Occurrences

Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Śukasaptati

Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
Kirātārjunīya
Kir, 8, 18.1 vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā /
Kir, 10, 51.2 upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kumārasaṃbhava
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
Kāvyādarśa
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
Śukasaptati
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Śusa, 21, 2.15 tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /