Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 16.3 so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti /
BĀU, 1, 5, 13.2 jyotīrūpam asau candraḥ /
BĀU, 1, 5, 13.3 tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 5, 7.1 ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 7.2 asya candrasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 3, 1, 6.2 brahmaṇartvijā manasā candreṇa /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 6, 1.11 candralokeṣu gārgīti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 6, 2, 16.6 pitṛlokāccandram /
BĀU, 6, 2, 16.7 te candraṃ prāpyānnaṃ bhavanti /