Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kathāsaritsāgara
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 12.2 kasyāścid api nāsmābhir dṛṣṭaḥ pariṇayotsave //
BKŚS, 18, 261.2 na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam //
BKŚS, 20, 86.2 gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā //
Kumārasaṃbhava
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
Kathāsaritsāgara
KSS, 3, 4, 16.1 drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
KSS, 3, 4, 255.2 brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /