Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 35, 35.0 sa uv evābrāhmaṇaś catustriṃśadrātraḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 3.0 triṣviti śāṇḍilyaś catustriṃśan madhyame trayastriṃśatāvabhitaḥ iti //
Jaiminīyabrāhmaṇa
JB, 1, 192, 6.0 tāḥ saṃstutāś catustriṃśadakṣarā bhavanti //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
Taittirīyāraṇyaka
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 6.0 dvātriṃśataṃ sahasrāṇi catustriṃśatam ayutaṃ vā dadāti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 1.1 tā vā etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma /
ŚBM, 4, 5, 7, 2.11 tasmād etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma //
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 7, 5.2 etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti /
ŚBM, 5, 1, 2, 13.1 ta ubhaye catustriṃśadgrahāḥ sampadyante /
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 10, 5, 4, 8.5 atha yāni catustriṃśat sā catustriṃśadakṣarā svarāṭ /
ŚBM, 10, 5, 4, 8.5 atha yāni catustriṃśat sā catustriṃśadakṣarā svarāṭ /
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Ṛgveda
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 10, 55, 3.2 catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena //
Mahābhārata
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.224 catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ /
MBh, 8, 31, 14.1 catustriṃśat sahasrāṇi rathānām anivartinām /
Liṅgapurāṇa
LiPur, 1, 49, 15.1 āyāmataścatustriṃśatsahasrāṇi prakīrtitaḥ /
LiPur, 1, 53, 21.2 adhaścaiva catustriṃśatsahasrāṇi mahācalaḥ //
Suśrutasaṃhitā
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.2 tāsāṃ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṃ pratyūrdhvaṃ catustriṃśat /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Abhidhānacintāmaṇi
AbhCint, 1, 64.2 ekonaviṃśatidaivyāścatustriṃśacca mīlitāḥ //
Tantrāloka
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
TĀ, 8, 71.2 dvātriṃśacca catustriṃśatsahasrāṇi nirūpite //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 24.0 catustriṃśad iti purastād vaṅkrīṇām //