Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 20, 4.1 samunnīya candanenānulepsyamāna evaṃ prokṣaty evam anulimpet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Āpastambagṛhyasūtra
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
Arthaśāstra
ArthaŚ, 2, 11, 43.1 candanaṃ sātanaṃ raktaṃ bhūmigandhi //
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 11, 72.1 candanāguruvacca teṣāṃ guṇāḥ //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Avadānaśataka
AvŚat, 3, 8.3 candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 2.2 hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
Buddhacarita
BCar, 1, 21.2 sacandanā cotpalapadmagarbhā papāta vṛṣṭirgaganādanabhrāt //
BCar, 2, 21.1 tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ /
BCar, 8, 26.2 siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān //
BCar, 8, 56.1 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
BCar, 10, 24.1 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
Carakasaṃhitā
Ca, Sū., 3, 23.2 natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ //
Ca, Sū., 3, 26.2 priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ //
Ca, Sū., 3, 29.2 pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 21.1 hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam /
Ca, Sū., 5, 63.2 candanāguruṇī patraṃ dārvītvaṅmadhukaṃ balām //
Ca, Sū., 6, 25.1 candanāgurudigdhāṅgo yavagodhūmabhojanaḥ /
Ca, Sū., 6, 30.2 bhajeccandanadigdhāṅgaḥ pravāte harmyamastake //
Ca, Sū., 6, 31.1 vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Indr., 2, 13.1 tadyathā candanaṃ kuṣṭhaṃ tagarāguruṇī madhu /
Ca, Indr., 12, 74.1 modakānāṃ sumanasāṃ śuklānāṃ candanasya ca /
Ca, Cik., 1, 48.2 mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 64.1 mustaṃ punarnavā medā sailā candanamutpalam /
Ca, Cik., 2, 12.1 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ /
Ca, Cik., 3, 145.2 mustaparpaṭakośīracandanodīcyanāgaraiḥ //
Ca, Cik., 3, 202.1 kirātatiktamamṛtā candanaṃ viśvabheṣajam /
Ca, Cik., 3, 219.1 pippalyaścandanaṃ mustamuśīraṃ kaṭurohiṇī /
Ca, Cik., 3, 223.1 pippalīmustamṛdvīkācandanotpalanāgaraiḥ /
Ca, Cik., 3, 247.1 guḍūcīṃ trāyamāṇāṃ ca candanaṃ madhukaṃ vṛṣam /
Ca, Cik., 3, 253.1 candanāgurukāśmaryapaṭolamadhukotpalaiḥ /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 261.1 candanodakaśīteṣu śīte dhārāgṛhe 'pi vā /
Ca, Cik., 3, 262.2 candanodakaśītānāṃ saṃsparśānurasān spṛśet //
Ca, Cik., 3, 265.1 priyāḥ pradakṣiṇācārāḥ pramadāścandanokṣitāḥ /
Ca, Cik., 4, 31.1 hrīberacandanośīramustaparpaṭakaiḥ śṛtam /
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 73.2 pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ //
Ca, Cik., 4, 76.2 pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra //
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 80.1 uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ /
Ca, Cik., 4, 81.1 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam /
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 4, 108.1 priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām /
Ca, Cik., 5, 119.2 kalkaistāmalakīvīrājīvantīcandanotpalaiḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 4, 16.1 triphalākaṇṭakāryoś ca vidāryāścandanasya ca /
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
Mahābhārata
MBh, 1, 57, 38.6 panasair nārikelaiśca candanaiścārjunaistathā /
MBh, 1, 68, 54.5 malayāccandanaṃ jātam atiśītaṃ vadanti vai /
MBh, 1, 68, 54.6 śiśor āliṅganaṃ tasmāccandanād adhikaṃ bhavet //
MBh, 1, 68, 57.6 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam /
MBh, 1, 68, 57.7 putragātrapariṣvaṅgaścandanād api śītalaḥ /
MBh, 1, 110, 14.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 1, 118, 20.1 candanena ca mukhyena śuklena samalepayan /
MBh, 1, 118, 23.1 tuṅgapadmakamiśreṇa candanena sugandhinā /
MBh, 1, 126, 28.2 kuntīm āśvāsayāmāsa prokṣyādbhiścandanokṣitaiḥ //
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 1, 186, 3.4 susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ /
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 2, 10, 8.1 nalinyāścālakākhyāyāścandanānāṃ vanasya ca /
MBh, 2, 19, 26.1 śailastambhanibhāsteṣāṃ candanāgurubhūṣitāḥ /
MBh, 2, 27, 26.1 candanāguruvastrāṇi maṇimuktam anuttamam /
MBh, 2, 28, 52.2 candanāgurumukhyāni divyānyābharaṇāni ca //
MBh, 2, 48, 9.1 candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca /
MBh, 2, 52, 34.1 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ /
MBh, 2, 54, 13.1 mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ /
MBh, 2, 62, 31.2 pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam //
MBh, 3, 28, 13.1 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 61, 3.2 arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ //
MBh, 3, 222, 45.1 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ /
MBh, 3, 243, 2.1 lājaiś candanacūrṇaiś cāpyavakīrya janās tadā /
MBh, 4, 19, 22.2 anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam /
MBh, 4, 19, 25.2 nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate //
MBh, 4, 31, 13.1 nāgabhoganikāśaiśca bāhubhiścandanokṣitaiḥ /
MBh, 4, 45, 12.1 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā /
MBh, 5, 40, 9.1 ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī /
MBh, 5, 58, 5.1 ubhau madhvāsavakṣībāvubhau candanarūṣitau /
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 5, 150, 19.2 kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān //
MBh, 5, 166, 38.3 kāñcanāṅgadinaḥ pīnā bhujāścandanarūṣitāḥ //
MBh, 6, 92, 59.1 satalatraiḥ sakeyūrair bāhubhiścandanokṣitaiḥ /
MBh, 6, 93, 21.2 anuliptaḥ parārdhyena candanena sugandhinā //
MBh, 6, 110, 18.1 tatra tatrāpaviddhaiśca bāhubhiścandanokṣitaiḥ /
MBh, 6, 116, 3.1 kanyāścandanacūrṇaiśca lājair mālyaiśca sarvaśaḥ /
MBh, 7, 58, 9.2 sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ //
MBh, 7, 58, 11.1 hariṇā candanenāṅgam anulipya mahābhujaḥ /
MBh, 7, 63, 6.1 saghaṇṭāścandanādigdhāḥ svarṇavajravibhūṣitāḥ /
MBh, 7, 88, 10.2 bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate //
MBh, 7, 91, 25.2 kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ //
MBh, 7, 92, 12.2 asravad rudhiraṃ bhūri svarasaṃ candano yathā //
MBh, 7, 111, 24.1 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau /
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 12, 5.1 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 14, 39.1 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ /
MBh, 8, 15, 32.1 tasya nānadataḥ ketuṃ candanāgurubhūṣitam /
MBh, 8, 15, 41.1 sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau /
MBh, 8, 16, 31.2 kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva //
MBh, 8, 19, 29.1 susragvīṇi suvāsāṃsi candanenokṣitāni ca /
MBh, 8, 27, 58.1 śete candanapūrṇena pūjito bahulāḥ samāḥ /
MBh, 8, 36, 26.1 te bhujā bhogibhogābhāś candanāktā viśāṃ pate /
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 8, 66, 6.1 sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam /
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 9, 8, 21.1 bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ /
MBh, 9, 10, 45.1 candanāgurupaṅkāktāṃ pramadām īpsitām iva /
MBh, 9, 57, 22.1 ādhunvantau gade ghore candanāgarurūṣite /
MBh, 11, 16, 33.2 candanāgurudigdhāṅgāste 'dya pāṃsuṣu śerate //
MBh, 11, 25, 2.1 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau /
MBh, 11, 26, 28.1 candanāgurukāṣṭhāni tathā kālīyakānyuta /
MBh, 12, 9, 25.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 12, 29, 6.1 sampragṛhya mahābāhur bhujaṃ candanabhūṣitam /
MBh, 12, 150, 34.1 candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ /
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 163, 8.2 candanasya ca mukhyasya pādapair upaśobhitam /
MBh, 12, 163, 13.1 tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā /
MBh, 12, 164, 18.1 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca /
MBh, 12, 308, 36.1 yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet /
MBh, 12, 331, 3.1 navanītaṃ yathā dadhno malayāccandanaṃ yathā /
MBh, 13, 63, 30.1 gandhāñ śatabhiṣagyoge dattvā sāgurucandanān /
MBh, 13, 107, 80.1 priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca /
MBh, 13, 127, 7.2 divyacandanasaṃyuktaṃ divyadhūpena dhūpitam /
MBh, 13, 127, 32.2 sacandanavane ramye divyauṣadhividīpite //
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
MBh, 13, 130, 55.2 divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ /
MBh, 13, 136, 14.1 candane malapaṅke ca bhojane 'bhojane samāḥ /
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
MBh, 13, 154, 13.1 tataś candanakāṣṭhaiś ca tathā kāleyakair api /
MBh, 15, 4, 9.1 tāvimau candanenāktau vandanīyau ca me bhujau /
MBh, 16, 8, 25.2 adāhayaccandanaiśca gandhair uccāvacair api //
Nyāyasūtra
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
Rāmāyaṇa
Rām, Ay, 7, 3.2 siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām //
Rām, Ay, 14, 7.2 anuliptaṃ parārdhyena candanena paraṃtapam //
Rām, Ay, 27, 12.2 rajo ramaṇa tan manye parārdhyam iva candanam //
Rām, Ay, 70, 16.1 candanāguruniryāsān saralaṃ padmakaṃ tathā /
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 74, 13.1 candanodakasaṃsikto nānākusumabhūṣitaḥ /
Rām, Ay, 82, 6.1 puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
Rām, Ay, 85, 69.2 śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ //
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 93, 34.1 candanena mahārheṇa yasyāṅgam upasevitam /
Rām, Ār, 14, 18.1 candanaiḥ syandanair nīpaiḥ panasair lakucair api /
Rām, Ār, 33, 21.1 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ /
Rām, Ār, 36, 23.1 divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
Rām, Ār, 45, 41.1 yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ /
Rām, Ki, 1, 9.1 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ /
Rām, Ki, 1, 40.3 tiniśā naktamālāś ca candanāḥ syandanās tathā //
Rām, Ki, 24, 14.2 candanāni ca divyāni vālisaṃskārakāraṇāt //
Rām, Ki, 25, 24.1 candanāni ca divyāni gandhāṃś ca vividhān bahūn /
Rām, Ki, 27, 6.1 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam /
Rām, Ki, 32, 7.1 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām /
Rām, Ki, 40, 18.1 sā candanavanair divyaiḥ pracchannā dvīpaśālinī /
Rām, Ki, 40, 39.1 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam /
Rām, Ki, 40, 40.1 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadācana /
Rām, Ki, 49, 28.1 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān /
Rām, Su, 8, 6.1 lohitenānuliptāṅgaṃ candanena sugandhinā /
Rām, Su, 8, 17.2 candanena parārdhyena svanuliptau svalaṃkṛtau //
Rām, Su, 9, 29.1 candanasya ca śītasya sīdhor madhurasasya ca /
Rām, Su, 9, 30.2 snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ /
Rām, Su, 12, 42.2 campakaiścandanaiścāpi bakulaiśca vibhūṣitā //
Rām, Su, 18, 9.1 vicitrāṇi ca mālyāni candanānyagarūṇi ca /
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Su, 47, 8.1 bāhubhir baddhakeyūraiścandanottamarūṣitaiḥ /
Rām, Yu, 17, 18.1 ya enam anugacchanti vīrāścandanavāsinaḥ /
Rām, Yu, 48, 27.1 lilipuśca parārdhyena candanena paraṃtapam /
Rām, Yu, 109, 2.2 candanāni ca divyāni mālyāni vividhāni ca //
Rām, Utt, 31, 28.2 candanasya raseneva rudhireṇa samukṣitāḥ //
Rām, Utt, 38, 8.2 candanāni ca divyāni divyānyābharaṇāni ca //
Rām, Utt, 41, 2.1 candanāgarucūtaiśca tuṅgakāleyakair api /
Rām, Utt, 61, 19.1 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam /
Saundarānanda
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 4, 38.1 tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena /
SaundĀ, 18, 20.2 praverito lohitacandanākto haimo mahāstambha ivābabhāse //
Amaruśataka
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 20.1 snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ /
AHS, Sū., 3, 38.1 āsanā svasthacittasya candanārdrasya mālinaḥ /
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Sū., 7, 20.1 śastās tatra pralepāś ca sevyacandanapadmakaiḥ /
AHS, Sū., 10, 28.1 tiktaḥ paṭolī trāyantī vālakośīracandanam /
AHS, Sū., 13, 6.1 karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe /
AHS, Sū., 15, 15.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
AHS, Sū., 22, 20.2 kumudotpalakalhāradūrvāmadhukacandanam //
AHS, Sū., 30, 51.1 samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ /
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 2, 8.1 durālabhāparpaṭakacandanātiviṣābalāḥ /
AHS, Śār., 2, 48.2 dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 33.2 sitābadaramṛdvīkāśārivāmustacandanaiḥ //
AHS, Cikitsitasthāna, 1, 50.1 kirātatiktam amṛtā candanaṃ viśvabheṣajam /
AHS, Cikitsitasthāna, 1, 56.2 mṛṇālacandanośīranīlotpalaparūṣakam //
AHS, Cikitsitasthāna, 1, 110.2 tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ //
AHS, Cikitsitasthāna, 2, 27.1 paṭolamālatīnimbacandanadvayapadmakam /
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Cikitsitasthāna, 2, 32.2 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ //
AHS, Cikitsitasthāna, 3, 76.1 ikṣvārikābisagranthipadmakesaracandanaiḥ /
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 4, 48.1 candanād vā rasaṃ dadyān nārīkṣīreṇa nāvanam /
AHS, Cikitsitasthāna, 5, 67.2 pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ //
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 8, 112.2 lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Cikitsitasthāna, 8, 127.2 kalkīkṛtaṃ mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Cikitsitasthāna, 8, 130.2 madhukotpalalodhrāmbu samaṅgā bilvacandanam //
AHS, Cikitsitasthāna, 9, 93.2 pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbunā //
AHS, Cikitsitasthāna, 10, 35.1 dārvītvakpadmakośīrayavānīmustacandanam /
AHS, Cikitsitasthāna, 10, 41.2 candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam //
AHS, Cikitsitasthāna, 10, 49.1 elāmṛṇālāgurubhiścandanena ca rūṣite /
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Cikitsitasthāna, 12, 18.1 padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ /
AHS, Cikitsitasthāna, 13, 15.1 mustātāmalakīvīrājīvantīcandanotpalam /
AHS, Cikitsitasthāna, 14, 66.2 drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu //
AHS, Cikitsitasthāna, 18, 4.2 aviśodhyasya doṣe 'lpe śamanaṃ candanotpalam //
AHS, Cikitsitasthāna, 19, 4.1 trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ /
AHS, Cikitsitasthāna, 19, 9.1 nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ /
AHS, Cikitsitasthāna, 19, 88.1 jalavāpyalohakesarapattraplavacandanamṛṇālāni /
AHS, Cikitsitasthāna, 19, 89.2 tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca //
AHS, Cikitsitasthāna, 21, 75.2 śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ //
AHS, Cikitsitasthāna, 22, 27.1 priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ /
AHS, Cikitsitasthāna, 22, 28.2 prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ //
AHS, Cikitsitasthāna, 22, 42.1 sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ /
AHS, Kalpasiddhisthāna, 2, 25.1 trivṛddurālabhāmustaśarkarodīcyacandanam /
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 12.2 gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni //
AHS, Kalpasiddhisthāna, 4, 14.2 lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca //
AHS, Utt., 1, 23.1 bibhrato 'ṅgair manohvālarocanāgurucandanam /
AHS, Utt., 2, 13.2 pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam //
AHS, Utt., 2, 50.2 yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ //
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 2, 61.1 khadirārjunatālīśakuṣṭhacandanaje rase /
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 11, 32.2 vartayo jātimukulalākṣāgairikacandanaiḥ //
AHS, Utt., 13, 4.2 drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ //
AHS, Utt., 13, 8.2 mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ //
AHS, Utt., 13, 60.2 uddhṛtaṃ sādhitaṃ tejo madhukośīracandanaiḥ //
AHS, Utt., 13, 65.1 śārivāpadmakośīramuktāśābaracandanaiḥ /
AHS, Utt., 13, 72.2 śvetagovālamaricaśaṅkhacandanaphenakam //
AHS, Utt., 16, 3.1 sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ /
AHS, Utt., 22, 36.2 yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ //
AHS, Utt., 22, 84.2 candanajoṅgakakuṅkumaparipelavavālakośīraiḥ //
AHS, Utt., 22, 91.2 candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 24, 8.1 pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ /
AHS, Utt., 24, 44.2 prapauṇḍarīkamadhukapippalīcandanotpalaiḥ //
AHS, Utt., 26, 26.1 kālānusāryagurvelājātīcandanaparpaṭaiḥ /
AHS, Utt., 26, 55.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
AHS, Utt., 27, 38.2 agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ //
AHS, Utt., 30, 25.1 vacāharītakīlākṣākaṭurohiṇicandanaiḥ /
AHS, Utt., 32, 27.1 kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam /
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 35, 23.2 tadvan madhūkamadhukapadmakesaracandanaiḥ //
AHS, Utt., 35, 39.2 kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam //
AHS, Utt., 36, 48.1 candanośīrayuktena salilena ca secayet /
AHS, Utt., 37, 82.1 hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni /
AHS, Utt., 37, 84.1 bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham /
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
AHS, Utt., 39, 17.2 tvagelāmustarajanīpippalyagurucandanam //
AHS, Utt., 39, 34.1 jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī /
AHS, Utt., 39, 46.1 naladaṃ kaṭurohiṇī payasyā madhukaṃ candanasārivogragandhāḥ /
AHS, Utt., 39, 155.2 kālānusāryāgurucandanānāṃ vadanti paunarnavam eva kalpam //
Bhallaṭaśataka
BhallŚ, 1, 30.2 svarūpānanurūpeṇa candanasya phalena kim //
BhallŚ, 1, 32.1 candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ /
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
Bodhicaryāvatāra
BoCA, 8, 47.2 āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ //
BoCA, 8, 65.1 kāye nyasto'pyasau gandhaścandanādeva nānyataḥ /
BoCA, 8, 67.1 kāyasyātra kimāyātaṃ sugandhi yadi candanam /
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
BoCA, 10, 20.1 vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 57.1 anādarād anāhitair mālyacandanabhūṣaṇaiḥ /
BKŚS, 5, 4.2 sukhibhiḥ sa hi nirdiṣṭaś candanād api śītalaḥ //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 7, 52.1 evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca /
BKŚS, 10, 252.1 mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ /
BKŚS, 18, 98.1 alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ /
BKŚS, 18, 257.1 candanāgarukarpūralavaṅgalavalīvanaiḥ /
BKŚS, 18, 312.2 nityam aṅgam anaṅgāṅgaiḥ samaskurva sacandanaiḥ //
BKŚS, 20, 1.2 divasāṃś ca nayāmi sma subhagānilacandanān //
BKŚS, 20, 18.1 mṛṇālānilamuktālījalārdrapaṭacandanaiḥ /
BKŚS, 20, 60.1 pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ /
BKŚS, 28, 58.2 śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 179.1 prāvartiṣi cāhamagurucandanapramukhāni hotum //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
Divyāvadāna
Divyāv, 2, 189.0 paśyati tatra gośīrṣacandanam //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 201.0 tasya vaidyairgośīrṣacandanamupadiṣṭam //
Divyāv, 2, 202.0 tato 'mātyā gośīrṣacandanaṃ samanveṣayitum ārabdhāḥ //
Divyāv, 2, 204.0 te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 2, 213.0 sarvathā gośīrṣacandanamādāya gantavyam //
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 215.0 rājñā pṛṣṭaḥ pūrṇa asti kiṃcid gośīrṣacandanam //
Divyāv, 2, 422.0 yāvattadvahanaṃ vāyunā gośīrṣacandanavanam anupreritam //
Divyāv, 2, 423.0 karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat //
Divyāv, 2, 425.0 tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bhūt //
Divyāv, 2, 427.0 tato gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni //
Divyāv, 2, 428.0 adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ //
Divyāv, 2, 430.0 upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 2, 460.0 tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā samprasthitāḥ //
Divyāv, 2, 464.0 ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti //
Divyāv, 2, 464.0 ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti //
Divyāv, 2, 466.0 tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṃ māpayitumārabdhaḥ //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 468.0 yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ //
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 2, 596.0 tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ //
Divyāv, 2, 598.0 sa janakāyo bhagavantamapaśyaṃścandanamālaṃ prāsādaṃ bhettumārabdhaḥ //
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 8, 390.0 pūrveṇa krośamātraṃ gatvā mahaccandanavanam //
Divyāv, 8, 391.0 tasmiṃśca candanavane mahatyaśmaśilā //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Divyāv, 19, 226.1 teṣāṃ ca gośīrṣacandanamayaṃ pātraṃ sampannam //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Harṣacarita, 2, 9.1 candanadhūsarābhir asūryampaśyābhiḥ kumudinībhiriva divasam asupyata sundarībhiḥ //
Kirātārjunīya
Kir, 1, 34.1 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ /
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kir, 8, 12.2 kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ //
Kir, 8, 33.1 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ /
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 9, 35.1 na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā /
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kir, 18, 32.2 srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati //
Kumārasaṃbhava
KumSaṃ, 5, 8.1 vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam /
KumSaṃ, 5, 55.1 tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā /
KumSaṃ, 8, 25.1 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Kāmasūtra
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
Kāvyādarśa
KāvĀ, 1, 49.1 candanapraṇayodgandhir mando malayamārutaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.1 candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.2 carcācandanapātaś ca śastrapātaḥ pravāsinām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 215.1 mallikāmālabhāriṇyaḥ sarvāṅgīṇārdracandanāḥ /
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Kūrmapurāṇa
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
Liṅgapurāṇa
LiPur, 1, 27, 8.1 secayedarcanasthānaṃ gandhacandanavāriṇā /
LiPur, 1, 27, 12.2 uśīraṃ candanaṃ caiva pādye tu parikalpayet //
LiPur, 1, 27, 14.1 evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā /
LiPur, 1, 27, 32.1 snāpayedvidhinā rudraṃ gandhacandanavāriṇā /
LiPur, 1, 27, 36.2 āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam //
LiPur, 1, 77, 101.2 candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ //
LiPur, 1, 79, 14.2 tataḥ śuddhāṃbunā snāpya candanādyaiś ca pūjayet //
LiPur, 1, 80, 7.2 dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ //
LiPur, 1, 80, 28.2 candanairvividhākāraiḥ puṣpodyānaiś ca śobhanaiḥ //
LiPur, 1, 81, 9.1 kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā /
LiPur, 1, 81, 15.2 uttare vāmadevena candanaṃ vāpi dāpayet //
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
Matsyapurāṇa
MPur, 7, 11.2 sitavastrayugacchannaṃ sitacandanacarcitam //
MPur, 62, 6.2 dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset /
MPur, 64, 16.1 gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam /
MPur, 64, 21.2 candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu //
MPur, 66, 14.2 candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ //
MPur, 67, 7.1 sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam /
MPur, 69, 49.1 raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ /
MPur, 93, 143.2 candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ //
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 98, 3.1 ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam /
MPur, 98, 8.1 candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi /
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 102, 28.2 jagatsvāminnamaste'stu divyacandanabhūṣita //
MPur, 116, 16.1 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ /
MPur, 117, 6.1 candanenānuliptāṅgaṃ dattapañcāṅgulaṃ yathā /
MPur, 118, 6.1 padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ /
MPur, 131, 8.1 svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva /
MPur, 138, 44.2 takṣayāmāsa vai takṣā candanaṃ gandhado yathā //
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 150, 70.2 nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām //
MPur, 155, 1.3 bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau //
MPur, 161, 60.1 varuṇo vatsanābhaśca panasāḥ saha candanaiḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 4, 4.2 yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /
Su, Sū., 4, 4.2 yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /
Su, Sū., 6, 25.2 malaye candanalatāpariṣvaṅgādhivāsite //
Su, Sū., 12, 23.1 samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ /
Su, Sū., 12, 28.1 mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 28, 11.1 madyāgurvājyasumanāpadmacandanacampakaiḥ /
Su, Sū., 37, 4.1 dūrvā ca nalamūlaṃ ca madhukaṃ candanaṃ tathā /
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 38, 33.1 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 38, 45.1 priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti //
Su, Sū., 38, 50.1 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Cik., 2, 38.1 candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ /
Su, Cik., 2, 39.2 candanaṃ karkaṭākhyā ca sahe māṃsyāhvayāmṛtā //
Su, Cik., 2, 68.2 kālānusāryāgurvelājātīcandanapadmakaiḥ //
Su, Cik., 2, 75.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
Su, Cik., 2, 83.1 tālīśapatraṃ naladaṃ candanaṃ padmakesaram /
Su, Cik., 3, 58.1 kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 15, 32.1 mañjiṣṭhāṃ candanaṃ kuṣṭhamelāṃ kālānusārivām /
Su, Cik., 16, 10.2 pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ //
Su, Cik., 16, 15.2 kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ //
Su, Cik., 16, 18.2 mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt //
Su, Cik., 17, 7.1 hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca /
Su, Cik., 17, 8.1 prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca /
Su, Cik., 17, 11.1 sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu /
Su, Cik., 19, 31.1 sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet /
Su, Cik., 20, 55.1 kālānusārī sūkṣmailā candanāguruṇī tathā /
Su, Cik., 22, 17.2 sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ //
Su, Cik., 25, 39.2 raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ //
Su, Cik., 27, 8.3 tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca //
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 29, 12.24 sośīraṃ kūpodakaṃ snānārthe candanamanulepārthe /
Su, Cik., 30, 7.1 aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 37, 12.1 pāṭhājīvakajīvantībhārgīcandanakaṭphalaiḥ /
Su, Cik., 37, 24.1 rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ /
Su, Cik., 37, 27.1 madhukośīrakāśmaryakaṭukotpalacandanaiḥ /
Su, Cik., 37, 30.2 candanadvayabhūnimbapadmabījakaserukaiḥ //
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Cik., 38, 52.2 śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ //
Su, Cik., 38, 55.1 rodhracandanamañjiṣṭhārāsnānantābalarddhibhiḥ /
Su, Ka., 1, 36.1 kuryācchirīṣarajanīcandanaiśca pralepanam /
Su, Ka., 1, 36.2 hṛdi candanalepastu tathā sukhamavāpnuyāt //
Su, Ka., 1, 53.2 candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupattrikā //
Su, Ka., 1, 61.1 tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ ghṛtam /
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 5, 16.2 candanośīrayuktena vāriṇā pariṣecayet //
Su, Ka., 5, 67.1 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
Su, Ka., 5, 69.1 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni /
Su, Ka., 6, 10.1 sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham /
Su, Ka., 6, 14.1 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam /
Su, Ka., 8, 104.1 tatra candanarāsnailāhareṇunalavañjulāḥ /
Su, Ka., 8, 112.1 manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ /
Su, Ka., 8, 114.1 kāryastatrāgadastoyacandanośīrapadmakaiḥ /
Su, Ka., 8, 117.1 tatrailāvakrasarpākṣīgandhanākulicandanaiḥ /
Su, Ka., 8, 119.2 sārivośīrayaṣṭyāhvacandanotpalapadmakam //
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 11, 9.2 rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam //
Su, Utt., 12, 13.1 candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 18, 94.1 kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam /
Su, Utt., 21, 30.1 kṣīravṛkṣapravāleṣu madhuke candane tathā /
Su, Utt., 21, 37.2 punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ //
Su, Utt., 24, 40.1 sarvagandhasitānantāmadhukaṃ candanaṃ tathā /
Su, Utt., 26, 7.1 candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ /
Su, Utt., 26, 13.2 nalavañjulakahlāracandanotpalapadmakaiḥ //
Su, Utt., 26, 34.1 manaḥśilāvapīḍo vā madhunā candanena vā /
Su, Utt., 32, 5.2 kuṣṭhatālīśakhadiracandanasyandane tathā //
Su, Utt., 39, 109.1 gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ /
Su, Utt., 39, 175.2 śrīparṇīcandanośīraparūṣakamadhūkajaḥ //
Su, Utt., 39, 181.2 kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ //
Su, Utt., 39, 218.2 pippalyativiṣādrākṣāsārivābilvacandanaiḥ //
Su, Utt., 39, 222.2 drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ //
Su, Utt., 39, 227.1 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 252.1 kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 291.2 pelavakṣaumasaṃvītāś candanārdrapayodharāḥ //
Su, Utt., 39, 309.2 utpalādikaṣāyādyāścandanośīrasaṃyutāḥ //
Su, Utt., 39, 310.2 āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale //
Su, Utt., 40, 64.1 candanaṃ bālakaṃ mustaṃ bhūnimbaṃ sadurālabham /
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 40, 74.2 payasyā candanaṃ padmā sitāmustābjakeśaram //
Su, Utt., 40, 86.2 lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān //
Su, Utt., 45, 25.1 candanaṃ madhukaṃ rodhram evam eva samaṃ pibet /
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 47, 81.1 jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām /
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 62, 22.2 śyāmailavālukailābhiś candanāmaradārubhiḥ //
Su, Utt., 64, 16.1 pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam /
Su, Utt., 64, 20.1 sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu /
Su, Utt., 64, 42.1 candanāni parārdhyāni srajaḥ sakamalotpalāḥ /
Su, Utt., 64, 46.1 śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
Viṣṇusmṛti
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 66, 2.1 candanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt //
ViSmṛ, 79, 11.1 candanakuṅkumakarpūrāgarupadmakānyanulepanārthe //
ViSmṛ, 96, 23.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 53.1 yaḥ kaṇṭakair vitudati candanair yaś ca limpati /
Śatakatraya
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
ŚTr, 2, 23.1 mālatī śirasi jṛmbhaṇaṃ mukhe candanaṃ vapuṣi kuṅkumāvilam /
ŚTr, 2, 87.2 bhavati na yāvaccandanatarusurabhir malayapavamānaḥ //
ŚTr, 2, 89.1 acchācchacandanarasārdratarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 2.2 maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām //
ṚtuS, Prathamaḥ sargaḥ, 6.1 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 22.1 kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.2 ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.1 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 63.1 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 4, 9, 57.1 mṛṣṭacatvararathyāṭṭamārgaṃ candanacarcitam /
BhāgPur, 4, 21, 2.1 candanāgurutoyārdrarathyācatvaramārgavat /
BhāgPur, 8, 8, 19.1 stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam /
Bhāratamañjarī
BhāMañj, 1, 1024.2 virejurbhūbhṛtāṃ dhuryāścandanāgurudhūpitāḥ //
BhāMañj, 5, 223.1 lakṣmīḥ kamalinīḥ bhṛṅgā rājyacandanabhoginaḥ /
BhāMañj, 7, 390.1 javādāpatatastasya śaineyaścandanokṣitau /
BhāMañj, 8, 190.1 atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 1.1 candanaṃ gandhasāraṃ ca mahārhaṃ śvetacandanam /
DhanvNigh, Candanādivarga, 3.2 sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param //
Garuḍapurāṇa
GarPur, 1, 15, 41.2 nānālaṅkārasaṃyukto nānācandanacarcitaḥ //
GarPur, 1, 37, 7.2 pratimāṃ candanasvarṇanirmitāṃ pratipūjya ca //
GarPur, 1, 39, 19.1 tilataṇḍulasaṃyuktaṃ raktacandanacarcitam /
GarPur, 1, 43, 19.1 carcitaṃ kuṅkumenaiva haridrācandanena vā /
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 48, 19.2 vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ //
GarPur, 1, 92, 14.1 sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ /
GarPur, 1, 102, 7.2 yaḥ kaṇṭakairvitudati candanairyaśca limpati /
GarPur, 1, 117, 2.3 dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam //
GarPur, 1, 119, 4.1 saptadhānyayutaṃ pātraṃ dadhicandanacarcitam /
GarPur, 1, 131, 7.2 śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam //
Gītagovinda
GītGov, 1, 45.1 candanacarcitanīlakalevarapītavasanavanamālī /
GītGov, 2, 10.1 jaladapaṭalavaladinduvinindakacandanatilakalalāṭam /
GītGov, 4, 2.1 nindati candanam indukaraṇam anu vindati khedam adhīram /
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
GītGov, 7, 1.2 vṛndāvanāntaram adīpayat aṃśujālair diksundarīvadanacandanabinduḥ induḥ //
GītGov, 7, 71.1 manobhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām /
GītGov, 12, 20.1 kuru yadunandana candanaśiśiratareṇa kareṇa payodhare /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 7.0 supūjitāṃ vastrapuṣpacandanādinā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 2, 162.2 candanataruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ /
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Kathāsaritsāgara
KSS, 4, 2, 46.1 tatrādhivāse siddhānāṃ candanacchannanirjhare /
Kālikāpurāṇa
KālPur, 54, 28.1 candanaṃ śītalaṃ caiva kālīyakasamanvitam /
KālPur, 55, 6.2 snāpayitvā baliṃ tatra puṣpacandanadhūpakaiḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 100.1 kuṅkumaiścandanaiścāpi kṛtvā cāṅge vilepanam /
KṛṣiPar, 1, 225.1 ācamya ca tatastatra candanaiśca catuḥsamaiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
KAM, 1, 223.1 yo dadāti dvijātibhyaś candanaṃ gopimarditam /
Mātṛkābhedatantra
MBhT, 12, 68.2 aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Narmamālā
KṣNarm, 2, 34.1 nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt /
KṣNarm, 3, 6.1 dhūpakuṅkumakarpūrakautukauṣadhicandanam /
KṣNarm, 3, 20.2 śālicūrṇayavākṣoṭabilvārghaghṛtacandanam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 6.2 śrīkhaṇḍe syānmalayajaṃ candanaṃ śvetacandanam //
Rasahṛdayatantra
RHT, 16, 4.2 mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //
Rasamañjarī
RMañj, 6, 74.2 vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //
RMañj, 6, 84.0 ghanasāreṇa yuktena candanena vilepayet //
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
RMañj, 6, 110.1 vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /
RMañj, 9, 26.1 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅguṃ nāgakeśaram /
RMañj, 9, 59.2 utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam //
RMañj, 9, 101.2 cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam //
Rasaprakāśasudhākara
RPSudh, 8, 31.1 jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca /
Rasaratnasamuccaya
RRS, 15, 52.2 pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 69.8 sālayugmau karañjau dvau khadiraṃ candanadvayam /
RRĀ, V.kh., 4, 101.1 pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam /
RRĀ, V.kh., 19, 91.0 svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //
RRĀ, V.kh., 19, 98.2 tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //
RRĀ, V.kh., 19, 121.1 candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
RRĀ, V.kh., 19, 124.2 māṃsī mustā nakhaṃ bolacandanāguruvālakam //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 23.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
Rasendrasārasaṃgraha
RSS, 1, 325.2 paṭolaṃ candanaṃ padmaṃ śālmalyuḍumbarī jaṭā /
Rasādhyāya
RAdhy, 1, 94.2 madhukaṃsārive tiktā trāyantī candanāmṛtā //
RAdhy, 1, 147.2 tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
RAdhy, 1, 381.2 susūkṣmāścandanākārāḥ svedayettadrasena ca //
RAdhy, 1, 440.2 candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 12.0 tathāyatvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate //
Rasārṇava
RArṇ, 1, 39.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 2, 86.2 ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam //
RArṇ, 2, 95.0 sugandhairlepite sthāne pūjayeccandanādibhiḥ //
RArṇ, 2, 106.1 ācāryamapi sampūjya dhūpasrakcandanādibhiḥ /
RArṇ, 17, 81.1 bālavatsapurīṣaṃ ca lākṣāgairikacandanam /
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, 12, 1.2 barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam //
RājNigh, 12, 6.1 śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 10.1 candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam /
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 12, 14.1 nātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham /
RājNigh, 12, 26.2 pittāṭopavilopi candanavacchramaśoṣamāndyatāpaharam //
RājNigh, 12, 27.1 candanāni samānāni rasato vīryatas tathā /
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Miśrakādivarga, 6.1 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
RājNigh, Miśrakādivarga, 22.1 kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam /
RājNigh, Miśrakādivarga, 61.1 kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 47.2 himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.3 vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane //
Tantrāloka
TĀ, 3, 209.2 tathāhi madhure gīte sparśe vā candanādike //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.1 arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake /
ToḍalT, Caturthaḥ paṭalaḥ, 43.2 nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake //
Ānandakanda
ĀK, 1, 2, 85.1 mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
ĀK, 1, 4, 385.1 mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate /
ĀK, 1, 12, 108.2 tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari //
ĀK, 1, 15, 417.1 karpūracandanamṛganābhitakkolakuṅkumam /
ĀK, 1, 15, 448.1 takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram /
ĀK, 1, 15, 494.1 candanośīrakarpūrahimāmbuparilepanam /
ĀK, 1, 15, 563.1 māsād anantaraṃ kuryāttilośīrakacandanaiḥ /
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 16, 43.2 candanāgarukarpūrakastūrīkuṅkumaṃ tathā //
ĀK, 1, 17, 13.1 elośīrakakarpūracandanairadhivāsitam /
ĀK, 1, 17, 45.1 kastūrīcandanahimakarpūrair anulepanam /
ĀK, 1, 19, 78.1 kastūrīkuṅkumahimaiścandanairlepayet tanum /
ĀK, 1, 19, 98.2 candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ //
ĀK, 1, 19, 106.1 candanāgarukarpūrairdhūpayetkeśavigrahau /
ĀK, 1, 19, 134.2 karpūracandanālipte luṭhaṃstāpapraśāntaye //
ĀK, 1, 19, 135.2 mṛṇālacandanālepā mṛṇālavalayānvitāḥ //
ĀK, 1, 19, 140.1 nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ /
ĀK, 1, 19, 144.1 karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ /
ĀK, 1, 19, 170.1 maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
ĀK, 2, 9, 58.1 śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā /
Āryāsaptaśatī
Āsapt, 2, 247.1 tava virahe vistāritarajanau janitenducandanadveṣe /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
Śukasaptati
Śusa, 5, 16.3 vinā malayamanyatra candanaṃ na vivardhate //
Śusa, 7, 8.2 apanayatyanyatāpaṃ candanatarukaḥ sahasrakaṇḍo 'pi //
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Śusa, 23, 12.1 candanaṃ śucivastraṃ ca pānīyaṃ śuci śītalam /
Śusa, 23, 13.1 madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam /
Śyainikaśāstra
Śyainikaśāstra, 1, 28.2 bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ //
Śyainikaśāstra, 1, 29.1 ato vasantavarṣartucandanendūdayādayaḥ /
Śyainikaśāstra, 3, 26.2 ato mṛgavyāśrāntasya candanādyanulepanam //
Śyainikaśāstra, 5, 47.1 pittaje ghanasāreṇa lavaṅgośīracandanaiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 148.1 sitācandanasaṃyuktaś cāmlapittādirogajit /
Abhinavacintāmaṇi
ACint, 1, 47.1 cūrṇe snehe tathā lehe prāyaś candanāni ca /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 11.1 śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ /
BhPr, 6, Karpūrādivarga, 12.2 granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate //
BhPr, 6, Karpūrādivarga, 13.1 candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu /
BhPr, 6, Karpūrādivarga, 20.1 candanāni tu sarvāṇi sadṛśāni rasādibhiḥ /
BhPr, 7, 3, 189.1 taddevakusumacandanakastūrīkuṅkumair yuktam /
Caurapañcaśikā
CauP, 1, 8.1 adyāpi tāṃ masṛṇacandanapaṅkamiśrakastūrikāparimalotthavisarpigandhām /
Haribhaktivilāsa
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 2, 68.3 jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ //
HBhVil, 2, 69.1 kaiścic candanakarpūrāgurukuṅkumarocanāḥ /
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 4, 168.2 śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā /
HBhVil, 5, 240.1 vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā /
Kokilasaṃdeśa
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 30.2 chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
MuA zu RHT, 16, 5.2, 9.0 kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Rasasaṃketakalikā
RSK, 5, 12.1 hiṅgulaṃ ca caturjātaṃ lavaṅgauṣadhacandanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 35.2 mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 16, 18.1 divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 11.1 dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 33.1 āgneyaṃ dhūpadīpādyaṃ vāyavyaṃ candanādikam /
SkPur (Rkh), Revākhaṇḍa, 51, 39.2 samālabheta deveśaṃ śrīkhaṇḍāgurucandanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 12.1 lokoktyā śrūyate caitaccandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 54, 12.2 putragātrapariṣvaṅgaścandanād api śītalaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 13.1 kiṃ candanena pīyūpabindunā kiṃ kimindunā //
SkPur (Rkh), Revākhaṇḍa, 56, 57.1 aharniśaṃ dahed dhūpaṃ candanaṃ ca sadīpakam /
SkPur (Rkh), Revākhaṇḍa, 60, 17.2 raktamālyānuśobhāḍhyā raktacandanacarcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 129.1 mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 103, 129.2 putragātrapariṣvaṅgaścandanādapi śītalaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 193.1 guṇṭhitaṃ sitavastreṇa sitacandanacarcitam /
SkPur (Rkh), Revākhaṇḍa, 155, 35.1 tenaiva muktau tau kākau srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 155, 39.2 krīḍitau prāṅgaṇe tasya srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 169, 31.1 candanāgarutāṃbūladhūpasaumanasāñcitā /
SkPur (Rkh), Revākhaṇḍa, 195, 27.1 vicitrair netrajair vāpi dhūpairagurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 152.2 candanena sugandhena samālabhya ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 232, 39.1 puṣpaiḥ phalaiś candanādyair bhojanair vividhair api /
Sātvatatantra
SātT, 7, 32.2 pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 2, 50.3 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅgunāgakesaram //
UḍḍT, 5, 10.2 uśīraṃ candanaṃ caiva madhunā saha saṃyutam //
UḍḍT, 5, 19.1 rocanā kanakaṃ śambhubījaṃ karpūracandanam /
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 65.2 puṇyāśokatalaṃ gatvā candanena sumaṇḍalam /
UḍḍT, 9, 71.2 nadītīre śubhe ramye candanena sumaṇḍalam /
UḍḍT, 9, 82.3 vaṭavṛkṣatale kṛtvā candanena sumaṇḍalam //
UḍḍT, 11, 2.1 māṃsī candanamustā ca tagaraṃ nāgakesaram /