Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 8, 2.3 tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram //
MPur, 12, 55.1 tasyātmajaś candragirir bhānuś candrastato'bhavat /
MPur, 16, 43.2 anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 19.1 rohiṇīcandramithunaṃ kārayitvātha kāñcanam /
MPur, 57, 19.2 candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā //
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 3.1 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam /
MPur, 67, 10.2 candroparāgasambhūtāmagniḥ pīḍāṃ vyapohatu //
MPur, 67, 11.2 yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu //
MPur, 67, 13.2 sa jalādhipatiś candragrahapīḍāṃ vyapohatu //
MPur, 67, 14.2 vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu //
MPur, 67, 15.2 candroparāgakaluṣaṃ dhanado me vyapohatu //
MPur, 67, 16.2 candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ //
MPur, 67, 21.2 candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ /
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 71, 19.2 nārī vā vidhavā brahmanyāvaccandrārkatārakam /
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 92, 14.1 candratārārkasaṃkāśamadhiruhyānujīvibhiḥ /
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 97, 2.3 sūryāgnicandrarūpeṇa tattridhā jagati sthitam //
MPur, 101, 75.1 cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet /
MPur, 101, 75.2 candravratamidaṃ proktaṃ candralokaphalapradam //
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 106, 33.2 yāvaccandraśca sūryaśca tāvatsvarge mahīyate //
MPur, 113, 2.2 paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā //
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 113, 54.2 candraśītalagātrāśca striyo hyutpalagandhikāḥ //
MPur, 114, 70.1 candrasūryau sanakṣatrāvaprakāśāvilāvṛte /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 121, 79.1 teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ /
MPur, 122, 10.1 sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ /
MPur, 122, 77.1 sarvataḥ sumahān dvīpaścandravatpariveṣṭitaḥ /
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 123, 16.2 sthito velāsamīpe tu pūrvacandra ivoditaḥ //
MPur, 124, 3.1 paryāsaparimāṇaṃ ca candrādityau prakāśataḥ /
MPur, 124, 5.1 bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ /
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 82.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 125, 6.1 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha /
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 127, 14.1 paribhramanti tadbaddhāścandrasūryagrahā divi /
MPur, 127, 25.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 128, 28.2 candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ //
MPur, 128, 51.1 candrārkagrahanakṣatreṣvabhimānī prakīrtitaḥ /
MPur, 128, 63.1 candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate /
MPur, 128, 76.2 grahāśca candrasūryau ca divi divyena tejasā //
MPur, 128, 77.2 candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ //
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 132, 20.1 candrāvayavalakṣmāṇaṃ candrasaumyatarānanam /
MPur, 132, 20.1 candrāvayavalakṣmāṇaṃ candrasaumyatarānanam /
MPur, 133, 18.1 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate /
MPur, 133, 64.1 mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā /
MPur, 134, 3.2 kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ //
MPur, 135, 5.2 madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ /
MPur, 135, 17.2 grasto'bhūddaityanādaiśca candrastoyadharairiva //
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 136, 35.1 te'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ /
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 139, 18.1 śītāṃśāvudite candre jyotsnāpūrṇe pure'surāḥ /
MPur, 139, 20.3 jvalato'dīpayandīpāṃścandrodaya iva grahāḥ //
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 140, 11.1 dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ /
MPur, 141, 5.1 yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau /
MPur, 141, 24.2 evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
MPur, 141, 35.2 yugāntarodite caiva candre lekhopari sthite //
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 141, 43.2 anyonyaṃ candrasūryau tu darśanāddarśa ucyate //
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
MPur, 141, 53.1 candrabhūryavyatīpāte same vai pūrṇime ubhe /
MPur, 147, 23.2 candrasūryau jahuḥ kāntiṃ sanīhārā diśo'bhavan //
MPur, 148, 30.1 candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ /
MPur, 148, 86.1 candrādityāvaśvinau ca caturaṅgabalānvitau /
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 150, 136.1 vāyunā tena candreṇa saṃśuṣkeṇa himena ca /
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 153, 17.1 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ /
MPur, 153, 119.3 cakāra rūpamatulaṃ candrādityapathānugam /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 251.1 sahakāre madhau candre sumanaḥsu pareṣvapi /
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 435.2 śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ //
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 158, 22.1 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm /
MPur, 161, 46.1 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā /
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 9.2 yugānte saṃprakāśadbhiś candrādityagrahairiva //
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 163, 42.1 gṛhīto rāhuṇā candra ulkābhirabhihanyate /
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
MPur, 163, 76.2 utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ /
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
MPur, 172, 24.1 candrārkakiraṇoddyotaṃ girikūṭamivocchritam /
MPur, 172, 39.1 grahacandrārkaracite mandarākṣavarāvṛte /
MPur, 174, 50.1 candraprabhābhirvipulaṃ yuddhāya samavartata /