Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
ŚTr, 2, 90.1 srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam /
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 67.1 mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru /
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //