Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 4.11 tato bhikṣusahasraṃ pūrṇapātram ardhacandrākāreṇa darśitavān /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.9 adhivāsayati candraḥ samyaksaṃbuddho rājñas tūṣṇībhāvena /
AvŚat, 14, 5.11 tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //