Occurrences

Carakasaṃhitā
Kumārasaṃbhava
Pañcārthabhāṣya
Suśrutasaṃhitā
Ayurvedarasāyana
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 26, 18.2 yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasasaṃkhyayā //
Kumārasaṃbhava
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 22.1, 8.0 nāmacatuṣkāpadeśena vā nāmni namaskāro draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Utt., 63, 11.2 catuṣkarasasaṃyogānmadhuro daśa gacchati /
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Rasārṇava
RArṇ, 17, 46.1 tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 98.2 catuṣkabhedā ityete kramāt pañcadaśeritāḥ //
Tantrāloka
TĀ, 26, 44.1 catuṣkapañcāśikayā tadetattattvamucyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //