Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 2, 60.2 candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ //
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
RArṇ, 2, 71.1 pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām /
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 12, 57.1 candrahema varārohe samaṃ jārayate yadi /
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
RArṇ, 12, 191.3 candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //
RArṇ, 12, 192.2 nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //
RArṇ, 12, 195.2 candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
RArṇ, 12, 195.3 saptarātraprayogeṇa candravannirmalo bhavet //
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 12, 317.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
RArṇ, 12, 335.2 yāvaccandrārkajīvitvam anantabalavīryavān //
RArṇ, 12, 369.1 kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /
RArṇ, 12, 370.1 kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 15, 35.2 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 15, 76.1 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 16, 85.1 sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /