Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 20.1 snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ /
AHS, Sū., 3, 38.1 āsanā svasthacittasya candanārdrasya mālinaḥ /
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Sū., 7, 20.1 śastās tatra pralepāś ca sevyacandanapadmakaiḥ /
AHS, Sū., 10, 28.1 tiktaḥ paṭolī trāyantī vālakośīracandanam /
AHS, Sū., 13, 6.1 karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe /
AHS, Sū., 15, 15.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AHS, Sū., 22, 20.2 kumudotpalakalhāradūrvāmadhukacandanam //
AHS, Sū., 30, 51.1 samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ /
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 2, 8.1 durālabhāparpaṭakacandanātiviṣābalāḥ /
AHS, Śār., 2, 48.2 dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 33.2 sitābadaramṛdvīkāśārivāmustacandanaiḥ //
AHS, Cikitsitasthāna, 1, 50.1 kirātatiktam amṛtā candanaṃ viśvabheṣajam /
AHS, Cikitsitasthāna, 1, 56.2 mṛṇālacandanośīranīlotpalaparūṣakam //
AHS, Cikitsitasthāna, 1, 110.2 tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ //
AHS, Cikitsitasthāna, 2, 27.1 paṭolamālatīnimbacandanadvayapadmakam /
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Cikitsitasthāna, 2, 32.2 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ //
AHS, Cikitsitasthāna, 3, 76.1 ikṣvārikābisagranthipadmakesaracandanaiḥ /
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 4, 48.1 candanād vā rasaṃ dadyān nārīkṣīreṇa nāvanam /
AHS, Cikitsitasthāna, 5, 67.2 pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ //
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 8, 112.2 lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Cikitsitasthāna, 8, 127.2 kalkīkṛtaṃ mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Cikitsitasthāna, 8, 130.2 madhukotpalalodhrāmbu samaṅgā bilvacandanam //
AHS, Cikitsitasthāna, 9, 93.2 pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbunā //
AHS, Cikitsitasthāna, 10, 35.1 dārvītvakpadmakośīrayavānīmustacandanam /
AHS, Cikitsitasthāna, 10, 41.2 candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam //
AHS, Cikitsitasthāna, 10, 49.1 elāmṛṇālāgurubhiścandanena ca rūṣite /
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Cikitsitasthāna, 12, 18.1 padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ /
AHS, Cikitsitasthāna, 13, 15.1 mustātāmalakīvīrājīvantīcandanotpalam /
AHS, Cikitsitasthāna, 14, 66.2 drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu //
AHS, Cikitsitasthāna, 18, 4.2 aviśodhyasya doṣe 'lpe śamanaṃ candanotpalam //
AHS, Cikitsitasthāna, 19, 4.1 trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ /
AHS, Cikitsitasthāna, 19, 9.1 nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ /
AHS, Cikitsitasthāna, 19, 88.1 jalavāpyalohakesarapattraplavacandanamṛṇālāni /
AHS, Cikitsitasthāna, 19, 89.2 tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca //
AHS, Cikitsitasthāna, 21, 75.2 śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ //
AHS, Cikitsitasthāna, 22, 27.1 priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ /
AHS, Cikitsitasthāna, 22, 28.2 prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ //
AHS, Cikitsitasthāna, 22, 42.1 sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ /
AHS, Kalpasiddhisthāna, 2, 25.1 trivṛddurālabhāmustaśarkarodīcyacandanam /
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 12.2 gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni //
AHS, Kalpasiddhisthāna, 4, 14.2 lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca //
AHS, Utt., 1, 23.1 bibhrato 'ṅgair manohvālarocanāgurucandanam /
AHS, Utt., 2, 13.2 pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam //
AHS, Utt., 2, 50.2 yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ //
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 2, 61.1 khadirārjunatālīśakuṣṭhacandanaje rase /
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 11, 32.2 vartayo jātimukulalākṣāgairikacandanaiḥ //
AHS, Utt., 13, 4.2 drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ //
AHS, Utt., 13, 8.2 mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ //
AHS, Utt., 13, 60.2 uddhṛtaṃ sādhitaṃ tejo madhukośīracandanaiḥ //
AHS, Utt., 13, 65.1 śārivāpadmakośīramuktāśābaracandanaiḥ /
AHS, Utt., 13, 72.2 śvetagovālamaricaśaṅkhacandanaphenakam //
AHS, Utt., 16, 3.1 sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ /
AHS, Utt., 22, 36.2 yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ //
AHS, Utt., 22, 84.2 candanajoṅgakakuṅkumaparipelavavālakośīraiḥ //
AHS, Utt., 22, 91.2 candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 24, 8.1 pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ /
AHS, Utt., 24, 44.2 prapauṇḍarīkamadhukapippalīcandanotpalaiḥ //
AHS, Utt., 26, 26.1 kālānusāryagurvelājātīcandanaparpaṭaiḥ /
AHS, Utt., 26, 55.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
AHS, Utt., 27, 38.2 agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ //
AHS, Utt., 30, 25.1 vacāharītakīlākṣākaṭurohiṇicandanaiḥ /
AHS, Utt., 32, 27.1 kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam /
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 35, 23.2 tadvan madhūkamadhukapadmakesaracandanaiḥ //
AHS, Utt., 35, 39.2 kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam //
AHS, Utt., 36, 48.1 candanośīrayuktena salilena ca secayet /
AHS, Utt., 37, 82.1 hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni /
AHS, Utt., 37, 84.1 bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham /
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
AHS, Utt., 39, 17.2 tvagelāmustarajanīpippalyagurucandanam //
AHS, Utt., 39, 34.1 jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī /
AHS, Utt., 39, 46.1 naladaṃ kaṭurohiṇī payasyā madhukaṃ candanasārivogragandhāḥ /
AHS, Utt., 39, 155.2 kālānusāryāgurucandanānāṃ vadanti paunarnavam eva kalpam //