Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, 12, 1.2 barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam //
RājNigh, 12, 6.1 śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 10.1 candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam /
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 12, 14.1 nātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham /
RājNigh, 12, 26.2 pittāṭopavilopi candanavacchramaśoṣamāndyatāpaharam //
RājNigh, 12, 27.1 candanāni samānāni rasato vīryatas tathā /
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Miśrakādivarga, 6.1 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
RājNigh, Miśrakādivarga, 22.1 kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam /
RājNigh, Miśrakādivarga, 61.1 kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 47.2 himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.3 vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane //