MPur, 120, 26.2 kācitpibantī dadṛśe maireyaṃ nīlaśādvale //
MPur, 120, 27.1 pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā /
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
MPur, 120, 28.1 kācitsvanetracapalanīlotpalayutaṃ payaḥ /
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 121, 31.2 tasyā ye bindavaḥ kecitkruddhāyāḥ patitā bhuvi //
MPur, 122, 42.1 na teṣu saṃkaraḥ kaścidvarṇāśramakṛtaḥ kvacit /
MPur, 126, 67.1 tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare /
MPur, 128, 8.1 tejobhiścāpyate kaścitkaścidevāpyanindhanaḥ /
MPur, 128, 8.1 tejobhiścāpyate kaścitkaścidevāpyanindhanaḥ /
MPur, 128, 84.2 teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit /
MPur, 133, 32.1 annadānapurogāṇi yāni dānāni kānicit /
MPur, 135, 19.2 aṭṭālakānsamāruhya kecic calitavādinaḥ //
MPur, 135, 20.2 kecin nadanti danujāstoyamattā ivāmbudāḥ //
MPur, 135, 21.1 itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ /
MPur, 135, 59.2 kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva //
MPur, 136, 6.1 ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu /
MPur, 136, 42.1 parighairāhatāḥ keciddānavaiḥ śaṃkarānugāḥ /
MPur, 137, 12.1 pītā sā vṛṣarūpeṇa kenaciddaityanāyaka /
MPur, 138, 14.1 khaḍgāpavarjitāḥ kecitkecicchinnāḥ paraśvadhaiḥ /
MPur, 138, 14.1 khaḍgāpavarjitāḥ kecitkecicchinnāḥ paraśvadhaiḥ /
MPur, 138, 14.2 kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ //
MPur, 138, 14.2 kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ //
MPur, 138, 15.1 paṭṭiśaiḥ sūditāḥ kecitkecicchūlavidāritāḥ /
MPur, 138, 15.1 paṭṭiśaiḥ sūditāḥ kecitkecicchūlavidāritāḥ /
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 139, 33.1 geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti /
MPur, 139, 33.2 kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti //
MPur, 139, 35.1 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī /
MPur, 140, 60.1 kācitpriyaṃ parityajya aśaktā gantumanyataḥ /
MPur, 140, 65.1 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ /
MPur, 143, 28.1 tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit /
MPur, 144, 14.1 anye tu prasthitāstānvai kecit tān pratyavasthitāḥ /
MPur, 144, 33.2 garbhastho mriyate kaścidyauvanasthastathā paraḥ //
MPur, 144, 41.2 divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ //
MPur, 144, 42.1 evaṃvidhāśca ye kecidbhavantīha kalau yuge /
MPur, 144, 55.1 adhārmikāśca ye kecittānsarvānhanti sarvaśaḥ /
MPur, 146, 8.1 tataḥ kāle tu kasmiṃściddṛṣṭvā vai śailajāṃ śivaḥ /
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 150, 33.2 kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ //
MPur, 150, 33.2 kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ //
MPur, 150, 34.1 kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ /
MPur, 150, 34.2 kecitprāsaprahāraiśca dāruṇaistāḍitāstadā //
MPur, 150, 38.1 kāṃścidutthāya muṣṭibhirjaghne kiṃkarasaṃśrayān /
MPur, 150, 55.1 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ /
MPur, 150, 158.2 kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ /
MPur, 150, 158.2 kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ /
MPur, 150, 158.3 kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ //
MPur, 150, 158.3 kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ //
MPur, 150, 159.1 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ /
MPur, 150, 159.2 kāṃścit pipeṣātha rathasya vegātkāṃścitkrudhā coddhatamuṣṭipātaiḥ //
MPur, 150, 159.2 kāṃścit pipeṣātha rathasya vegātkāṃścitkrudhā coddhatamuṣṭipātaiḥ //
MPur, 150, 193.2 tābhyāṃ bāṇaprahāraiḥ sa kiṃcid āyastacetanaḥ //
MPur, 150, 228.1 tairbāṇaiḥ kiṃcid āyasto harirjagrāha mudgaram /
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 152, 7.1 garutmankaccidaśrāntastvamasminnapi sāmpratam /
MPur, 152, 13.2 viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat //
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 153, 12.1 kaścitstrīvadhyatāṃ prāpto vadhe'nyasya kumārikā /
MPur, 153, 49.2 dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam //
MPur, 153, 113.2 babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ //
MPur, 153, 167.2 yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam /
MPur, 154, 12.2 dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ //
MPur, 154, 61.1 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare /
MPur, 154, 63.1 pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati /
MPur, 154, 87.1 kiṃcic chyāmamukhodagrastanabhārāvanāmitām /
MPur, 154, 93.2 kiṃcidākulatāṃ prāpte menānetrāmbujadvaye //
MPur, 154, 139.1 kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana /
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
MPur, 154, 217.4 kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ //
MPur, 154, 223.2 avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ //
MPur, 154, 228.2 tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam //
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
MPur, 154, 295.1 tasmānna tapasā te'sti bāle kiṃcitprayojanam /
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
MPur, 154, 369.2 yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate //
MPur, 154, 396.3 bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate //
MPur, 154, 471.2 suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā //
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 154, 531.1 vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ /
MPur, 154, 531.1 vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ /
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
MPur, 156, 33.1 ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat /
MPur, 158, 24.1 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat /
MPur, 158, 24.1 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat /
MPur, 158, 33.2 tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ //
MPur, 159, 38.1 cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ /
MPur, 160, 27.2 nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt //
MPur, 162, 15.2 yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ //
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 166, 20.2 na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati //
MPur, 166, 22.0 kariṣyatīti bhagavāniti kaścin na budhyate //
MPur, 166, 23.2 tasya na jñāyate kiṃcittamṛte devasattamam //
MPur, 167, 60.2 yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana //
MPur, 170, 14.2 nāvayoḥ paramaṃ loke kiṃcidasti mahāmate /
MPur, 170, 28.2 yasminna kaścinmṛtavāndeva tasminprabho vadham /
MPur, 171, 70.1 yadyatkāmayate kiṃcit tattallokeśvarād bhavet /
MPur, 173, 25.2 kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ //
MPur, 173, 25.2 kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 16.2 sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa //
Megh, Pūrvameghaḥ, 42.1 tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
Nāradasmṛti
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
NāSmṛ, 2, 1, 136.1 śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 3, 14.1 kaścic cet saṃcaran deśāt preyād abhyāgato vaṇik /
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 20.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 13, 24.1 bhrātām aprajaḥ preyāt kaścic cet pravrajet tu vā /
NāSmṛ, 2, 14, 1.1 sahasā kriyate karma yat kiṃcid baladarpitaiḥ /
NāSmṛ, 2, 18, 40.2 naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt //
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //
Nāṭyaśāstra
NāṭŚ, 1, 69.2 sarvaratnojjvalatanuḥ kiṃcidudvṛttalocanaḥ //
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 4, 5.1 kasyacittvatha kālasya māmāhāmbujasambhavaḥ /
NāṭŚ, 4, 134.2 pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ //
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 75.1 śārīraṃ dṛśyate yatra bhayaṃ kasyāṃcid āpadi /
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 280.1 bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet /
PABh zu PāśupSūtra, 3, 11, 4.0 vad iti kiṃcidupamā //
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ vā pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
PABh zu PāśupSūtra, 4, 7.1, 22.0 dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva //
PABh zu PāśupSūtra, 4, 20, 2.0 kaścid iti gṛhasthādyaḥ //
PABh zu PāśupSūtra, 4, 20, 3.0 sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 34, 28.0 tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti //
PABh zu PāśupSūtra, 5, 34, 34.0 ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 50.0 viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 63.0 evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 78.0 evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 42, 7.0 āha atra kecid vidyābhūtavyatiriktaṃ brahmāṇamicchanti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 16.0 kecit tanmatam avadhāraṇenaiva nirācaṣṭe //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.2 yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 108.0 aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.2 iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam /
Saṃvitsiddhi
SaṃSi, 1, 41.3 sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //
SaṃSi, 1, 57.2 na vyavasthāpakaṃ kiṃcid deśakāladaśādike //
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana //
SaṃSi, 1, 96.2 yataḥ padapadārthādi na kiṃcid avabhāsate //
SaṃSi, 1, 99.2 nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati //
SaṃSi, 1, 112.2 tejasīva tamas tasmān na nivarteta kenacit //
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 20.1 yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Sū., 25, 46.1 karmaṇā kaścidekena dvābhyāṃ kaścit tribhistathā /
Su, Sū., 25, 46.2 vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ //
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 29, 11.2 vilikhanto mahīṃ kiṃcinmuñcanto loṣṭabhedinaḥ //
Su, Sū., 29, 74.1 na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam /
Su, Sū., 35, 36.1 kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 40, 10.4 kecit trividham icchanti madhuramamlaṃ kaṭukaṃ ceti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.7 kecidvadanti abalavanto balavatāṃ vaśamāyāntīti /
Su, Sū., 40, 14.1 taddravyamātmanā kiṃcitkiṃcidvīryeṇa sevitam /
Su, Sū., 40, 14.1 taddravyamātmanā kiṃcitkiṃcidvīryeṇa sevitam /
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 42, 7.1 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca /
Su, Sū., 45, 53.2 rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Sū., 45, 152.1 ābhyāṃ tulyaguṇaḥ kiṃcitsakṣāro vaṃśako mataḥ /
Su, Sū., 45, 152.2 vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //
Su, Sū., 45, 174.1 mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam /
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 46, 16.2 kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ //
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Sū., 46, 123.2 kiṃcinmuktvā śirodeśamatyarthaṃ guravastu te //
Su, Sū., 46, 189.1 kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam /
Su, Sū., 46, 201.2 kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram //
Su, Sū., 46, 232.1 doṣaghnī kaṭukā kiṃcit tiktā srotoviśodhanī /
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 356.2 jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ //
Su, Sū., 46, 419.2 amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti /
Su, Sū., 46, 425.2 kecit piṣṭamayasyāhuranupānaṃ sukhodakam //
Su, Sū., 46, 462.2 ghanaṃ pūrvaṃ samaśnīyāt kecidāhurviparyayam //
Su, Sū., 46, 499.2 ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ //
Su, Sū., 46, 502.2 kiṃcidvipakvaṃ bhṛśatodaśūlaṃ viṣṭabdham ānaddhaviruddhavātam //
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 6, 22.2 kiṃcic cāpyadhikaṃ mūtraṃ taṃ pramehiṇamādiśet //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 12, 15.2 karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ //
Su, Nid., 16, 66.2 raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṃjñaḥ //
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Śār., 4, 66.2 kiṃcideva vilapatyanibaddhaṃ mārutaprakṛtireṣa manuṣyaḥ //
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 5, 46.2 śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 34.1 jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṃśayaṃ hi /
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 1, 94.1 ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat /
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 30.1 ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ /
Su, Cik., 2, 96.2 kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 34.2 raktapittānilottheṣu kecidbāhau vadanti tu //
Su, Cik., 24, 41.1 na cāsti sadṛśaṃ tena kiṃcit sthaulyāpakarṣaṇam /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 32, 17.2 śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ //
Su, Cik., 37, 104.1 meḍhrāyāmasamaṃ kecidicchanti khalu tadvidaḥ /
Su, Cik., 37, 112.1 meḍhrayāmasamaṃ kecidicchanti praṇidhānamānam /
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 7.2 na viśvasyāttato rājā kadācid api kasyacit //
Su, Ka., 1, 21.2 kṣāmo vivarṇavaktraśca nakhaiḥ kiṃcicchinattyapi //
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Ka., 4, 14.3 sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ //
Su, Ka., 4, 19.2 kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat //
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //
Su, Ka., 4, 44.1 kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ /
Su, Ka., 4, 45.2 kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi /
Su, Ka., 5, 19.1 dravamanyattu yatkiṃcit pītvā pītvā tadudvamet /
Su, Ka., 8, 142.2 cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ //
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 9, 24.2 nāgaronmiśritā kiṃcicchuṣkapāke tadañjanam //
Su, Utt., 9, 25.1 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ /
Su, Utt., 18, 9.1 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate /
Su, Utt., 18, 80.1 kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati /
Su, Utt., 37, 10.1 kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ /
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Su, Utt., 39, 56.1 paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ /
Su, Utt., 39, 68.2 kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram //
Su, Utt., 39, 119.2 saptarātrātparaṃ kecinmanyante deyamauṣadham //
Su, Utt., 39, 120.1 daśarātrātparaṃ keciddātavyamiti niścitāḥ /
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 22.1 śarīriṇāmatīsāraḥ sambhūto yena kenacit /
Su, Utt., 40, 163.1 karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare /
Su, Utt., 41, 5.2 tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ //
Su, Utt., 41, 6.1 sa vyastair jāyate doṣairiti kecidvadanti hi /
Su, Utt., 41, 26.2 keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ //
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Su, Utt., 45, 6.2 kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim //
Su, Utt., 47, 6.2 kecil lavaṇavarjyāṃstu rasānatrādiśanti hi //
Su, Utt., 47, 48.1 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ /
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Su, Utt., 50, 30.2 sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecicca hitāya hikkinām //
Su, Utt., 51, 7.1 kiṃcidārabhamāṇasya yasya śvāsaḥ pravartate /
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 60, 26.2 hiṃsāvihārā ye kecid devabhāvam upāśritāḥ //
Su, Utt., 61, 19.2 deve varṣatyapi yathā bhūmau bījāni kānicit //
Su, Utt., 61, 20.2 sthāyinaḥ kecidalpena kālenābhipravardhitāḥ //
Su, Utt., 64, 30.1 madyāni ca prasannāni yacca kiṃcit balapradam /
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Sāṃkhyakārikā
SāṃKār, 1, 31.2 puruṣārtha eva hetur na kenacit kāryate karaṇam //
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
SāṃKār, 1, 62.1 tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.4 anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 6.2, 1.8 atra kaścid āha /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 11.2, 1.40 na hi puruṣāt kiṃcit prasūyate /
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 27.2, 1.15 iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 31.2, 1.9 na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārthaḥ /
SKBh zu SāṃKār, 31.2, 1.10 na kenacid īśvarena puruṣena kāryate prabodhyate karaṇam /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.2 yathā kaścinnityam ūhate /
SKBh zu SāṃKār, 51.2, 1.16 yathā kaścit suhṛjjñānam adhigamya mokṣaṃ gacchatyeṣā saptamī siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 56.2, 1.9 yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam /
SKBh zu SāṃKār, 56.2, 1.10 puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 1.6 kecid īśvaraṃ kāraṇaṃ bruvate /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 8.2, 1.36 kecid āhur asataḥ sajjāyata iti /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 11.2, 1.6 na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
Sūryasiddhānta
SūrSiddh, 1, 6.1 na me tejaḥsahaḥ kaścid ākhyātuṃ nāsti me kṣaṇaḥ /
Sūryaśataka
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 1.1 asti kaścid vaṇijakaḥ //
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 25.1 tasminn api na kiṃcid āsāditavān //
TAkhy, 1, 28.1 asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma //
TAkhy, 1, 30.1 sa ca na kasyacid api viśvāsaṃ yāti //
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 44.1 athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 102.1 asti kasmiṃścit pradeśe vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥ sma //
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 150.1 abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ /
TAkhy, 1, 176.1 asti kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma //
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 258.1 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma //
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 283.1 anviṣyatāṃ kiṃcit sattvam //
TAkhy, 1, 304.1 anviṣṭaṃ yuṣmābhiḥ kiṃcit sattvam iti //
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 352.1 naivātra kaścid vināśyate //
TAkhy, 1, 360.1 kiṃcit sthānam anviṣyatām yatrāhaṃ prasuve //
TAkhy, 1, 379.1 asti kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 404.1 asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā //
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 451.1 tad ahaṃ kiṃcid bhavataḥ prārthaye yadi pratīcchasīti //
TAkhy, 1, 462.1 svāmin na kiṃcit sattvam āsāditam //
TAkhy, 1, 488.1 siṃho 'pi kiṃcid anusṛtya pratinivṛttaḥ //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 492.1 mā khalu kaścid vanaṃ dhārayatu //
TAkhy, 1, 498.1 asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ //
TAkhy, 1, 508.1 asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 557.1 asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma //
TAkhy, 1, 597.1 kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ //
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
TAkhy, 2, 35.1 asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān //
TAkhy, 2, 35.1 asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 51.1 asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 96.1 asti kiṃcit khanitram iti //
TAkhy, 2, 116.1 astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam //
TAkhy, 2, 128.1 na kiṃcid asty etat //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
TAkhy, 2, 164.1 na kaścid anyaḥ prativacanam api dadāti //
TAkhy, 2, 175.1 kimarthitāṃ kasyacit karomi //
TAkhy, 2, 222.1 asti kasmiṃścid adhiṣṭhāne somilako nāma kaulikaḥ prativasati sma //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 265.1 nābhāvyaṃ kasmaicit prayacchāmi dhanam //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 293.1 so 'pi vaṇik sandhyām ativāhya niśāmukhe kiṃcinmātram aśanam akarot //
TAkhy, 2, 294.1 somilake 'pi kiṃcinmātram aśanam adāpayat //
TAkhy, 2, 299.1 nāsya sthāpanād ṛte dāne bhojane vā kiṃcid vihitam //
Trikāṇḍaśeṣa
TriKŚ, 2, 22.1 paṭṭolikā kᄆptakīlā pāṃsukīlaṃ na kasyacit /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.3 anukto yat kiṃcit karma nācarati /
VaikhDhS, 1, 9.10 niṣkāmaṃ nāma kiṃcid anabhikāṅkṣya yathāvihitānuṣṭhānam iti /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 6, 2, 15.1, 1.0 apūrvadṛṣṭeṣvanupakārakeṣu ca kasyacid rāgo jāyate'trādṛṣṭa eva kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 4.0 na hi kaścidapi paramāṇoḥ //
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
Viṣṇupurāṇa
ViPur, 1, 4, 19.1 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ /
ViPur, 1, 4, 52.1 nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate /
ViPur, 1, 11, 33.3 nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 12, 93.1 kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ /
ViPur, 1, 12, 93.1 kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ /
ViPur, 1, 13, 59.1 yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ /
ViPur, 1, 13, 94.2 na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate //
ViPur, 1, 15, 5.1 drumakṣayam atho dṛṣṭvā kiṃcicchiṣṭeṣu śākhiṣu /
ViPur, 1, 15, 20.2 śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata //
ViPur, 1, 17, 29.2 samāhūyābravīd gāthā kācit putraka gīyatām //
ViPur, 1, 17, 89.1 na cānyair nīyate kaiścinnityā yātyantanirmalā /
ViPur, 1, 20, 2.1 visasmāra tathātmānaṃ nānyat kiṃcid ajānata /
ViPur, 1, 22, 19.2 sthitau sthitaṃ mahāprājña bhavatyanyasya kasyacit //
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
ViPur, 1, 22, 83.1 kāvyālāpāś ca ye kecid gītakānyakhilāni ca /
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 12, 11.1 śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
ViPur, 2, 12, 43.1 tasmānna vijñānam ṛte 'sti kiṃcit kvacitkadācid dvija vastujātam /
ViPur, 2, 13, 10.1 nānyajjagāda maitreya kiṃcitsvapnāntareṣvapi /
ViPur, 2, 13, 32.2 tanmayatvena maitreya nānyatkiṃcidacintayat //
ViPur, 2, 13, 40.1 ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata /
ViPur, 2, 15, 14.2 he he śālini madgehe yatkiṃcidatiśobhanam /
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 11, 57.2 ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
ViPur, 3, 12, 4.1 kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet /
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
ViPur, 3, 14, 26.2 praṇamya dvijamukhyāya kasmaicidbhūpa dāsyati //
ViPur, 3, 15, 17.2 pitṛpaitāmahānāṃ pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa /
ViPur, 3, 17, 2.2 samullaṅghya sadācāraṃ kaścinnāpnoti śobhanam //
ViPur, 3, 18, 25.1 kecidvinindāṃ vedānāṃ devānāmapare dvija /
ViPur, 3, 18, 32.3 vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat //
ViPur, 4, 1, 51.1 tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha //
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 48.3 aśakyam uktaṃ na mayātra kiṃcit /
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 4, 59.1 ekadā tu kaṃcin munim ṛtukāle bhāryāsaṃgataṃ dadarśa //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 88.1 yady antyāyām apyavasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham etaṃ grahīṣyāmīti //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 120.1 kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale /
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā //
ViPur, 5, 2, 5.1 na sehe devakīṃ draṣṭuṃ kaścidapyatitejasā /
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 12, 20.2 na tāvadarjunaṃ kaściddevendra yudhi jeṣyati //
ViPur, 5, 12, 23.2 nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati //
ViPur, 5, 13, 9.2 kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiṃcitpraṇayakopavān /
ViPur, 5, 13, 18.1 śanaiḥ śanairjagau gopī kācittasya layānugam /
ViPur, 5, 13, 18.2 dattāvadhānā kācicca tameva manasāsmarat //
ViPur, 5, 13, 19.1 kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau /
ViPur, 5, 13, 19.2 yayau ca kācitpremāndhātatpārśvam avilajjitā //
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
ViPur, 5, 13, 43.1 kācidālokya govindamāyāntamatiharṣitā /
ViPur, 5, 13, 44.1 kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
ViPur, 5, 13, 45.1 kācidālokya govindaṃ nimīlitavilocanā /
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
ViPur, 5, 13, 53.1 kācitpravilasadbāhuṃ parirabhya cucumba tam /
ViPur, 5, 17, 18.3 akrūro gokulaṃ prāptaḥ kiṃcitsūrye virājati //
ViPur, 5, 18, 23.2 nodyamaṃ kurute kaścidgovindavinivartane //
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 23, 35.2 yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram //
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
ViPur, 5, 24, 10.1 kaiścāpi sampariṣvaktaḥ kāṃścicca pariṣasvaje /
ViPur, 5, 24, 10.2 hāsyaṃ cakre samaṃ kaiścidgopairgopījanaistathā //
ViPur, 5, 28, 22.2 anuktvāpi vacaḥ kiṃcitkṛtaṃ bhavati karmaṇā //
ViPur, 5, 28, 27.2 novāca kiṃcinmaitreya rukmiṇībalayorbhayāt //
ViPur, 5, 30, 13.2 dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ //
ViPur, 5, 34, 12.2 yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati //
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 6, 1, 42.2 nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ //
ViPur, 6, 3, 32.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
ViPur, 6, 3, 32.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
ViPur, 6, 3, 32.2 dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
ViPur, 6, 3, 32.2 dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
ViPur, 6, 3, 33.1 kecid rāsabhavarṇābhā lākṣārasanibhās tathā /
ViPur, 6, 3, 33.2 kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit //
ViPur, 6, 3, 34.2 indragopanibhāḥ kecin manaḥśilanibhās tathā //
ViPur, 6, 3, 35.1 cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ /
ViPur, 6, 3, 35.2 kecit puravarākārāḥ kecit parvatasaṃnibhāḥ //
ViPur, 6, 3, 35.2 kecit puravarākārāḥ kecit parvatasaṃnibhāḥ //
ViPur, 6, 3, 36.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
Viṣṇusmṛti
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
ViSmṛ, 6, 38.1 vākpratipannaṃ nādeyaṃ kasyacit //
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 22, 7.1 nāśauce kasyacid annam aśnīyāt //
ViSmṛ, 31, 6.1 na tair ananujñātaḥ kiṃcid api kuryāt //
ViSmṛ, 50, 47.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ViSmṛ, 54, 31.1 enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret /
ViSmṛ, 58, 12.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
ViSmṛ, 71, 75.1 na kaṃcin marmaṇi spṛśet //
ViSmṛ, 78, 52.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 85, 70.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
ViSmṛ, 96, 41.1 yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apyanityam //
ViSmṛ, 97, 13.1 na ca puruṣaṃ vinā kiṃcid apyakṣaram asti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 24.1, 4.1 atra kaścit ṣaṇḍakopākhyānenodghāṭayati //
YSBhā zu YS, 2, 55.1, 1.1 śabdādiṣvavyasanam indriyajaya iti kecit //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 15.1, 2.1 kecid āhuḥ /
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 153.2 ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //
YāSmṛ, 1, 201.2 nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā //
YāSmṛ, 1, 338.1 arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ /
YāSmṛ, 1, 351.1 kecid daivāt svabhāvād vā kālāt puruṣakārataḥ /
YāSmṛ, 1, 351.2 saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ //
YāSmṛ, 2, 16.2 na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ //
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 84.1 yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam /
YāSmṛ, 2, 116.1 śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā /
YāSmṛ, 3, 68.1 tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ /
YāSmṛ, 3, 68.1 tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ /
YāSmṛ, 3, 68.2 karoti kiṃcid abhyāsād dharmādharmobhayātmakam //
YāSmṛ, 3, 133.1 vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate /
YāSmṛ, 3, 198.2 uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā //
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 57.1 na kaściccaṇḍakopānām ātmīyo nāma bhūbhujām /
ŚTr, 2, 21.1 viśramya viśramya vanadrumāṇāṃ chāyāsu tanvī vicacāra kācit /
ŚTr, 2, 25.1 urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām /
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 41.2 nānyan manohāri nitambinībhyo duḥkhaikahetur na ca kaścid anyaḥ //
ŚTr, 2, 45.1 nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm /
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
ŚTr, 2, 81.2 te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecit pañcaśikhīkṛtāś ca jaṭilāḥ kāpālikāś cāpare //
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
ŚTr, 2, 104.2 śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam //
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 58.3 kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt /
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.1 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.2 janmasamayaṃ ca kecid vadanti na vadanti bahavo 'nye //
Ṭikanikayātrā, 3, 1.2 garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva //
Ṭikanikayātrā, 5, 2.2 kecijjagus tathādite kurepāḥ sthāne //
Ṭikanikayātrā, 9, 3.1 kāryavaśāt svayam agamaṃ bhūbhartuḥ kecid āhur ācāryāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 210.1 vakroṣṭikātha hasitaṃ kiṃciddṛṣṭaradāṅkure /
AbhCint, 2, 210.2 kiṃcicchrute vihasitamaṭṭahāso mahīyasi //
Acintyastava
Acintyastava, 1, 7.1 asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam /
Acintyastava, 1, 12.1 yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet /
Acintyastava, 1, 12.1 yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet /
Acintyastava, 1, 31.2 lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ //
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Amaraughaśāsana
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
AmarŚās, 1, 47.1 kecid vadanti vedapāṭhāśrito mokṣaḥ //
AmarŚās, 1, 48.1 kecid vadanti nirālambanalakṣaṇo mokṣaḥ //
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
AmarŚās, 1, 51.1 kecid vadanti //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 16.2 kiṃcid rasena kurute karma pākena cāparam /
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.1 ṣoḍhā pākastu saṃgrahe nirastaḥ yathārasaṃ jaguḥ pākān ṣaṭ kecit tad asāṃpratam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.2 kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 14.0 kiṃcid aparaṃ kiṃcaneti trayaṃ kartṛkarmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 4, 6.1 ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ /
Aṣṭāvakragīta, 8, 2.1 tadā bandho yadā cittaṃ kiṃcid vāñchati śocati /
Aṣṭāvakragīta, 8, 2.2 kiṃcin muñcati gṛhṇāti kiṃciddhṛṣyati kupyati //
Aṣṭāvakragīta, 8, 2.2 kiṃcin muñcati gṛhṇāti kiṃciddhṛṣyati kupyati //
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit mā gṛhāṇa vimuñca mā //
Aṣṭāvakragīta, 10, 5.2 avidyāpi na kiṃcit sā kā bubhutsā tathāpi te //
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 11, 8.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 15, 17.1 bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 15, 17.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 15, 20.1 tyajaiva dhyānaṃ sarvatra mā kiṃciddhṛdi dhāraya /
Aṣṭāvakragīta, 16, 4.2 tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit //
Aṣṭāvakragīta, 17, 20.1 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
Aṣṭāvakragīta, 18, 4.1 bhavo 'yaṃ bhāvanāmātro na kiṃcit paramārthataḥ /
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Aṣṭāvakragīta, 18, 29.2 nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 42.1 bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ /
Aṣṭāvakragīta, 18, 42.1 bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ /
Aṣṭāvakragīta, 18, 42.2 ubhayābhāvakaḥ kaścid evam eva nirākulaḥ //
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 18, 82.2 samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati //
Aṣṭāvakragīta, 18, 89.1 sarvatrānavadhānasya na kiṃcid vāsanā hṛdi /
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 14.2 bahunātra kim uktena kiṃcin nottiṣṭhate mama //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 37.2 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ //
BhāgPur, 1, 7, 28.1 na hy asyānyatamaṃ kiṃcid astraṃ pratyavakarśanam /
BhāgPur, 1, 8, 29.1 na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam /
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 32.1 kecidāhurajaṃ jātaṃ puṇyaślokasya kīrtaye /
BhāgPur, 1, 10, 8.2 āruroha rathaṃ kaiścit pariṣvakto 'bhivāditaḥ //
BhāgPur, 1, 12, 7.2 dadarśa puruṣaṃ kaṃciddahyamāno 'stratejasā //
BhāgPur, 1, 13, 14.1 kaṃcit kālam athāvātsīt satkṛto devavat sukham /
BhāgPur, 1, 14, 43.2 jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam //
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 1, 17, 7.2 vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan //
BhāgPur, 1, 17, 19.1 kecidvikalpavasanā āhurātmānam ātmanaḥ /
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 8.1 kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam /
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 6, 32.2 nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam //
BhāgPur, 3, 1, 26.1 kaccit purāṇau puruṣau svanābhyapādmānuvṛttyeha kilāvatīrṇau /
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 1, 28.1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
BhāgPur, 3, 1, 29.1 kaccit sukhaṃ sātvatavṛṣṇibhojadāśārhakāṇām adhipaḥ sa āste /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
BhāgPur, 3, 1, 32.1 kaccid budhaḥ svasty anamīva āste śvaphalkaputro bhagavatprapannaḥ /
BhāgPur, 3, 1, 33.1 kaccic chivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ /
BhāgPur, 3, 1, 38.1 kaccid yaśodhā rathayūthapānāṃ gāṇḍīvadhanvoparatārir āste /
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 20, 35.1 yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 23, 52.2 kaścit syān me viśokāya tvayi pravrajite vanam //
BhāgPur, 3, 25, 28.2 kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā /
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 3, 33, 20.2 kiṃcic cakāra vadanaṃ putraviśleṣaṇāturā //
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 2, 33.3 niścakrāma tataḥ kiṃcid vimanā iva sānugaḥ //
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 5, 14.1 kecid babhañjuḥ prāgvaṃśaṃ patnīśālāṃ tathāpare /
BhāgPur, 4, 5, 15.2 kuṇḍeṣv amūtrayan kecid bibhidur vedimekhalāḥ //
BhāgPur, 4, 6, 45.2 amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit //
BhāgPur, 4, 21, 27.1 asti yajñapatirnāma keṣāṃcidarhasattamāḥ /
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 4, 27, 19.1 kālasya duhitā kācittrilokīṃ varamicchatī /
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
BhāgPur, 10, 1, 44.1 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ /
BhāgPur, 10, 4, 34.1 kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ /
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 11, 1, 22.1 kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ /
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
BhāgPur, 11, 4, 11.2 asmān apārajaladhīn atitīrya kecit /
BhāgPur, 11, 5, 4.1 dūre harikathāḥ kecid dūre cācyutakīrtanāḥ /
BhāgPur, 11, 7, 25.1 avadhūtaṃ dviyaṃ kaṃcic carantam akutobhayam /
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
BhāgPur, 11, 7, 52.1 nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit /
BhāgPur, 11, 7, 63.1 dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vanecaraḥ /
BhāgPur, 11, 8, 22.2 tasyā me śikṣitaṃ kiṃcin nibodha nṛpanandana //
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 10, 18.1 na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api /
BhāgPur, 11, 11, 14.1 yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 14, 8.2 pāramparyeṇa keṣāṃcit pāṣaṇḍamatayo 'pare //
BhāgPur, 11, 14, 10.3 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān //
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
BhāgPur, 11, 18, 15.2 tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi //
BhāgPur, 11, 18, 30.2 śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet //
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
BhāgPur, 11, 21, 26.1 evaṃ vyavasitaṃ kecid avijñāya kubuddhayaḥ /
Bhāratamañjarī
BhāMañj, 1, 160.1 kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ /
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 415.2 jaghāna salile kṣiptvā noce kiṃcicca tāṃ nṛpaḥ //
BhāMañj, 1, 465.1 vaṃśapratiṣṭhāmādhattāṃ brāhmaṇaḥ kaścidetya naḥ /
BhāMañj, 1, 673.1 kṛpasyeti vacaḥ śrutvā karṇaḥ kiṃcidadhomukhaḥ /
BhāMañj, 1, 719.1 kiṃcitkālaṃ narapate pāṇḍavānvāraṇāvatam /
BhāMañj, 1, 815.2 na kaṃcidutsahe tyaktuṃ rakṣyaścātmā vipaścitā //
BhāMañj, 1, 817.1 imāṃ ca kanyāṃ kasmaicidvidhātrā parikalpitām /
BhāMañj, 1, 820.2 avaśyameva dātavyā kasmaicitkanyakā janaiḥ //
BhāMañj, 1, 857.2 so 'vadanmantrasiddhena kenacidrākṣaso hataḥ //
BhāMañj, 1, 1137.2 kaścidete yathā nāhaṃ bhaviṣyāmīti śaṅkitaḥ //
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 1, 1199.1 sthitvā saṃpūrṇitāstatra kaṃcitkālaṃ sukhena te /
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1295.1 avaśyaṃ dīyate kanyā kasmaicidguṇaśāline /
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 5, 111.1 na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam /
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 5, 445.1 kālena tāvatā teṣāṃ kasmiṃścidrājasagare /
BhāMañj, 5, 546.2 gograhe vā sakhā kaścitko bhavenme bhavadvidhaḥ //
BhāMañj, 5, 618.2 avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ //
BhāMañj, 5, 621.2 manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ //
BhāMañj, 5, 633.2 kāśirājasutāmūce kiṃcidābhugnakandharaḥ //
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 88.1 tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
BhāMañj, 6, 123.2 tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā //
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 6, 229.1 na dadarśa tayoḥ kaścidantaraṃ kṣipatoḥ śarān /
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 7, 84.2 helayonmīlayankiṃcillocane pracacāla saḥ //
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 8, 42.2 matprabhāvādhikaḥ kaścidyena hantāsmi dānavān //
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 8, 154.2 mohādasāṃprataṃ kiṃcinna cintayitumarhasi //
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 10, 71.2 na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ //
BhāMañj, 11, 63.1 sa kiṃciccheṣajīvo 'pi tacchrutvā vṛttakandharaḥ /
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 13, 17.1 taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam /
BhāMañj, 13, 58.2 dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ //
BhāMañj, 13, 113.1 na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 332.2 vidyate nagare kaścitkṣattradharme sthitasya me //
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 468.2 na hi śīlavataḥ kiṃcidvidyate bhuvi durlabham //
BhāMañj, 13, 474.2 sahasā na bhajetkiṃcidapi svādu vicāradhīḥ //
BhāMañj, 13, 502.1 na vidyate janaḥ kaścidāśayā yo na hīyate /
BhāMañj, 13, 516.2 na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam //
BhāMañj, 13, 575.2 na hi kaścitkṛte kārye kartāramanumanyate //
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 763.1 so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit /
BhāMañj, 13, 796.2 uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ //
BhāMañj, 13, 799.2 svargaspṛhā na me kācid dyaurmahī ca same mama //
BhāMañj, 13, 987.1 dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ /
BhāMañj, 13, 996.3 dahyamāne 'pi nagare yasya kiṃcinna dahyate //
BhāMañj, 13, 1046.2 na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava //
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1229.2 upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit //
BhāMañj, 13, 1229.2 upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit //
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1257.2 atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt //
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1445.1 tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
BhāMañj, 13, 1633.1 jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ /
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1718.1 purā vane dvijaḥ kaścidgṛhīto rakṣasā balāt /
BhāMañj, 13, 1776.1 ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ /
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 56.1 brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ /
BhāMañj, 14, 69.1 uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
BhāMañj, 14, 74.1 jitendriyasya no kiṃcididaṃ tasyaiva cākhilam /
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 17, 25.1 yadyasti sukṛtaṃ kiṃcinmama tena sureśvara /
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
Devīkālottarāgama
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
DevīĀgama, 1, 49.1 ahameko na me kaścin nāhamanyasya kasyacit /
DevīĀgama, 1, 49.1 ahameko na me kaścin nāhamanyasya kasyacit /
DevīĀgama, 1, 83.1 nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 99.2 vanajā kiṃcid āṭavyā kapaṭā kapaṭeśvarī //
DhanvNigh, 1, 119.1 pāṭalāyāḥ guṇais tadvat kiṃcin mārutakṛd bhavet /
DhanvNigh, 1, 137.2 śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu //
DhanvNigh, 1, 233.2 śophodarādhmānaharā kiṃcinmārutakṛdbhavet //
DhanvNigh, Candanādivarga, 93.2 vedhamukhyo durlabhaśca kasyacit saṃmataḥ śaṭī //
Garuḍapurāṇa
GarPur, 1, 6, 20.2 tasmādvairaṃ na kartavyaṃ kadācidapi kenacit /
GarPur, 1, 23, 27.1 yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam /
GarPur, 1, 47, 46.2 kiṃcid adūrataḥ kāryā maṭhāstatropajīvinām //
GarPur, 1, 48, 9.1 aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām /
GarPur, 1, 48, 72.1 ācāryāḥ kecidicchanti jātakarmādyanantaram /
GarPur, 1, 48, 93.1 tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet /
GarPur, 1, 49, 17.1 jñānasaṃnyāsinaḥ kecidvedasaṃnyāsino 'pare /
GarPur, 1, 49, 17.2 karmasaṃnyāsinaḥ kecittrividhaḥ pārameṣṭhikaḥ //
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 50, 74.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 67, 27.2 yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam //
GarPur, 1, 68, 50.2 tiryak kṣatatvāt keṣāṃcit kathaṃcid yadi jāyate /
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 70, 11.1 cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit /
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 19.1 doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva /
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 71, 9.1 tasminmarakatasthāne yat kiṃcid upajāyate /
GarPur, 1, 71, 22.1 kasyacid anekarūpair marakatam anugacchato 'pi guṇavarṇaiḥ /
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
GarPur, 1, 71, 24.1 ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate /
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 72, 16.1 indranīlo yathā kaścid bibhartyātāmravarṇatām /
GarPur, 1, 76, 8.2 dūre bhūtānāṃ bahu kiṃcinnikaṭaprasūtānām //
GarPur, 1, 78, 1.3 narmadāyāṃ nicikṣepa kiṃciddhīnādibhūmiṣu //
GarPur, 1, 79, 2.2 mṛṇālaśaṅkhadhavalaṃ kiṃcid varṇāntaranvitam //
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 83, 59.2 gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati //
GarPur, 1, 84, 34.2 pretaḥ kaścitsamuddiśya vaṇijaṃ kaṃcid abravīt //
GarPur, 1, 84, 34.2 pretaḥ kaścitsamuddiśya vaṇijaṃ kaṃcid abravīt //
GarPur, 1, 85, 5.1 ajātadantā ye kecidye ca garbhe prapīḍitāḥ /
GarPur, 1, 85, 6.1 bandhuvargāśca ye kecinnāmagotravivarjitāḥ /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 85, 17.1 ye kecitpretarūpeṇa vartante pitaro mama /
GarPur, 1, 107, 2.1 śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ /
GarPur, 1, 109, 20.2 na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 112, 24.1 yat kiṃcit kurute karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 113, 2.2 sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiṃcid ācaret //
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 114, 61.1 kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
GarPur, 1, 148, 14.2 na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ //
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
GarPur, 1, 156, 31.1 kecitkadambapuṣpābhāḥ kecitsiddhārthakopamāḥ /
GarPur, 1, 156, 31.1 kecitkadambapuṣpābhāḥ kecitsiddhārthakopamāḥ /
GarPur, 1, 159, 21.1 mehatyudakamehena kiṃcid āvilapicchilam /
GarPur, 1, 165, 5.2 pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ //
GarPur, 1, 165, 5.2 pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ //
GarPur, 1, 165, 9.2 apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ //
GarPur, 1, 166, 35.1 tamāhurarditaṃ kecidekāṅgamatha cāpare /
GarPur, 1, 166, 38.1 ekāṅgarogatāṃ kecidanye kakṣarujāṃ viduḥ /
Gītagovinda
GītGov, 1, 46.2 gopavadhūḥ anugāyati kācit udañcitapañcamarāgam /
GītGov, 1, 49.1 kelikalākutukena ca kācit amum yamunājalakūle /
GītGov, 10, 2.1 vadasi yadi kiṃcit api dantarucikaumudī harati daratimiram atighoram /
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Āsuralakṣaṇa, 21.1 ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Hitopadeśa
Hitop, 0, 30.1 etat kāryākṣamāṇāṃ keṣāṃcid ālasyavacanam /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 42.4 nādravye nihitā kācit kriyā phalavatī bhavet /
Hitop, 1, 6.5 tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati /
Hitop, 1, 8.8 tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 58.9 jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 107.7 dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ //
Hitop, 1, 108.5 na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet //
Hitop, 1, 158.11 nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate //
Hitop, 2, 7.3 mā sma sīmantinī kācij janayet putram īdṛśam //
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 80.4 damanako brūte deva pṛcchāmi kiṃcit /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /
Hitop, 2, 90.5 ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ /
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 115.2 damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī /
Hitop, 2, 121.3 kasmiṃścit tarau vāyasadampatī nivasataḥ /
Hitop, 2, 157.1 kaścid āśrayasaundaryād dhatte śobhām asajjanaḥ /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 3, 24.5 kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 38.3 etādṛśa eva kaścid bako dvitīyatvena prayātu /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 81.2 phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet //
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 148.10 viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim //
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 12.21 kaścid vadati sarasas tīre dagdhvā khāditavyo 'yam /
Hitop, 4, 12.22 kaścid vadati gṛhaṃ nītvā bhakṣaṇīyaḥ /
Hitop, 4, 18.5 sa ca kenacit kulīraṇe dūrād eva dṛṣṭaḥ /
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 60.3 asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ /
Hitop, 4, 61.3 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ /
Hitop, 4, 61.5 atha tair bhramadbhiḥ sārthabhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ /
Hitop, 4, 63.2 siṃhenoktamāhārārthaṃ kiṃcit prāptam /
Hitop, 4, 63.3 tair uktam deva yatnād api prāptaṃ kiṃcit /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 77.1 yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati /
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 80.2 api svena śarīreṇa kim utānyena kenacit //
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 110.4 rājahaṃso brūte mantrin punar abhisaṃdhinā kenacid atrāgamanam /
Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 1, 46.1 neha kaiścit praveṣṭavyam ity uktena tayā svayam /
KSS, 1, 2, 63.1 ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 3, 6.1 dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
KSS, 1, 3, 50.1 yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 4, 36.2 yāvatkiṃcidgatā tāvanniruddhā sā purodhasā //
KSS, 1, 4, 38.1 muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram /
KSS, 1, 4, 43.2 ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 96.2 ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate //
KSS, 1, 5, 42.1 anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
KSS, 1, 5, 43.2 sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi //
KSS, 1, 5, 135.2 tato vararuciḥ kiṃcidvihasyeva jagāda tam //
KSS, 1, 6, 35.2 ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ //
KSS, 1, 6, 40.2 mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā //
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 51.2 chandogaḥ kaścidityukto viṭaprāyeṇa kenacit //
KSS, 1, 6, 57.1 prahasatyatha tatrasthe jane kiṃcidvicintya saḥ /
KSS, 1, 6, 74.2 pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau //
KSS, 1, 6, 77.2 na bhikṣāmapyadātkaściddaridrasyālasasya ca //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 7, 1.2 tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam //
KSS, 1, 7, 66.1 luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 1, 58.2 divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit //
KSS, 2, 2, 1.2 dine tasmin sa kasmiṃścid araṇyasarasastaṭe //
KSS, 2, 2, 3.1 kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm /
KSS, 2, 2, 6.1 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
KSS, 2, 2, 71.2 kasmiṃścicchūnyanagare dine tasminn uvāsa saḥ //
KSS, 2, 2, 109.1 śrīdatto 'pi tataḥ kāṃcidduhitrā sahitāṃ striyam /
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me kā gatirbhavet /
KSS, 2, 4, 83.2 tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata //
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 4, 135.2 kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ //
KSS, 2, 5, 52.2 sā jagāda kathā kācittvayā me varṇyatāmiti //
KSS, 2, 5, 57.1 tathā ca pūrvamabhavadrājā kaścidaputrakaḥ /
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 84.2 atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ //
KSS, 2, 5, 131.2 ahameṣā ca bhārye dve viprasyābhūva kasyacit //
KSS, 2, 5, 138.1 tataḥ pravrājikāvādīt keciddvīpāntarāgatāḥ /
KSS, 2, 6, 39.1 sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
KSS, 2, 6, 44.2 varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham //
KSS, 2, 6, 48.2 kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti //
KSS, 2, 6, 48.2 kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti //
KSS, 3, 1, 11.1 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
KSS, 3, 1, 30.2 tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā //
KSS, 3, 1, 99.2 anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam //
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 2, 33.2 kācidāvantikā nāma tayā kṛtamidaṃ mama //
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 3, 2, 102.1 sāvocadatha madgehe nyastā vipreṇa kenacit /
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 62.2 kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva //
KSS, 3, 3, 69.1 sāpyavādīttvayā naiva deyā kasmaicidapyaham /
KSS, 3, 4, 14.1 kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
KSS, 3, 4, 16.1 drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 4, 86.1 athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
KSS, 3, 4, 91.1 kiṃcidgatvā ca samprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
KSS, 3, 4, 132.2 kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ //
KSS, 3, 4, 175.2 praviśantīmivāṅgāni kiṃcitpratyabhijānatīm //
KSS, 3, 4, 231.2 bhadrāṃ yogeśvarī nāma sakhī kācidupāyayau //
KSS, 3, 4, 255.2 brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham //
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
KSS, 3, 4, 345.1 sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
KSS, 3, 5, 24.2 yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam //
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 6, 30.2 āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau //
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 195.1 ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
KSS, 4, 1, 53.1 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
KSS, 4, 1, 75.1 sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
KSS, 4, 1, 135.1 dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
KSS, 4, 2, 189.2 tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam //
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 3, 3.2 jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam //
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 31.2 anyathā māṃ mṛtāṃ viddhi kiṃcid astyatra kāraṇam //
KSS, 5, 1, 47.2 dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit //
KSS, 5, 1, 56.2 na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata //
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
KSS, 5, 1, 146.2 na cet kupyasi tat kiṃcit prabho vijñāpayāmyaham //
KSS, 5, 1, 192.2 na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā //
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 2, 62.2 prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye //
KSS, 5, 2, 138.2 dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam //
KSS, 5, 2, 143.1 kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
KSS, 5, 2, 201.2 tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye //
KSS, 5, 2, 209.1 tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
KSS, 5, 2, 242.1 kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīcca tām /
KSS, 5, 3, 29.1 kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
KSS, 5, 3, 29.1 kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
KSS, 5, 3, 29.1 kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 78.2 paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata //
KSS, 5, 3, 99.2 tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti //
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 5, 3, 194.1 tacca te 'vaśyakartavyaṃ kāryaṃ kiṃciddhi vidyate /
KSS, 5, 3, 194.2 nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ //
KSS, 5, 3, 218.1 sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 48.2 kaścit purabhrame 'pyadya dṛṣṭo 'tra bhramatā tvayā //
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 51.2 dṛśyatailaikacittena na tvayā kiṃcid īkṣitam //
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
KSS, 6, 1, 93.1 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt /
KSS, 6, 1, 93.2 sudurgatāya kasmaicit tad āvābhyām adīyata //
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
Kālikāpurāṇa
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 37.2 na kaścit smarate devaṃ kṛṣṇaṃ kalimalāpaham //
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 94.1 trirātraphaladā nadyo yāḥ kāścid asamudragāḥ /
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 166.1 nedṛśaṃ pāvanaṃ kiṃcin narāṇāṃ bhuvi vidyate /
KAM, 1, 169.1 ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.2 āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi //
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, Abhayādivarga, 16.1 śoṇācchinnā guḍanibhā kiṃcidamlā kaṣāyiṇī /
MPālNigh, 2, 8.2 kiṃcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam //
Maṇimāhātmya
MaṇiMāh, 1, 6.2 yan na kasyacid ākhyātaṃ tad vadāmi varānane //
MaṇiMāh, 1, 36.1 kiṃcin nīlapadas tato 'ruṇaruciḥ kiṃcicca vidyutprabhaḥ /
MaṇiMāh, 1, 36.1 kiṃcin nīlapadas tato 'ruṇaruciḥ kiṃcicca vidyutprabhaḥ /
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
MaṇiMāh, 1, 46.1 śuddhasphaṭikasaṃkāśaḥ kiṃciccāraktapītakaḥ /
MaṇiMāh, 1, 47.1 ratkam ardhaṃ ca kṛṣṇārdhaṃ śvetaṃ kiṃcid bhaved yadi /
Mukundamālā
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
Mātṛkābhedatantra
MBhT, 2, 17.2 kiṃcid rogādisambhūte kṛmikīṭādisambhave /
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 8, 32.2 kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet //
MBhT, 8, 34.1 kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 9.1 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam /
MṛgT, Vidyāpāda, 3, 6.2 sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit //
MṛgT, Vidyāpāda, 5, 7.2 dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ //
MṛgT, Vidyāpāda, 5, 8.2 bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām //
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
MṛgT, Vidyāpāda, 7, 16.1 na sādhikāre tamasi muktirbhavati kasyacit /
MṛgT, Vidyāpāda, 7, 20.2 na so 'sti kasyacij jātu yaḥ patyā nānuvartyate //
MṛgT, Vidyāpāda, 9, 1.2 kathyate granthipāśasya kiṃcid yuktyāpi leśataḥ //
MṛgT, Vidyāpāda, 9, 16.2 naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā //
MṛgT, Vidyāpāda, 10, 15.2 kecin niyāmakaṃ karma yadanyadatiricyate //
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
MṛgT, Vidyāpāda, 11, 3.2 kiṃcit sāmānyato 'nyatra matir anyā viparyayaḥ //
MṛgT, Vidyāpāda, 11, 11.1 athaivaṃ bruvate kecitkaraṇatvavivakṣayā /
MṛgT, Vidyāpāda, 12, 12.1 niyatārthatayākṣāṇi nānāyonīni kasyacit /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 50.0 yathā kaścid evaṃ vakti devadatto 'ham āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.2 yā vedabāhyāḥ smṛtayo yāś ca kāścit kudṛṣṭayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 38.0 dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.3 atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.3 yadi ca saṃvādīny api vacāṃsi mithyā tarhi na kiṃcit satyavacanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 3.2 nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 25.0 na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 2.2 kasyaciddhetumātrasya yadyadhiṣṭhātṛteṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 7.0 na ca keṣāṃcidivāgantunā citā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 4.0 vyāptyupasaṃhāreṇa śaktirūpatayā tv avasthāne na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 2.0 kiṃcit sādhāraṇyād anyasminnanyādṛśī buddhirviparyayaḥ marumarīcikāsviva jalāvagatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 8.0 pratyuta karaṇāntarāpekṣasya kāsucitkriyāsūpalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 7.0 kasmiṃścidabhilaṣaṇīye vastuni kila vyāhanyamāne'sya dveṣādayaḥ saṃjāyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 5.0 tulyabalatvena rāgadveṣayoḥ kramikatayā ekasminnāśraye viṣayavyāvṛttau na kaściddoṣo bhavadbhirudbhāvitasya sahānavasthānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 9.0 punaśca dveṣānte kasmiṃścitkāle tadabhilāṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
Narmamālā
KṣNarm, 1, 5.1 vidagdhacūḍāmaṇinā kenacitkeliśālinā /
KṣNarm, 1, 5.2 vidvadgoṣṭhīgariṣṭhena kaścitsahṛdayo janaḥ //
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 1, 53.1 vastrālaṅkāraratnādi yatkiṃciddevaveśmasu /
KṣNarm, 1, 80.1 paripālakapādānāṃ yatkiṃcidupayujyate /
KṣNarm, 1, 87.2 uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ //
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
KṣNarm, 2, 50.1 nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate /
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
KṣNarm, 2, 85.1 na kaścidupakāraṃ te manyate śatravaśca te /
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
KṣNarm, 3, 78.2 kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ //
KṣNarm, 3, 78.2 kaścidvyāghūrṇate kaścitplavate kṛtaśūtkṛtiḥ //
KṣNarm, 3, 79.1 kaścidatyantavaikalyaṃ nāṭayanbhaktisambhavam /
KṣNarm, 3, 80.1 kaścidvilolasragdāmabhūṣito madanirbharaḥ /
KṣNarm, 3, 81.1 tataḥ kṣībo guruḥ kiṃcit svakāvyaṃ deśabhāṣayā /
KṣNarm, 3, 107.1 pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 29.2, 2.0 punaḥ kiṃcic dhātavaḥ eva lohitīkṛtāḥ prāṇamedhākāmaḥ ārtavaṃ punaruktiḥ bhavet //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Sū., 14, 16.1, 4.0 iti yasmādarthe indragopakavarṇam kāścid phenilam saṃcarati //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 3.1, 5.0 pratisaṃskartā kecicca hi utsādaḥ eva svasnehādyutkarṣād rudreṇa khaṇḍitatvaṃ asti //
NiSaṃ zu Su, Sū., 1, 2.1, 7.0 kiṃcinmāṃsaspṛg cakṣūrogo tu viśleṣaḥ vyādhibhedaṃ dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ ca eva //
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 pārthivadravye sā kecit jvarādīnām paṭukavindakayor etaddhi kāśirājam //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 11.0 ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti ityupasargāḥ ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti kecit jvarādayo pāram prahārādikṛtā dūṣitaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Cik., 29, 12.32, 12.0 nirdiśannāha sapta upasargādayaḥ kiṃcin rajasi prajāyata tarpaṇādi snāpitam //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 manaḥparyāyasya ityatra manaḥparyāyasya ete sāmagryā vikāraḥ prajāyate teṣāṃ kaṃcit yasyāḥ prerakatvaṃ evetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 27.0 sāyaṃ kecit samāsaḥ tasya śayīteti eta saṃkṣepaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 8.0 dṛṣṭānte'pi vyañjanādimadhye kasyacidvāsanātmakatā sthāyivat //
NŚVi zu NāṭŚ, 6, 32.2, 56.0 kiṃciddhi pramāṇenopalabdhaṃ tadanukaraṇamiti śakyaṃ vaktum //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 62.0 na ca rāmagatāṃ ratimupalabdhapūrviṇaḥ kecit //
NŚVi zu NāṭŚ, 6, 32.2, 83.0 naitāvatānukāraḥ kaścit //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 108.0 yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 43.0 praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit //
NŚVi zu NāṭŚ, 6, 66.2, 46.0 tadvakṣyati yacca kiṃcidārabhante iti //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
NŚVi zu NāṭŚ, 6, 72.2, 50.0 kṛtakaṃ śṛṅgārāt veśyopadiṣṭānāṃ na kācitpuruṣārthasiddhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 26.0 na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 20.0 atra kecidāhuḥ tad etad aviniyamābhiprāyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 70.3 kecidgarbhasya saṃskārādgarbhaṃ garbhaṃ prayuñjate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.2 nāmadheyaṃ daśamyāṃ ca kecidicchanti pārthiva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.2 na hyasya vidyate karma kiṃcid ā mauñjibandhanāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.1 ukteṣu keṣucidapavādamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 425.0 atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Rasahṛdayatantra
RHT, 1, 21.2 keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ //
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 5, 30.1 ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /
RHT, 5, 36.1 bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
Rasamañjarī
RMañj, 1, 10.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 5, 66.2 ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //
RMañj, 7, 5.2 na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam /
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
RMañj, 10, 33.1 spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ /
RMañj, 10, 35.1 yasya jānugataṃ marma na kiṃcidapi ceṣṭitam /
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
Rasaprakāśasudhākara
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 2, 1.2 anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //
RPSudh, 4, 1.2 anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //
RPSudh, 4, 1.2 anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 106.0 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //
RPSudh, 6, 3.2 niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
RPSudh, 7, 24.1 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
RPSudh, 10, 26.1 atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /
RPSudh, 11, 1.2 svānubhūtaṃ mayā kiṃcit śrutaṃ vā śāstrataḥ khalu /
Rasaratnasamuccaya
RRS, 1, 49.2 keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ //
RRS, 2, 30.2 kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //
RRS, 2, 41.2 sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //
RRS, 2, 74.2 kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
RRS, 2, 139.0 mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //
RRS, 3, 115.1 kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
RRS, 4, 29.2 vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RRS, 4, 45.1 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /
RRS, 5, 16.1 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
RRS, 5, 119.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RRS, 5, 130.2 evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
RRS, 6, 9.1 na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
RRS, 6, 35.1 tadabhāve surūpā tu yā kācit taruṇāṅganā /
RRS, 10, 41.1 kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /
RRS, 11, 9.1 śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /
RRS, 11, 13.2 rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //
RRS, 11, 64.1 kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /
RRS, 14, 4.1 kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam /
Rasaratnākara
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
RRĀ, R.kh., 8, 4.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 43.2 tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //
RRĀ, R.kh., 8, 60.2 kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //
RRĀ, R.kh., 8, 93.2 tadbhasma haritālaṃ ca tulyamamlena kenacit //
RRĀ, R.kh., 8, 101.0 lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //
RRĀ, R.kh., 10, 18.1 nistuṣāṅkolabījānāṃ sukhaṃ kiṃcid vigharṣayet /
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
RRĀ, Ras.kh., 3, 61.1 kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet /
RRĀ, Ras.kh., 5, 59.2 bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane //
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
RRĀ, V.kh., 1, 19.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu yā kācit taruṇāṅganā //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 3, 109.1 bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 4, 20.2 gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 7, 17.0 mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //
RRĀ, V.kh., 7, 111.1 drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 9, 10.1 ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
RRĀ, V.kh., 9, 64.1 madhunā mardayetkiṃcit tatastena śatāṃśataḥ /
RRĀ, V.kh., 11, 30.2 ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 13, 10.2 karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //
RRĀ, V.kh., 13, 34.1 suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 89.3 yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //
RRĀ, V.kh., 13, 100.2 yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 15, 58.1 mahārasaiścoparasairyatkiṃcitsatvamāharet /
RRĀ, V.kh., 17, 41.0 kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //
RRĀ, V.kh., 17, 41.0 kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 4.1 kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 86.2 gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye //
RRĀ, V.kh., 19, 113.2 kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 126.2 tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
RRĀ, V.kh., 20, 32.1 palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /
Rasendracintāmaṇi
RCint, 1, 12.2 asādhyaḥ kasyacidyogaḥ kasyacijjñānaniścayaḥ /
RCint, 1, 12.2 asādhyaḥ kasyacidyogaḥ kasyacijjñānaniścayaḥ /
RCint, 1, 22.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
RCint, 3, 33.2 ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //
RCint, 3, 104.2 taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //
RCint, 3, 188.2 na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //
RCint, 6, 7.2 viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
RCint, 8, 39.1 tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /
RCint, 8, 149.2 ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //
Rasendracūḍāmaṇi
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 136.1 kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /
RCūM, 10, 27.1 sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
RCūM, 10, 40.2 kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //
RCūM, 11, 71.1 kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /
RCūM, 12, 22.2 varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RCūM, 12, 40.0 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 14, 107.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RCūM, 14, 213.1 nistvacāṅkolabījāni kiṃcijjarjaritāni ca /
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 81.2 kiṃcid agnisahasābho bhavettulyābhrajāritaḥ //
Rasendrasārasaṃgraha
RSS, 1, 3.1 siddhayogāśca ye kecitkṛtisādhyā bhavanti hi /
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
RSS, 1, 223.2 tuṣeṇa pūrayettasyāḥ kiṃcinmadhyaṃ bhiṣagvaraḥ //
RSS, 1, 295.1 vaṅgaṃ tiktāmlakaṃ rūkṣaṃ kiṃcid vātaprakopanam /
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasādhyāya
RAdhy, 1, 2.1 gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /
RAdhy, 1, 2.2 kiṃcidapyanubhūyāsau grantho vivrīyate mayā //
RAdhy, 1, 173.2 yatkiṃciddīyate tasya rasoparasavātakaḥ //
RAdhy, 1, 325.1 nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /
RAdhy, 1, 461.1 etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
RAdhyṬ zu RAdhy, 89.2, 15.0 tathā kiṃcid udannabubhukṣo jihvāṃ calayati //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 4, 40.2 pidhānakasamāyuktā kiṃcid unnatamastakā //
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
RArṇ, 12, 191.1 kānicinmṛttivarṇāni rasena lavaṇāni tu /
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
RArṇ, 12, 278.1 kānicit kṣaṇavedhīni dinavedhīni kānicit /
RArṇ, 12, 278.1 kānicit kṣaṇavedhīni dinavedhīni kānicit /
RArṇ, 12, 362.1 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
RArṇ, 13, 8.2 syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //
RArṇ, 15, 9.1 vaikrāntakāstu ye kecit triphalāyā rasena ca /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 16, 13.1 vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /
Ratnadīpikā
Ratnadīpikā, 3, 18.2 sandeho jāyate kaścitkṛtrimaḥ sahajo'pi vā //
Rājanighaṇṭu
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, 2, 35.2 sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ //
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Parp., 42.2 baladā vraṇahantrī ca kiṃcid dīpanakāriṇī //
RājNigh, Pipp., 145.1 madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam /
RājNigh, Mūl., 25.1 garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham /
RājNigh, Mūl., 36.1 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
RājNigh, Mūl., 96.2 anekaviṣavidhvaṃsi kiṃcic chreṣṭhaṃ dvitīyakam //
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Mūl., 216.1 bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke /
RājNigh, Śālm., 83.2 balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit //
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 80.2 pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt //
RājNigh, Āmr, 131.2 rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ //
RājNigh, Āmr, 143.2 dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā //
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 203.2 vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ //
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
RājNigh, 12, 86.2 pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 47.2 nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Kṣīrādivarga, 128.1 viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram /
RājNigh, Kṣīrādivarga, 128.1 viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram /
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 22.2 dīpanaḥ pācanaścaiva kiṃcid vātavikārajit //
RājNigh, Śālyādivarga, 55.2 kiṃcit satiktā madhurāḥ pācanā balavardhanāḥ //
RājNigh, Śālyādivarga, 141.2 godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ //
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
RājNigh, Māṃsādivarga, 64.2 tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān //
RājNigh, Rogādivarga, 59.2 bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam //
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.1 devāḥ kecinmaheśādyā daityāḥ kāvyapuraḥsarāḥ /
SDS, Rāseśvaradarśana, 42.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 4.1, 12.0 na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 16.0 anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiṃcid ya upalabhyate so 'pyanurasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 8.0 tato yanna vīryaṃ tanna kiṃcit kurute //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 8.0 kiṃcid vipākena //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 24.0 kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi //
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 9, 29, 18.1 kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca /
SarvSund zu AHS, Sū., 9, 29, 18.1 kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca /
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
Skandapurāṇa
SkPur, 4, 33.1 sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit /
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 12, 32.3 trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
SkPur, 13, 111.2 vaidūryanālāni saraḥsu keṣucitprajajñire padmavanāni sarvataḥ //
SkPur, 17, 9.2 amitasya pradānācca na kiṃcidavaśiṣyate //
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 17, 19.3 rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
SkPur, 20, 37.2 bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
SkPur, 20, 43.1 tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ /
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 50.0 evaṃ ca na kaścid uktacodyāvakāśaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.2 jānantyete tadapi kuśalāste 'smadukter viśeṣaṃ kecit sāragrahaṇanipuṇāś cetanārājahaṃsāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 13.0 yathā kaścit tantuvāyo 'tanupaṭān vitanute prāṇabhṛto vigatavāsaso dṛṣṭvā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 5.0 kiṃcid udbhidyamānā udgacchantī //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 3, 34.0 atrāpi pūrvavat na mantrādiyantraṇā kācid iti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 60.0 kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi //
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, 12, 5.0 tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, Viṃśam āhnikam, 4.0 tad api nityaṃ svakālanaiyatyāt iti kecit //
TantraS, Viṃśam āhnikam, 5.0 naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 1, 71.2 nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ //
TĀ, 1, 120.1 dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha /
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 140.1 ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ /
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 168.1 akiṃciccintakasyaiva guruṇā pratibodhataḥ /
TĀ, 1, 171.1 akiṃciccintakasyeti vikalpānupayogitā /
TĀ, 1, 207.1 tatra kācitpunaḥ śaktiranantā vā mitāśca vā /
TĀ, 1, 258.1 srakṣyamāṇaviśeṣāṃśākāṅkṣāyogyasya kasyacit /
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 64.1 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 106.1 śaktimānañjyate yasmānna śaktirjātu kenacit /
TĀ, 3, 108.1 na kenacid upādheyaṃ svasvavipratiṣedhataḥ /
TĀ, 3, 217.2 grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā //
TĀ, 3, 225.1 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 273.1 prāktane tvāhnike kācidbhedasya kalanāpi no /
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 26.2 ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ //
TĀ, 4, 40.2 sa tāvatkasyacittarkaḥ svata eva pravartate //
TĀ, 4, 49.1 adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ /
TĀ, 4, 72.2 yo yathākramayogena kasmiṃścicchāstravastuni //
TĀ, 4, 95.2 saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute //
TĀ, 4, 120.2 yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau //
TĀ, 4, 155.1 vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
TĀ, 4, 184.1 kiṃciccalanametāvad ananyasphuraṇaṃ hi yat /
TĀ, 4, 194.1 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
TĀ, 4, 196.2 phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā //
TĀ, 4, 198.2 kācidevākṛtiḥ kāṃcit sūte phalavikalpanām //
TĀ, 4, 198.2 kācidevākṛtiḥ kāṃcit sūte phalavikalpanām //
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 4, 203.1 yaṃ kaṃcitparameśānaśaktipātapavitritam /
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 242.1 sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam /
TĀ, 4, 242.2 yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata //
TĀ, 5, 3.1 vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ /
TĀ, 5, 4.1 kasyacittu vikalpo 'sau svātmasaṃskaraṇaṃ prati /
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 85.1 akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam /
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
TĀ, 5, 156.2 akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ //
TĀ, 6, 241.2 rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu //
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
TĀ, 7, 69.2 dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ //
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 275.2 mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
TĀ, 8, 409.2 atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn //
TĀ, 8, 434.1 śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ /
TĀ, 9, 16.1 tataśca citrākāro 'sau tāvānkaścitprasajyate /
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 88.2 te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā //
TĀ, 11, 97.1 śālagrāmopalāḥ keciccitrākṛtibhṛto yathā /
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 16, 28.2 siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram //
TĀ, 16, 91.2 naca tatkenacidbāhyapratibimbavadarpitam //
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 17, 56.1 sakarmapadayā dadyāditi kecittu manvate /
TĀ, 17, 110.2 vidyeśādiṣu tattveṣu naiva kācidaśuddhatā //
TĀ, 19, 20.1 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
TĀ, 19, 36.2 tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ //
TĀ, 20, 3.1 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
TĀ, 21, 4.1 tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 20.1 pūrayet parameśāni kiṃcid vāyuṃ na recayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.1 pūrayet parameśāni kiṃcid api na recayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.2 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.3 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.2 yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.2 yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.1 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 4.1 kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ /
VetPV, Intro, 4.1 kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ /
VetPV, Intro, 4.2 kecit kathāṃ rasasphītām ataḥ sarvaṃ vidhīyate //
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 247.1 tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ /
ĀK, 1, 3, 121.1 grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate /
ĀK, 1, 4, 55.2 kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet //
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 242.2 dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam //
ĀK, 1, 4, 269.1 mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
ĀK, 1, 4, 269.1 mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 14, 36.1 kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat /
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 302.1 antarāyeṇa kecic ca tadalābhena kecana /
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
ĀK, 1, 15, 302.2 tatkalpājñānataḥ kecitkecid guruvivarjitāḥ //
ĀK, 1, 15, 303.1 kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ /
ĀK, 1, 15, 569.1 divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ /
ĀK, 1, 16, 106.1 loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake /
ĀK, 1, 17, 51.1 ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam /
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 132.2 tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ //
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 23, 138.1 kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
ĀK, 1, 23, 138.1 kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
ĀK, 1, 23, 220.1 śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet /
ĀK, 1, 23, 288.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
ĀK, 1, 23, 307.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 1, 23, 480.2 kānicit kṣaṇavedhīni dinavedhīni kāni ca //
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā //
ĀK, 1, 23, 590.1 syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 24, 92.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 188.1 śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet /
ĀK, 1, 26, 183.1 pidhānena samāyuktā kiṃcid unnatamastakā /
ĀK, 1, 26, 210.2 kiṃcit samunnataṃ bāhyagartābhimukhanimnakam //
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 1, 43.1 iti gandhakatattvajñāḥ kecidanye pracakṣate /
ĀK, 2, 1, 126.1 saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /
ĀK, 2, 1, 279.1 kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
ĀK, 2, 2, 39.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
ĀK, 2, 3, 30.2 tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit //
ĀK, 2, 4, 30.1 kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
ĀK, 2, 6, 16.1 lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
ĀK, 2, 7, 45.1 karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ /
ĀK, 2, 7, 59.1 teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā /
ĀK, 2, 8, 50.1 śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam /
ĀK, 2, 9, 11.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
Āryāsaptaśatī
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Āsapt, 2, 84.1 ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Āsapt, 2, 451.1 mama sakhyā nayanapathe militaḥ śakto na kaścid api calitum /
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 637.2 udvartanaṃ na sakhyāḥ samāpyate kiṃcid apagaccha //
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 6.0 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 12, 8.1 sraṃsaḥ kiṃcitsvasthānacalanam bhraṃśastu dūragatiḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 52.2, 1.0 vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 7.0 ekīyamatamāha kecid ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 80, 3.0 yat kiṃciddoṣamāsrāvya ityādi vairodhikalakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 81, 3.0 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Sū., 26, 85.2, 1.0 anuktavairodhikasaṃgrahārthamāha yat kiṃcidityādi //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 15.2, 3.0 varakoddālakādayaḥ ṣaṣṭikaviśeṣāḥ kecit kudhānyāni varakādīni vadanti //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.2 śimbī rūkṣā ityādi kecit paṭhanti //
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 1.0 keṣāṃciditi vakṣyamāṇamayūrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 98.1, 20.0 kulakaḥ kāravellakaḥ kecit tu kulakaṃ paṭolabhedam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 113.2, 7.0 suvarcalā sūryabhaktikā kecit phappukam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 2.0 kadambaṃ kadambikāṃ vadanti kecit tu svalpakadambakam āhuḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 1.0 phalānāmapi keṣāṃcicchākavad upayogāt phalavargam āha //
ĀVDīp zu Ca, Sū., 27, 165.2, 9.0 bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti //
ĀVDīp zu Ca, Sū., 27, 165.2, 38.0 dantaśaṭhaḥ jambīraḥ kecid amloṭaṃ vadanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 20.2, 1.0 upaghātetyādau upaghāto vināśaḥ upatāpastu kiṃcid vaikalyam //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 6.0 upavyūṣamiti kiṃciccheṣāyāṃ rātrau //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 9.0 keciditi bauddhāḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 2.0 kiṃciditi na sarvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 2.0 ādityaparṇī sūryāvartameva deśaviśeṣajātaṃ kecid varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 1.0 anuktavājīkaraṇaṃ saṃgṛhṇannāha yatkiṃcid ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 1.0 yathā sātiśayānande kasyacid vismayo bhavet //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 31.1, 3.0 tattatpramātrapekṣātaḥ kiṃcit kālam idaṃtayā //
Śukasaptati
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Śusa, 1, 14.4 tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa /
Śusa, 11, 3.1 gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam /
Śusa, 15, 6.13 yaḥ kaścitsatyo bhavati sa jaṅghayorantarān niṣkrāmyatīti prasiddham /
Śusa, 18, 1.3 yadi kāciccharīre te buddhiḥ sarṣapacauravat //
Śusa, 18, 2.6 uttaram yo yaḥ pṛcchati tasya tasyāgre vadati aho sarṣapāṇāṃ madhye na kiṃcit /
Śusa, 19, 3.4 māṃ ca kiṃciddhanaṃ gṛhītvā madhye praveśayatu /
Śusa, 21, 2.15 tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /
Śusa, 21, 4.1 dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit /
Śusa, 21, 4.1 dāreṣu gopyaṃ puruṣasya kiṃcidgopyaṃ vayasyeṣu suteṣu kiṃcit /
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śusa, 22, 2.2 yadi vetsyuttaraṃ kiṃcidyathā māḍhukayā kṛtam //
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śyainikaśāstra
Śyainikaśāstra, 4, 8.1 tataḥ pratiniśaṃ kiṃcit sāloke dīpikādibhiḥ /
Śyainikaśāstra, 4, 9.1 kiṃcit kiṃcit paricayaṃ kārayet śrāvayet vacaḥ /
Śyainikaśāstra, 4, 9.1 kiṃcit kiṃcit paricayaṃ kārayet śrāvayet vacaḥ /
Śyainikaśāstra, 4, 25.1 vāgdaṇḍaiś cārthadaṇḍaiś ca kiṃcid āśvāsanais tathā /
Śyainikaśāstra, 6, 8.2 nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu //
Śāktavijñāna
ŚāktaVij, 1, 27.1 tadā na vindate kiṃcid viṣayī viṣayāntaram /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 21.1 bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit /
ŚdhSaṃh, 2, 12, 33.1 tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /
ŚdhSaṃh, 2, 12, 38.2 kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //
ŚdhSaṃh, 2, 12, 186.1 kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /
ŚdhSaṃh, 2, 12, 186.1 kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.1 jātibhedāḥ keṣāṃcij jñāpanārthaṃ likhyante yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.2 kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 13.0 kāsīsaṃ bhasmavadalpamṛt puṣpakāsīsaṃ tadbhedaḥ kiṃcit pītaḥ ṭaṅkaṇaṃ saubhāgyakṣāraḥ varāṭikā kapardikā śeṣaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 5.0 keṣāṃcinmate caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.1 kathamasya śreṣṭhatvam ityatrāha kaścit /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.4 yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.1 narakeśaṃ śaṇaṃ kiṃcit dattvā tāvat prakuṭṭayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.1 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kūpyaṃ pradāpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 7.0 asya jātyādikaṃ ca likhyate keṣāṃcit subodhārtham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.1 kiṃcil lakṣaṇamapi likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.1 vatsanābhaṃ pāṇḍuraṃ ca kiṃcid rūkṣaṃ ghanaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.1 kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 15.0 kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.1 kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 8.0 samam ityatra samaśabdo militārthe vartata iti kecit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 11.0 kevalakṣaudreṇāpīti kenacit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 5.0 kecinmuṇḍasthāne uragabhasmeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 6.0 tatra uragabhasma nāgabhasmeti kasyacinmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 5.0 kecicchivāsthāne śilā iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 5.0 kecid anupānārthaṃ ślokamekaṃ paṭhanti //
Abhinavacintāmaṇi
ACint, 1, 35.1 kecid dvādaśabhiḥ prāhuḥ palair lohamṛdaśmanām /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 109.2 vastikaṇṭhabhavasṛk kaphāpahaṃ kiṃcid uṣṇalaghupākivṛṣyakam //
Agastīyaratnaparīkṣā
AgRPar, 1, 20.1 vartulaṃ kuṇṭhakoṇāśraṃ kiṃcid uru napuṃsakam /
Bhāvaprakāśa
BhPr, 6, 2, 15.1 kācidāsvādamātreṇa kācidgandhena bhedayet /
BhPr, 6, 2, 15.1 kācidāsvādamātreṇa kācidgandhena bhedayet /
BhPr, 6, 2, 15.2 kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā //
BhPr, 6, 2, 62.2 kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam //
BhPr, 6, 2, 108.1 dvīpāntaravacā kiṃcit tiktoṣṇā vahnidīptikṛt /
BhPr, 6, 2, 135.1 eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api /
BhPr, 6, Karpūrādivarga, 37.2 kadācinmahiṣākṣaśca mataḥ kaiścinnṛṇāmapi //
BhPr, 6, Karpūrādivarga, 68.2 pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
BhPr, 6, Guḍūcyādivarga, 4.1 tatra ye vānarāḥ kecid rākṣasair nihatā raṇe /
BhPr, 6, 8, 56.2 kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam //
BhPr, 6, 8, 57.1 upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam /
BhPr, 6, 8, 58.1 kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /
BhPr, 6, 8, 62.2 kiṃcid rajatasāhityāt tāramākṣikamīritam //
BhPr, 6, 8, 64.1 svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /
BhPr, 6, 8, 66.2 tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //
BhPr, 6, 8, 67.1 kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /
BhPr, 6, 8, 101.2 kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //
BhPr, 6, 8, 151.2 tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //
BhPr, 6, 8, 189.2 kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //
BhPr, 7, 3, 28.0 ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam //
BhPr, 7, 3, 48.1 bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /
BhPr, 7, 3, 172.2 tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //
BhPr, 7, 3, 179.1 kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /
Caurapañcaśikā
CauP, 1, 38.1 adyāpi tāṃ jagati varṇayituṃ na kaścicchaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
Dhanurveda
DhanV, 1, 28.2 nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet //
DhanV, 1, 36.2 keṣāṃcicca bhaveccāpaṃ vitastinavasaṃmitam //
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
DhanV, 1, 152.2 kiṃcinmuṣṭiṃ vidhāya svāṃ tiryag dviphalakeṣuṇā //
Gheraṇḍasaṃhitā
GherS, 3, 5.1 gopanīyaṃ prayatnena na deyaṃ yasya kasyacit /
GherS, 3, 79.1 śaṭhāya bhaktihīnāya na deyā yasya kasyacit /
GherS, 3, 92.1 vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet /
GherS, 3, 95.1 śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit /
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 4, 13.2 kiṃcid unnāmitaśirā dantair dantān na saṃspṛśet /
GherS, 5, 16.2 nānārogo bhavet tasya kiṃcid yogo na sidhyati //
GherS, 7, 8.2 ātmānaṃ khamayaṃ dṛṣṭvā na kiṃcid api bādhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 40.2 kruddhaḥ san tāṃ saṃjihīrṣuḥ kiṃcid īśānabhāgagaḥ //
GokPurS, 2, 28.2 śaktyā ca kiṃcid dadyāc cet karmabandhāt sa mucyate //
GokPurS, 3, 67.2 kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama //
GokPurS, 4, 8.3 rudrayonyāḥ pūrvabhāge kiṃcid īśānyataḥ sthitam //
GokPurS, 4, 28.2 āvṛtya cottare kiṃcid rudrayoniṃ gatā tataḥ //
GokPurS, 4, 34.1 kadācit tāmragaṅgāyās taṭe kaścit kapīśvaraḥ /
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
GokPurS, 4, 43.1 etasminn antare tatra kaścit siddhavaro 'bhyagāt /
GokPurS, 4, 58.2 pitary uparate so 'pi kiṃcic chokasamākulaḥ //
GokPurS, 5, 38.1 asmākam anvaye kaścit kadā khalu gamiṣyati /
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
GokPurS, 8, 30.1 tasmin mṛtāś ca ye kecit pāpātmāno 'pi mānavāḥ /
GokPurS, 9, 20.1 darśayiṣye tava śive kiṃcid atra nidarśanam /
GokPurS, 11, 1.3 mathurāyāṃ dvijaḥ kaścit suhotra iti viśrutaḥ //
GokPurS, 11, 61.1 tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ /
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //
GokPurS, 12, 74.2 kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau //
Gorakṣaśataka
GorŚ, 1, 62.2 gopanīyā prayatnena na deyā yasya kasyacit //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
Haribhaktivilāsa
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 1, 190.3 naitena sadṛśaḥ kaścid jagaty asmin carācare //
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 1, 219.1 kecic chinnāś ca ruddhāś ca kecin madasamuddhatāḥ /
HBhVil, 1, 219.1 kecic chinnāś ca ruddhāś ca kecin madasamuddhatāḥ /
HBhVil, 1, 219.2 malināḥ stambhitāḥ kecit kīlitā dūṣitā api /
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 69.1 kaiścic candanakarpūrāgurukuṅkumarocanāḥ /
HBhVil, 2, 84.1 kecic cāhuḥ karanyāsau vinākhilaiḥ /
HBhVil, 2, 246.2 atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 86.1 tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ /
HBhVil, 3, 87.2 kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet //
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 283.2 abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ //
HBhVil, 3, 299.2 trirātriphaladā nadyo yāḥ kāścid asamudragāḥ /
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 348.1 sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam /
HBhVil, 4, 22.1 yāvanto bindavaḥ kecit pānīyasya vasundhare /
HBhVil, 4, 75.2 śodhayitvātape kiṃcit karair unmārjayen muhuḥ //
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 179.2 ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ /
HBhVil, 4, 261.2 tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā //
HBhVil, 4, 342.2 praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam //
HBhVil, 5, 12.7 tathā ca sāradātilake kiṃcit /
HBhVil, 5, 37.1 kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ /
HBhVil, 5, 42.3 kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi //
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
HBhVil, 5, 163.2 kecit tāni namo'ntāni nyasyanty ādyākṣaraiḥ saha //
HBhVil, 5, 230.1 taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet /
HBhVil, 5, 237.1 kecin nyasyanti tattvādīnn avyaktāni yathoditam /
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 463.2 ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ /
Haṃsadūta
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Haṃsadūta, 1, 76.1 taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 21.1 aṅgīkṛtāny āsanāni kathyante kānicin mayā /
HYP, Dvitīya upadeśaḥ, 38.1 ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam /
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Dvitīya upadeśaḥ, 74.1 na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
HYP, Tṛtīya upadeshaḥ, 9.2 kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā //
HYP, Tṛtīya upadeshaḥ, 18.2 gopanīyā prayatnena na deyā yasya kasyacit //
HYP, Tṛtīya upadeshaḥ, 22.1 matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet /
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
HYP, Tṛtīya upadeshaḥ, 82.1 kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
HYP, Tṛtīya upadeshaḥ, 84.1 tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit /
HYP, Tṛtīya upadeshaḥ, 100.1 tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
HYP, Tṛtīya upadeshaḥ, 117.2 ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā //
HYP, Caturthopadeśaḥ, 30.2 manaḥprāṇalaye kaścid ānandaḥ sampravartate //
HYP, Caturthopadeśaḥ, 39.1 tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /
HYP, Caturthopadeśaḥ, 40.1 kecid āgamajālena kecin nigamasaṃkulaiḥ /
HYP, Caturthopadeśaḥ, 40.1 kecid āgamajālena kecin nigamasaṃkulaiḥ /
HYP, Caturthopadeśaḥ, 40.2 kecit tarkeṇa muhyanti naiva jānanti tārakam //
HYP, Caturthopadeśaḥ, 50.1 nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
HYP, Caturthopadeśaḥ, 55.2 sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 57.2 sarvacintāṃ parityajya na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
Janmamaraṇavicāra
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 153.2 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute //
Kaiyadevanighaṇṭu
KaiNigh, 2, 21.2 mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //
KaiNigh, 2, 41.2 kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //
KaiNigh, 2, 122.2 kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 1, 41.1 dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau /
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
KokSam, 2, 15.1 tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste /
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
KokSam, 2, 29.1 krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiṃcidāpāṇḍumūlau /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 17.2, 5.2 kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 39.1 kiṃcid ābhugnagatikā svasthāne vahatīraṇe /
Nāḍīparīkṣā, 1, 83.1 mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 17.1 cāturvarṇyasamācāraṃ kiṃcit sādhāraṇaṃ vada /
ParDhSmṛti, 1, 21.1 na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
ParDhSmṛti, 1, 64.2 anyathā kurute kiṃcit tad bhavet tasya niṣphalam //
ParDhSmṛti, 3, 11.1 deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi /
ParDhSmṛti, 3, 41.1 na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām /
ParDhSmṛti, 5, 13.2 āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ //
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 9, 49.1 ekā ced bahubhiḥ kācid daivād vyāpāditā yadi /
Rasakāmadhenu
RKDh, 1, 1, 171.2 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //
RKDh, 1, 1, 188.2 pidhānakasamāyuktā kiṃcidunnatamastakā //
RKDh, 1, 1, 226.1 narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /
RKDh, 1, 2, 36.1 kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /
RKDh, 1, 5, 70.2 kiṃcidyathā rasaratnākare /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 78.3, 4.0 mṛgacāriṇā tadākhyena kenacid rasatantrakṛtā //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 1.0 kecittu vimalo raupyamākṣīkam iti vadanti //
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 5, 84.1, 4.0 ata ekabhedo'pi kaścitpāradamukhaṃ bhavati //
RRSṬīkā zu RRS, 5, 190, 4.0 kiṃcittāmrābhā svarṇavarṇā ca //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 78.3, 4.0 mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena //
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 26.2, 6.3 dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 15.0 asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
Rasasaṃketakalikā
RSK, 4, 99.1 seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate /
Rasārṇavakalpa
RAK, 1, 115.2 sabījā cauṣadhī grāhyā kācid gulmalatā priye //
RAK, 1, 121.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
RAK, 1, 297.2 asmātparataraṃ kiṃcinnāsti cānyad rasāyanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 99.1 na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 202.1 na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati //
SDhPS, 4, 13.1 tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet //
SDhPS, 4, 29.1 samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet /
SDhPS, 4, 31.1 na ca me putraḥ kaścidasti //
SDhPS, 4, 39.1 nāstyasmākamiha kiṃcit karma //
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
SDhPS, 4, 62.1 atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet /
SDhPS, 4, 107.1 mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi //
SDhPS, 4, 110.1 na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi //
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //
SDhPS, 4, 120.0 yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 104.1 atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 122.1 na ca me kaścid viśiṣṭataro 'stīti //
SDhPS, 5, 124.1 na tu bhavān kiṃcijjānāti //
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 178.1 aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu /
SDhPS, 5, 184.1 yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ /
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
SDhPS, 5, 211.2 na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati //
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 6, 27.1 durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam /
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 225.1 kecidadyāpyārāgayanti //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 7, 264.1 atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam //
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 99.1 mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 11.1 tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṃ vadet /
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 63.1 tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī //
SDhPS, 10, 72.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyen navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
SDhPS, 11, 214.1 asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 78.1 ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 114.1 na punaḥ kasyaciccūḍāmaṇiṃ dadāti //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
SDhPS, 15, 62.1 kecidviparītasaṃjñino bhaveyuḥ kecidaviparītasaṃjñino bhaveyuḥ //
SDhPS, 15, 62.1 kecidviparītasaṃjñino bhaveyuḥ kecidaviparītasaṃjñino bhaveyuḥ //
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 15, 91.1 na ca me kaścidatra sthāne mṛṣāvādo bhavati //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 37.1 sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet /
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 97.1 tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.2 kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.2 kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.1 piṇyākamapare 'bhujan kecit pālāśabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.1 ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 8, 12.2 kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam //
SkPur (Rkh), Revākhaṇḍa, 8, 15.1 kāciccandrasamābhāsā kācidādityasaprabhā /
SkPur (Rkh), Revākhaṇḍa, 8, 15.1 kāciccandrasamābhāsā kācidādityasaprabhā /
SkPur (Rkh), Revākhaṇḍa, 8, 15.2 kācidaṃjanapuñjābhā kācidraktotpalaprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 15.2 kācidaṃjanapuñjābhā kācidraktotpalaprabhā //
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 9, 47.1 narmadā paramā kācinmartyamūrtikalā śivā /
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 33.2 kiṃcit pūrvam anusmṛtya purā kalpādibhirbhayam //
SkPur (Rkh), Revākhaṇḍa, 10, 38.2 nānyā kācittriloke 'pi ramaṇīyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 10, 43.2 kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 43.2 kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 44.1 kecid dhūmakamaśnanti tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 44.2 ātmayajñaratāḥ kecidapare bhaktibhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 45.1 vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 10, 45.2 ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 53.2 ā dehapatanāt kecid upāsantaḥ paraṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 54.1 keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 54.2 tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 10, 54.2 tribhiḥ saṃvatsaraiḥ kecitkecitsaṃvatsareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 11, 35.1 mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 11, 74.1 satyalokaṃ narāḥ kecitsūryalokaṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 82.1 punar yugānte samprāpte kiṃciccheṣe kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 11, 92.2 nānyā kācinnadī śaktā lokatrayaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 13, 22.1 kiṃcidgate tatastasminghore varṣaśatādhike /
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 14, 54.1 tato mātṛgaṇāḥ kecidvināyakagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 18, 3.2 mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca //
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 18, 4.2 kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 4.2 kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 5.1 calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 18, 10.1 na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke /
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 20, 11.2 nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 20, 39.2 nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī //
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 26, 34.1 na tatra dṛśyate kiṃcitpatedyatra puratrayam /
SkPur (Rkh), Revākhaṇḍa, 26, 91.1 upavāsāśca ye kecitstrīdharme kathitā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 27, 5.2 yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam //
SkPur (Rkh), Revākhaṇḍa, 28, 43.1 kecidbhojanasaktāśca pānāsaktāstathāpare /
SkPur (Rkh), Revākhaṇḍa, 28, 48.3 kācicca sukhasaṃsuptāpramattānyā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 28, 49.2 kācitsuptā viśālākṣī hārāvalivibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 50.1 kācittasminpure dīpte putrasnehānulālasā /
SkPur (Rkh), Revākhaṇḍa, 28, 51.1 kācitkanakavarṇābhā indranīlavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 52.1 kācidādityavarṇābhā prasuptā tu priyopari /
SkPur (Rkh), Revākhaṇḍa, 28, 54.1 kācitkundenduvarṇābhā nīlaratnavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 28, 58.2 mātaraṃ pitaraṃ kāciddṛṣṭvā vigatacetanam //
SkPur (Rkh), Revākhaṇḍa, 28, 59.2 itaścetaśca kācicca dahyamānā varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 28, 64.1 evamanye 'pi ye keciddānavā baladarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 29, 11.2 pakṣopavāsī nyavasat kaṃcit kālaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 29, 12.2 kiṃcitkālaṃ vasaṃstatra tīrthe śaivālabhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 16.2 na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 33, 25.1 mama vā duṣkṛtaṃ kiṃcidutāho bhavatāmiha /
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 21.1 tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 35, 14.1 kenacittvatha kālena rāvaṇo lokarāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 4.2 sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 38, 8.1 tatra kecin mahāprājñā vasanti saṃśitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 10.1 tāvadvasantasamaye kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 38, 15.1 atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 34.1 paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 35.1 keśabhāraparibhraṣṭā kācidevāsanotthitā /
SkPur (Rkh), Revākhaṇḍa, 38, 36.1 kācid dṛṣṭvā mahādevaṃ rūpayauvanagarvitā /
SkPur (Rkh), Revākhaṇḍa, 38, 37.2 niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati //
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 38, 44.1 yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 39, 14.2 nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 41, 22.1 tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 8.2 kasmiṃścit samaye sātha snātāhani rajasvalā //
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 72.1 saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 43, 5.1 tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 44, 10.2 mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 31.2 na kasyacin mayā khyātaṃ pṛṣṭo 'haṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 45, 4.3 martye na tādṛśaḥ kaścid vikrameṇa balena vā //
SkPur (Rkh), Revākhaṇḍa, 45, 27.2 vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 46, 7.1 kecit toraṇam ābadhya kecit puṣpāṇyavākiran /
SkPur (Rkh), Revākhaṇḍa, 46, 7.1 kecit toraṇam ābadhya kecit puṣpāṇyavākiran /
SkPur (Rkh), Revākhaṇḍa, 46, 10.2 vardhāpayanti te sarve ye kecit puravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 29.1 nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 41.1 keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 41.1 keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 41.2 kecin nābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 41.2 kecin nābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 42.1 dhurīṣu niścalāḥ kecitkecidyūpeṣu saṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 42.1 dhurīṣu niścalāḥ kecitkecidyūpeṣu saṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 42.2 kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 42.2 kecitsyandanasaṃstambhāḥ kecitsyandanaveṣṭakāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 18.1 ātmānaṃ manyate śuddhaṃ na kiṃcit kalmaṣaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 49, 22.2 kecit kuṭumbāttatāsu vyāgrāḥ kecit kṛṣīṣu ca //
SkPur (Rkh), Revākhaṇḍa, 49, 22.2 kecit kuṭumbāttatāsu vyāgrāḥ kecit kṛṣīṣu ca //
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 24.2 anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate //
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /
SkPur (Rkh), Revākhaṇḍa, 53, 24.1 kecitpūrvamukhāstatra cāpare dakṣiṇāmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 24.2 vāruṇyamimukhāḥ kecit kecit kauberadiṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 24.2 vāruṇyamimukhāḥ kecit kecit kauberadiṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 25.1 kecin nidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare /
SkPur (Rkh), Revākhaṇḍa, 53, 25.1 kecin nidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare /
SkPur (Rkh), Revākhaṇḍa, 53, 26.2 hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 53, 32.1 mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye /
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 53, 36.2 na te siddhir bhavet kācinmayi pañcatvamāgate /
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 50.1 ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 50.2 ekāṅguṣṭha sthitāḥ kecid ūrdhvabāhusthitāḥ pare //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 51.2 trirātrabhojanāḥ kecitparākavratino 'pare //
SkPur (Rkh), Revākhaṇḍa, 54, 52.1 cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 52.1 cāndrāyaṇaratāḥ kecit kecit pakṣopavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 52.2 māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 52.2 māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 53.1 yogābhyāsaratāḥ kecit keciddhyāyanti tatpadam /
SkPur (Rkh), Revākhaṇḍa, 54, 53.1 yogābhyāsaratāḥ kecit keciddhyāyanti tatpadam /
SkPur (Rkh), Revākhaṇḍa, 54, 53.2 śīrṇaparṇāśinaḥ kecit kecicca kaṭukāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 53.2 śīrṇaparṇāśinaḥ kecit kecicca kaṭukāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 54.1 śaivālabhojanāḥ kecit kecinmārutabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 54.1 śaivālabhojanāḥ kecit kecinmārutabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 54.2 gārhasthye ca sthitāḥ kecit keciccaivāgnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 54.2 gārhasthye ca sthitāḥ kecit keciccaivāgnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 59.1 kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 56, 77.1 naitayā sadṛśī kācittriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 56, 110.2 sarasvatyāṃ narāḥ kecinmārkaṇḍasya hrade 'pare //
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 132.2 yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 26.1 tato vimuktapāpastu yatkiṃcitkurute śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 24.1 tataḥ kecitstuvantyanye jaya devi namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 7.1 yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 81.1 vane cintayataḥ kiṃcid dhvanigītaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 72, 28.2 mama vākyam akurvāṇā ye kecidbhuvi pannagāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 30.1 kecitpraviṣṭā romeṣu uccaiḥśravahayasya ca /
SkPur (Rkh), Revākhaṇḍa, 72, 30.2 naṣṭāḥ kecid daśadiśaṃ kadrūśāpabhayāt tataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 31.1 kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 72, 31.1 kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 83, 3.3 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 83, 68.2 yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 88.1 dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 90, 32.3 na vadhyaḥ kasyacit pāpastālamegho janārdana //
SkPur (Rkh), Revākhaṇḍa, 90, 72.1 cakratīrthaṃ vadantyanye kecit kālāghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 97, 5.2 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 97, 113.2 yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 97, 116.1 yācasvānyaṃ varaṃ putra yatkiṃcidbhuvi durlabham /
SkPur (Rkh), Revākhaṇḍa, 99, 12.4 tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 100, 2.2 guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 103, 3.2 śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā /
SkPur (Rkh), Revākhaṇḍa, 103, 164.2 na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 111, 4.1 nāsti senāpatiḥ kaściddevānāṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 6.2 senānīr dīyatāṃ kaścittriṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 41.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 121, 26.1 candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 2.1 purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 123, 3.1 tatra tīrthe hi yatkiṃcid dīyate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 42.1 tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam /
SkPur (Rkh), Revākhaṇḍa, 128, 4.2 bhṛkuṭeśaṃ tu yaḥ kaścid ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 131, 24.2 mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 25.2 kecitpraviṣṭā romāṇi tathānye girisaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 26.1 kecitpraviṣṭā jāhnavyāmanye ca tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 138, 4.1 indrena rahitaṃ rājyaṃ na kaścit kāmayed dvija /
SkPur (Rkh), Revākhaṇḍa, 142, 82.1 prātarutthāya ye kecitpaśyanti balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 12.1 prātarutthāya ye kecit paśyanti balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 146, 6.2 kaścid asmatkule 'smākaṃ piṇḍamatra pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 77.2 rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 102.1 yattatroccaritaṃ kiṃcittadviprebhyo nivedayet /
SkPur (Rkh), Revākhaṇḍa, 152, 3.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 155, 67.1 jāyate sarvajantūnāṃ nātra kācidvicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 155, 107.2 rathairanye gajairanye kecidvājibhir āvṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 9.1 kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 11.1 kenacit tvatha kālena putraḥ putraguṇairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 14.1 nāsti kiṃcittvayā hīnaṃ trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 171, 31.1 kiṃcitkālaṃ kṣapitvāhaṃ prāpsye mokṣaṃ nirāmayam /
SkPur (Rkh), Revākhaṇḍa, 171, 32.1 imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare /
SkPur (Rkh), Revākhaṇḍa, 171, 43.1 punaḥ pāpaphalaṃ kiṃciddhā kaṣṭaṃ mama vartate /
SkPur (Rkh), Revākhaṇḍa, 173, 3.2 tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 176, 22.2 yaḥ kaściddevakhāte 'sminmṛdālambhanapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 178, 25.1 na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam /
SkPur (Rkh), Revākhaṇḍa, 180, 16.1 dvijo 'nyamantrayat kaścid bhaktyā taṃ bhojanāya vai /
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 180, 35.1 vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata /
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 181, 44.3 bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi //
SkPur (Rkh), Revākhaṇḍa, 182, 12.2 tataḥ kālena mahatā kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 182, 21.1 aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram /
SkPur (Rkh), Revākhaṇḍa, 182, 26.1 iṣṭo gotrajanaḥ kaścillobhenāvṛtamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva vā /
SkPur (Rkh), Revākhaṇḍa, 190, 33.1 candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa /
SkPur (Rkh), Revākhaṇḍa, 192, 29.1 jagau manoharaṃ kācinnanarta tatra cāpsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 31.1 tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 92.1 yadi kaścittavābādhāṃ karoti tridaśeśvara /
SkPur (Rkh), Revākhaṇḍa, 192, 93.1 kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 32.1 tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte /
SkPur (Rkh), Revākhaṇḍa, 194, 3.1 na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 61.2 prājāpatye vrate brāhme kecidatra vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 78.2 vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 6.2 babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //
SkPur (Rkh), Revākhaṇḍa, 198, 33.1 santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 34.1 keṣāṃcitputramaraṇe viyogāt priyamitrayoḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 35.1 taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 198, 36.2 kaṣṭāḥ kaṣṭatarāvasthā gatāḥ kecid anāgasaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 60.3 na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane //
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 198, 115.1 tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 200, 21.2 yadanyat kurute kiṃcinna tasya phalabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 209, 44.2 evaṃ sthite mahābhāga yadi kaścinmariṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 51.1 nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 209, 53.3 vedagarbha namaste'stu nāsti kaścidvyatikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 58.1 purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 59.2 sa sakhāyaṃ vaṇikputraṃ kaṃcic cakre daridriṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 148.1 dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ /
SkPur (Rkh), Revākhaṇḍa, 210, 8.1 tatra tīrthe tu yaḥ kaścit pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 211, 10.2 tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 18.2 jalpanti karuṇaṃ kecit stuvanti ca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 216, 3.1 tatra tīrthe tu yaḥ kaścit kurute prāṇamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 6.1 ye kecid durlabhāḥ praśnāstriṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 220, 35.1 bālyātprabhṛti yatkiṃcitkṛtam ā janmato 'śubham /
SkPur (Rkh), Revākhaṇḍa, 220, 38.1 jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati /
SkPur (Rkh), Revākhaṇḍa, 220, 50.1 tatra tīrthe naraḥ kaścit prāṇatyāgaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 224, 7.1 tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 225, 14.2 tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 47.2 kecit triguṇitaṃ prāhuḥ kubjārevotthasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 229, 14.1 dakṣiṇe cottare kūle yāni tīrthāni kānicit /
Sātvatatantra
SātT, 3, 6.2 tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ //
SātT, 4, 40.1 na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā /
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 8, 28.1 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 37.4 tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit /
Tarkasaṃgraha, 1, 53.5 tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati /
Uḍḍāmareśvaratantra
UḍḍT, 1, 62.2 rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit //
UḍḍT, 2, 37.2 mantritaṃ śatavāraṃ ca śatror vā yasya kasyacit //
UḍḍT, 2, 56.2 dadāti daśamīnā ca mantraḥ kaścit pragṛhyate //
UḍḍT, 9, 3.18 kāmināṃ prītijanakaṃ kiṃcit tad api gadyate //
UḍḍT, 12, 46.1 nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye /
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 71.2 kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca //
YRā, Dh., 156.0 nātaḥparataraṃ kiṃcijjarāmṛtyuvināśanam //
YRā, Dh., 173.2 vimalāyā guṇāḥ kiṃcinnyūnāḥ kanakamākṣikāt //
YRā, Dh., 296.1 carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ /
YRā, Dh., 337.1 gairikaṃ kiṃcid ājyena bhṛṣṭaṃ śuddhaṃ prajāyate /
YRā, Dh., 372.1 ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ /
YRā, Dh., 381.1 kiṃcidājyena saṃmṛṣṭo viṣamuṣṭirviśudhyati /
YRā, Dh., 391.2 sevitaṃ divasaiḥ kaiścid bhramayatyanyathārtikṛt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 13.0 yatraiteṣām lakṣaṇānām kiṃcit syāt //
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //