Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 11, 42.1 pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
GarPur, 1, 12, 3.14 oṃ candramaṇḍalāya namaḥ /
GarPur, 1, 13, 7.2 candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā //
GarPur, 1, 15, 4.2 bālacandranibho bālo balabhadro balādhipaḥ //
GarPur, 1, 16, 16.2 oṃ candrāya nakṣatrādhipataye namaḥ /
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 19, 12.1 tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 23, 42.2 evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam //
GarPur, 1, 43, 7.2 vyatīpāte 'yane caiva candrasūryagrahe śiva //
GarPur, 1, 51, 30.2 ayane viṣuve caiva grahaṇe candrasūryayoḥ //
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 38.1 mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /
GarPur, 1, 61, 1.2 saptamopacayādyasthaścandraḥ sarvatra śobhanaḥ /
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 61, 15.1 mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
GarPur, 1, 61, 16.1 arkārkicandrā daśame grahā ekādaśe khilāḥ /
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 67, 12.2 iḍācāre tathā saumyaṃ candrasūryagatastathā //
GarPur, 1, 69, 21.2 sampūrṇacandrāṃśukalāpakānter māṇipravekasya mahāguṇasya //
GarPur, 1, 83, 54.1 makare vartamāne ca grahaṇe candrasūryayoḥ /
GarPur, 1, 99, 2.2 vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ //
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 114, 56.2 kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā //
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 116, 6.2 daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet //
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /