Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 9, 5.4 candrāt te mana spṛṇomi svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 4, 2.0 indreṇa varuṇena candreṇa sūryeṇa ca //
AVP, 1, 84, 8.1 yat te candraṃ nakṣatrāṇi mano jagāma dūrakam /
AVP, 10, 7, 2.2 mādbhiṣ ṭvā candro vṛtrahā vātaḥ prāṇena rakṣatu //
AVP, 10, 7, 5.2 agneś candrasya sūryasya mā prāṇaṃ māyino dabhan //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 4.1 vidmā śarasya pitaraṃ candraṃ śatavṛṣṇyaṃ /
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 3, 31, 6.1 agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ /
AVŚ, 4, 39, 7.1 dikṣu candrāya sam anamant sa ārdhnot /
AVŚ, 4, 39, 7.2 yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 8.1 diśo dhenavas tāsāṃ candro vatsaḥ /
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 20.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 16.3 so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti /
BĀU, 1, 5, 13.2 jyotīrūpam asau candraḥ /
BĀU, 1, 5, 13.3 tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 5, 7.1 ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 7.2 asya candrasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 3, 1, 6.2 brahmaṇartvijā manasā candreṇa /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 6, 1.11 candralokeṣu gārgīti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 6, 2, 16.6 pitṛlokāccandram /
BĀU, 6, 2, 16.7 te candraṃ prāpyānnaṃ bhavanti /
Chāndogyopaniṣad
ChU, 4, 3, 1.4 yadā candro 'stam eti vāyum evāpyeti //
ChU, 4, 7, 1.6 candraḥ kalā /
ChU, 6, 4, 3.4 apāgāc candrāc candratvam /
ChU, 6, 4, 3.4 apāgāc candrāc candratvam /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 3.0 agneḥ sthāne vāyucandrasūryāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 24, 12.1 atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 4, 27, 13.3 candra eva savitā /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 7, 7.3 candra vratapate /
KauśS, 13, 8, 2.3 candrāya svāheti hutvā //
KauśS, 13, 27, 3.1 vāyo sūrya candreti ca //
KauśS, 13, 27, 5.1 agnir mā sūryo mā candro meti ca //
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 18.0 kṣayaṃ vā atra candro gacchati //
KauṣB, 3, 8, 5.0 na hyatra candro dṛśyate //
KauṣB, 4, 2, 3.0 yasyopavasathe purastāccandro dṛśyate //
KauṣB, 4, 3, 3.0 yasyopavasathe paścāccandro dṛśyate //
Kaṭhopaniṣad
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.13 candra prāyaścitte /
KāṭhGS, 28, 4.16 candra prāyaścitte /
KāṭhGS, 38, 1.0 evaṃ candradarśanam //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 10.2 tan naś candraḥ pracodayāt //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 4.1 agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 11.0 tasmād ātreyaṃ candreṇecchanty atrir hi tasya jyotiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 3.8 sa candraṃ ma āhareti prālapat /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 34.1 candrasūryoparāge //
Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
Āpastambaśrautasūtra
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
Ṛgveda
ṚV, 10, 106, 8.2 patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī //
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.1 gaganaṃ naṣṭacandrārkaṃ jyotiṣaṃ na prakāśate /
Ṛgvidhāna
ṚgVidh, 1, 9, 3.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Arthaśāstra
ArthaŚ, 2, 11, 86.1 saiva candracitrā candrottarā //
Avadānaśataka
AvŚat, 1, 4.11 tato bhikṣusahasraṃ pūrṇapātram ardhacandrākāreṇa darśitavān /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.9 adhivāsayati candraḥ samyaksaṃbuddho rājñas tūṣṇībhāvena /
AvŚat, 14, 5.11 tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Aṣṭasāhasrikā
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 151.0 hrasvāccandrottarapade mantre //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 12.2 ekadhā bahudhā caiva dṛśyate jalacandravat //
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 16.1 khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye /
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 3, 9.2 mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam //
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 9, 28.2 taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram //
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
Carakasaṃhitā
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 4, 13.2 ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati //
Ca, Indr., 4, 15.1 naktaṃ sūryamahaścandramanagnau dhūmamutthitam /
Ca, Indr., 5, 35.1 dantacandrārkanakṣatradevatādīpacakṣuṣām /
Ca, Indr., 11, 9.1 lekhābhiścandravakrābhirlalāṭamupacīyate /
Ca, Cik., 1, 60.1 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ /
Ca, Cik., 3, 266.2 vāyavaścandrapādāśca śītā dāhajvarāpahāḥ //
Ca, Cik., 4, 109.1 sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām /
Ca, Cik., 1, 4, 43.2 somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī //
Ca, Cik., 2, 2, 24.1 dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam /
Ca, Cik., 2, 2, 27.1 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 27.2 unnatir nīlameghānāṃ ramyacandrodayā niśāḥ //
Ca, Cik., 2, 4, 35.1 śuddhā utkārikāḥ kāryāś candramaṇḍalasaṃnibhāḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 5, 3.10 kecidāhuś candrarūpeṇa /
LalVis, 5, 11.1 vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 7, 1.20 candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma /
LalVis, 7, 33.10 sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 11, 6.8 uta candro devaputraḥ /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 12, 101.2 ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 63.24 tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ /
MBh, 1, 1, 63.46 purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā /
MBh, 1, 9, 3.2 prāṇān apaharantīva pūrṇacandranibhānanā /
MBh, 1, 9, 11.4 saṃlāpaguṇasampannā pūrṇacandranibhānanā /
MBh, 1, 17, 5.2 ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā //
MBh, 1, 17, 8.2 śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau //
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 22, 4.5 naṣṭacandrārkakiraṇam //
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 59, 30.1 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam /
MBh, 1, 59, 30.2 sucandraṃ candrahantāraṃ tathā candravimardanam //
MBh, 1, 61, 30.1 candrastu ditijaśreṣṭho loke tārādhipopamaḥ /
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 1, 68, 13.82 mukhena candrasadṛśīṃ śriyā padmālayāsamām /
MBh, 1, 68, 29.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca /
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 94, 14.5 gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ //
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 1, 114, 4.1 aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame /
MBh, 1, 137, 16.83 vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam /
MBh, 1, 139, 17.7 candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām /
MBh, 1, 158, 2.4 candrāstamayavelāyām ardharātre samāgame /
MBh, 1, 160, 25.4 prasannatvena kāntyā ca candrarekhām ivāmalām //
MBh, 1, 160, 37.3 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava /
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 181, 36.3 paurṇamāsyāṃ ghanair muktau candrasūryāvivoditau //
MBh, 1, 185, 6.2 vibhrājamānāviva candrasūryau bāhyāṃ purād bhārgavakarmaśālām //
MBh, 1, 188, 22.59 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ /
MBh, 1, 190, 5.9 adya puṇyamahaścandro rohiṇyā ca sameṣyati /
MBh, 1, 192, 22.14 adya me sthirasāmrājyam ā candrārkaṃ mamābhavat //
MBh, 1, 200, 9.4 candrasūryaprakāśena sevitena maharṣibhiḥ /
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 1, 213, 42.11 hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam //
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 1, 214, 9.1 dharmarāje atiprītyā pūrṇacandra ivāmale /
MBh, 1, 218, 49.2 sārkacandragrahasyeva nabhasaḥ praviśīryataḥ //
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 11, 12.1 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā /
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 3, 13, 50.3 nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam //
MBh, 3, 21, 36.2 śatacandraṃ ca kaunteya sahasrāyutatārakam //
MBh, 3, 60, 31.2 sukumārānavadyāṅgīṃ pūrṇacandranibhānanām //
MBh, 3, 65, 10.1 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām /
MBh, 3, 65, 11.2 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva //
MBh, 3, 65, 25.1 ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām /
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 175, 13.1 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ /
MBh, 3, 185, 11.2 aliñjare prākṣipat sa candrāṃśusadṛśaprabham //
MBh, 3, 186, 98.1 tataḥ paśyāmi gaganaṃ candrasūryavirājitam /
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 3, 188, 87.1 yadā candraśca sūryaśca tathā tiṣyabṛhaspatī /
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 267, 17.2 vṛtau harimahāmātraiś candrasūryau grahair iva //
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 4, 1, 1.8 tārābalaṃ candrabalaṃ tad eva /
MBh, 4, 2, 20.26 grahāṇāṃ pravaraścandraḥ sarasāṃ mānaso varaḥ /
MBh, 4, 8, 12.2 kambugrīvā gūḍhasirā pūrṇacandranibhānanā //
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 45, 13.2 ādityo girate candram ādityaṃ girate paraḥ /
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 81, 15.2 candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam //
MBh, 5, 81, 16.1 ardhacandraiśca candraiśca matsyaiḥ samṛgapakṣibhiḥ /
MBh, 5, 95, 4.1 nimittamaraṇāstvanye candrasūryau mahī jalam /
MBh, 5, 104, 26.2 hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram //
MBh, 5, 105, 3.2 hayānāṃ candraśubhrāṇāṃ śatānyaṣṭau kuto mama //
MBh, 5, 109, 13.2 jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ //
MBh, 5, 110, 16.2 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām //
MBh, 5, 112, 14.2 aṣṭau śatāni me dehi hayānāṃ candravarcasām //
MBh, 5, 114, 5.3 hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām //
MBh, 5, 115, 9.1 yathā candraśca rohiṇyāṃ yathā dhūmorṇayā yamaḥ /
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 117, 5.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 5, 150, 27.1 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ /
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 3, 29.1 candrasūryāvubhau grastāvekamāse trayodaśīm /
MBh, 6, 6, 15.2 evaṃ sudarśanadvīpo dṛśyate candramaṇḍale //
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 8, 16.2 candraśītalagātryaśca nṛttagītaviśāradāḥ //
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 13, 45.2 candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ //
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 16, 40.2 apaśyāma mahārāja bhīṣmaṃ candram ivoditam //
MBh, 6, 19, 26.1 teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ /
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, 49, 30.1 tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat /
MBh, 6, 50, 25.2 nakṣatrair ardhacandraiśca śātakumbhamayaiścitam //
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 6, 60, 29.1 ugrasya saśirastrāṇaṃ śiraścandropamaṃ bhuvi /
MBh, 6, 61, 54.2 mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī //
MBh, 6, 66, 9.2 mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ //
MBh, 6, 78, 32.1 tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam /
MBh, 6, 83, 30.1 ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata /
MBh, 6, 106, 28.2 ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata //
MBh, 6, 108, 10.1 pariveṣastathā ghoraścandrabhāskarayor abhūt /
MBh, 6, 111, 37.1 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā /
MBh, 6, 112, 19.1 ārṣabhe carmaṇī citre śatacandrapariṣkṛte /
MBh, 7, 2, 27.1 rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ /
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 22, 45.2 dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam //
MBh, 7, 28, 40.1 tataścandrārdhabimbena śareṇa nataparvaṇā /
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 48, 17.2 pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam //
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 48, 22.2 dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī //
MBh, 7, 48, 31.1 taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim /
MBh, 7, 53, 51.1 yathā hi lakṣma candre vai samudre ca yathā jalam /
MBh, 7, 55, 5.2 bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam //
MBh, 7, 57, 31.1 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm /
MBh, 7, 58, 26.1 pāṇḍaraiścandraraśmyābhair hemadaṇḍaiśca cāmaraiḥ /
MBh, 7, 72, 28.1 tataḥ śaraśatenāsya śatacandraṃ samākṣipat /
MBh, 7, 89, 14.2 jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam //
MBh, 7, 90, 29.2 asiṃ jagrāha samare śatacandraṃ ca bhāsvaram //
MBh, 7, 91, 40.2 ārṣabhaṃ carma ca mahacchatacandram alaṃkṛtam /
MBh, 7, 131, 118.2 dyaur ivoditacandrārkā grahākīrṇā yugakṣaye //
MBh, 7, 136, 8.2 dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye //
MBh, 7, 147, 32.2 yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ //
MBh, 7, 159, 42.2 netrānandena candreṇa māhendrī dig alaṃkṛtā //
MBh, 7, 159, 44.2 raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat //
MBh, 7, 159, 45.1 utsārayantaḥ prabhayā tamaste candraraśmayaḥ /
MBh, 7, 159, 48.1 bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ /
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 7, 164, 135.2 vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat //
MBh, 7, 164, 137.2 agacchad asim udyamya śatacandraṃ ca bhānumat //
MBh, 7, 164, 149.1 tataḥ śarasahasreṇa śatacandram apātayat /
MBh, 7, 172, 59.2 subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim //
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 8, 8, 3.1 pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ /
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 10, 14.2 yadṛcchayā yathā candraś cyutaḥ svargān mahītale //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 12, 15.1 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ /
MBh, 8, 12, 62.2 pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte //
MBh, 8, 14, 50.1 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ /
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 17, 79.2 candrasūryau yathā rājaṃś chādyamānau jalāgame //
MBh, 8, 17, 86.3 śatacandraṃ tataś carma sarvopakaraṇāni ca //
MBh, 8, 17, 98.2 rathenātipatākena candravarṇahayena ca //
MBh, 8, 19, 28.1 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca /
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 27, 41.2 candrodaye vivartantam aplavaḥ saṃtitīrṣasi //
MBh, 8, 31, 50.1 sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ /
MBh, 8, 32, 5.1 pārāvatasavarṇāśvaś candrādityasamadyutiḥ /
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 8, 32, 50.1 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam /
MBh, 8, 33, 16.2 rathābhyāśe cakāśete candrasyeva punarvasū //
MBh, 8, 35, 11.2 sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā /
MBh, 8, 38, 19.1 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha /
MBh, 8, 40, 16.2 meghacchannau yathā vyomni candrasūryau hataprabhau //
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
MBh, 8, 42, 35.2 khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat //
MBh, 8, 42, 43.1 te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ /
MBh, 8, 43, 39.1 pūrṇacandranikāśena mūrdhni chatreṇa bhārata /
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 8, 62, 23.1 tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram /
MBh, 8, 63, 4.2 śuśubhāte mahātmānau candrādityau yathā divi //
MBh, 8, 67, 13.2 vikhyātam ādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ //
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 9, 3, 34.1 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā /
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 25, 27.2 athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat /
MBh, 9, 34, 38.3 kathaṃ ca tīrthapravare tasmiṃścandro nyamajjata //
MBh, 9, 43, 17.2 vavṛdhe 'tīva rājendra candravat priyadarśanaḥ //
MBh, 9, 54, 17.2 aśobhetāṃ mahārāja candrasūryāvivoditau //
MBh, 9, 59, 10.2 nabhogatau yathā rājaṃścandrasūryau dinakṣaye //
MBh, 9, 64, 7.2 pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam //
MBh, 10, 6, 3.1 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim /
MBh, 10, 7, 11.1 hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam /
MBh, 10, 8, 49.1 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge /
MBh, 10, 8, 80.1 punaśca suvicitreṇa śatacandreṇa carmaṇā /
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 11, 18, 17.1 śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān /
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 12, 26, 12.2 nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī //
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 38, 36.2 candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte //
MBh, 12, 39, 2.2 yathā candrodaye rājan vardhamāno mahodadhiḥ //
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 46, 20.2 bhaviṣyati mahī pārtha naṣṭacandreva śarvarī //
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 99, 28.1 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ /
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 12, 175, 18.2 agnīṣomau tu candrārkau nayane tasya viśrute //
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 12, 176, 9.2 naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau //
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 196, 15.1 yathā candro hyamāvāsyām aliṅgatvānna dṛśyate /
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 196, 21.1 yathā candrārkasaṃyuktaṃ tamastad upalabhyate /
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 12, 226, 18.1 ātreyaścandradamayor arhator vividhaṃ dhanam /
MBh, 12, 268, 13.1 cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam /
MBh, 12, 290, 46.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā //
MBh, 12, 319, 21.2 acireṇaiva kālena nabhaścarati candravat /
MBh, 12, 323, 24.1 tatra nārāyaṇaparā mānavāścandravarcasaḥ /
MBh, 12, 323, 31.2 śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān //
MBh, 12, 325, 1.3 dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān //
MBh, 12, 326, 2.1 kiṃciccandraviśuddhātmā kiṃciccandrād viśeṣavān /
MBh, 12, 326, 2.1 kiṃciccandraviśuddhātmā kiṃciccandrād viśeṣavān /
MBh, 12, 326, 18.1 ime hyanindriyāhārā madbhaktāścandravarcasaḥ /
MBh, 12, 326, 117.1 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ /
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 12, 335, 44.1 sunāsikena kāyena bhūtvā candraprabhastadā /
MBh, 12, 335, 57.1 śvetaṃ candraviśuddhābham aniruddhatanau sthitam /
MBh, 12, 336, 61.1 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam /
MBh, 13, 4, 12.2 candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām /
MBh, 13, 4, 14.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 13, 4, 16.1 dhyātamātre ṛcīkena hayānāṃ candravarcasām /
MBh, 13, 6, 14.1 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ /
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 14, 119.1 bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam /
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 17, 37.1 candrasūryagatiḥ ketur graho grahapatir varaḥ /
MBh, 13, 18, 47.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve /
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /
MBh, 13, 62, 46.1 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca /
MBh, 13, 70, 22.1 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca /
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 86, 16.2 āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ //
MBh, 13, 103, 36.3 pūrṇacandrapratīkāśā dīpadāśca bhavantyuta //
MBh, 13, 106, 12.1 suvarṇacandroḍupadhāriṇīnāṃ kanyottamānām adadaṃ sragviṇīnām /
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 110, 116.2 vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati //
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 130, 46.2 gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini //
MBh, 13, 134, 39.1 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate /
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 151, 5.2 viśākho hutabhug vāyuścandrādityau prabhākarau //
MBh, 14, 17, 36.1 tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam /
MBh, 14, 50, 7.2 candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam //
MBh, 16, 1, 5.1 pariveṣāśca dṛśyante dāruṇāḥ candrasūryayoḥ /
Manusmṛti
ManuS, 3, 122.1 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
ManuS, 4, 231.1 vāsodaś candrasālokyam aśvisālokyam aśvadaḥ /
ManuS, 7, 4.2 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ //
ManuS, 8, 86.1 dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ /
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 9, 306.1 paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ /
ManuS, 11, 221.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Rāmāyaṇa
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Bā, 47, 5.1 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram /
Rām, Bā, 48, 14.2 dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva //
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Bā, 49, 20.2 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram //
Rām, Ay, 2, 10.1 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam /
Rām, Ay, 4, 21.1 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum /
Rām, Ay, 7, 1.2 prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā //
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 11, 8.1 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā /
Rām, Ay, 13, 8.1 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam /
Rām, Ay, 13, 9.1 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram /
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Ay, 34, 24.2 dharmād vicalituṃ nāham alaṃ candrād iva prabhā //
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 47, 29.2 niṣprabhā tvayi niṣkrānte gatacandreva śarvarī //
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 54, 14.1 sadṛśaṃ śatapattrasya pūrṇacandropamaprabham /
Rām, Ay, 63, 11.1 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
Rām, Ay, 70, 9.2 hīnacandreva rajanī nagarī pratibhāti mām //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ay, 76, 1.2 dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva //
Rām, Ay, 76, 2.2 adṛśyata ghanāpāye pūrṇacandreva śarvarī //
Rām, Ay, 89, 2.1 abravīc ca varārohāṃ cārucandranibhānanām /
Rām, Ay, 92, 5.1 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
Rām, Ay, 95, 18.2 uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām //
Rām, Ay, 96, 22.2 kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ //
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet /
Rām, Ay, 104, 20.2 tejasādityasaṃkāśaṃ pratipaccandradarśanam //
Rām, Ay, 110, 11.2 rohiṇī ca vinā candraṃ muhūrtam api dṛśyate //
Rām, Ay, 111, 9.2 jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare //
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ār, 21, 15.1 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ /
Rām, Ār, 22, 34.2 tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau //
Rām, Ār, 27, 25.2 tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha //
Rām, Ār, 30, 16.1 candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau /
Rām, Ār, 32, 19.1 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām /
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ār, 42, 7.1 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
Rām, Ār, 44, 4.2 rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ //
Rām, Ār, 45, 31.1 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam /
Rām, Ār, 49, 14.3 pūrṇacandrapratīkāśaṃ chattraṃ ca vyajanaiḥ saha //
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 50, 19.1 ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 54, 11.1 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā /
Rām, Ār, 58, 22.1 śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
Rām, Ār, 60, 21.2 yadi nākhyāti me sītām adya candranibhānanām //
Rām, Ār, 61, 5.1 candre lakṣmīḥ prabhā sūrye gatir vāyau bhuvi kṣamā /
Rām, Ār, 62, 10.2 ādityacandrau grahaṇam abhyupetau mahābalau //
Rām, Ār, 64, 6.1 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 3, 11.1 yadṛcchayeva samprāptau candrasūryau vasuṃdharām /
Rām, Ki, 9, 10.2 prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā //
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 16, 23.2 pravṛddhau ghoravapuṣau candrasūryāv ivāmbare //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 29, 2.1 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam /
Rām, Ki, 29, 27.2 anuliptā ivābhānti girayaś candraraśmibhiḥ //
Rām, Ki, 33, 4.2 sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva //
Rām, Ki, 39, 58.2 rahitā candrasūryābhyām adṛśyā timirāvṛtā //
Rām, Ki, 40, 28.1 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ /
Rām, Ki, 42, 23.1 tasya candranikāśeṣu parvateṣu guhāsu ca /
Rām, Ki, 42, 35.1 tatsaraḥ samatikramya naṣṭacandradivākaram /
Rām, Su, 1, 55.2 cakṣuṣī saṃprakāśete candrasūryāviva sthitau //
Rām, Su, 1, 154.1 taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva /
Rām, Su, 1, 161.2 grahanakṣatracandrārkatārāgaṇavibhūṣite //
Rām, Su, 1, 163.1 devarājagajākrānte candrasūryapathe śive /
Rām, Su, 1, 176.2 grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 4, 5.2 hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ //
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 4, 19.1 candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ /
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 7, 45.1 candrāṃśukiraṇābhāśca hārāḥ kāsāṃcid utkaṭāḥ /
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 10, 21.1 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ /
Rām, Su, 11, 13.1 sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 13, 18.3 dadarśa śuklapakṣādau candrarekhām ivāmalām //
Rām, Su, 13, 27.1 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām /
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 15, 1.2 prajagāma nabhaścandro haṃso nīlam ivodakam //
Rām, Su, 15, 3.1 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām /
Rām, Su, 15, 22.2 candralekhāṃ payodānte śāradābhrair ivāvṛtām //
Rām, Su, 25, 15.2 candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī //
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 28, 7.1 aham āśvāsayāmyenāṃ pūrṇacandranibhānanām /
Rām, Su, 28, 10.1 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ /
Rām, Su, 34, 37.2 mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 1.1 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā /
Rām, Su, 35, 27.1 kathayantīva candreṇa sūryeṇeva suvarcalā /
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Rām, Su, 55, 3.1 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat /
Rām, Su, 64, 13.1 śāradastimironmukho nūnaṃ candra ivāmbudaiḥ /
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 4, 78.2 candrodaye samādhūtaṃ praticandrasamākulam //
Rām, Yu, 5, 6.2 tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ //
Rām, Yu, 24, 33.1 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam /
Rām, Yu, 29, 17.2 pūrṇacandrapradīpā ca kṣapā samabhivartate //
Rām, Yu, 40, 31.1 candraśca nāma droṇaśca parvatau sāgarottame /
Rām, Yu, 40, 38.2 vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe //
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 62, 12.2 hemacandrārdhacandrāṇi candraśālonnatāni ca //
Rām, Yu, 64, 9.1 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham /
Rām, Yu, 67, 12.2 śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ //
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 87, 44.2 candrārdhacandravaktrāṃśca dhūmaketumukhān api //
Rām, Yu, 88, 8.2 patadbhiśca diśo dīptaiścandrasūryagrahair iva //
Rām, Yu, 101, 42.1 pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam /
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Yu, 115, 23.1 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham /
Rām, Yu, 116, 26.2 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ //
Rām, Yu, 116, 59.3 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ //
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Yu, 116, 73.2 candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ //
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 6, 5.2 ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham //
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 18, 28.1 varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ /
Rām, Utt, 23, 18.1 yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ /
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 26, 2.1 udite vimale candre tulyaparvatavarcasi /
Rām, Utt, 26, 2.2 sa dadarśa guṇāṃstatra candrapādopaśobhitān //
Rām, Utt, 26, 7.2 pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca //
Rām, Utt, 26, 9.2 sarvāpsarovarā rambhā pūrṇacandranibhānanā //
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 35, 32.2 apakrāntastatastrasto rāhuścandrārkamardanaḥ //
Rām, Utt, 35, 34.1 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava /
Rām, Utt, 39, 20.1 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ /
Rām, Utt, 39, 21.2 rarāja hemaśailendraścandreṇākrāntamastakaḥ //
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Saundarānanda
SaundĀ, 1, 60.2 tārāsahasrairapi dīpyamānair anutthite candra ivāntarīkṣam //
SaundĀ, 2, 59.1 madhumāsa iva prāptaścandro nava ivoditaḥ /
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
SaundĀ, 10, 58.2 maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ //
Yogasūtra
YS, 3, 27.1 candre tārāvyūhajñānam //
Śvetāśvataropaniṣad
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
Agnipurāṇa
AgniPur, 3, 14.2 candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ //
AgniPur, 3, 16.1 rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ /
AgniPur, 19, 23.1 dvijauṣadhīnāṃ candraś ca apāṃ tu varuṇo nṛpaḥ /
Amarakośa
AKośa, 1, 101.2 himāṃśuścandramāścandra induḥ kumudabāndhavaḥ //
AKośa, 2, 195.1 kāmpilyaḥ karkaśaścandro raktāṅgo rocanītyapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 33.1 sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam /
AHS, Śār., 5, 31.2 anetrarogaś candraṃ ca bahurūpam alāñchanam //
AHS, Cikitsitasthāna, 19, 44.1 candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ /
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 13, 24.1 candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 40, 33.1 candraśubhraṃ dadhisaraṃ sasitāṣaṣṭikaudanam /
Bhallaṭaśataka
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
BhallŚ, 1, 14.1 sūryād anyatra yaccandre 'py arthāsaṃsparśi tat kṛtam /
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bodhicaryāvatāra
BoCA, 8, 106.1 ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 4, 118.2 kāntininditacandrābhā yuktaṃ cet kathyatām iti //
BKŚS, 5, 23.2 candrapāṣāṇanirmāṇaprākārām alakāpurīm //
BKŚS, 5, 126.1 athānuditacandrārkagrahanakṣatratārakam /
BKŚS, 5, 126.2 candrasūryamaṇidyotapradhvastadhvāntasaṃcayam //
BKŚS, 9, 43.1 athāgamyam apaśyāma candrasūryānalānilaiḥ /
BKŚS, 10, 130.1 niśāmukhe tataḥ saudhe sāndracandraprabhājiti /
BKŚS, 11, 51.1 ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada /
BKŚS, 14, 53.1 tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ /
BKŚS, 15, 6.2 candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate //
BKŚS, 15, 91.2 dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm //
BKŚS, 17, 101.2 candralekheva saṃdhyābhram adhyāsta caturantakam //
BKŚS, 20, 341.1 kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api /
BKŚS, 22, 81.2 kledur ity ucyate candro mātariśveti mārutaḥ //
BKŚS, 23, 120.2 jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ //
Daśakumāracarita
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
Divyāvadāna
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
Harṣacarita
Harṣacarita, 1, 1.1 namastuṅgaśiraścumbicandracāmaracārave /
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 2, 11.2 praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam //
Kir, 3, 1.1 tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 13.1 lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ /
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
KumSaṃ, 1, 60.2 giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
KumSaṃ, 2, 34.1 sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate /
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 5, 44.2 vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate //
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
KumSaṃ, 7, 35.2 candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya //
KumSaṃ, 7, 73.2 velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ //
KumSaṃ, 7, 74.1 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
KumSaṃ, 8, 60.2 etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam //
KumSaṃ, 8, 67.1 candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ /
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 2, 10, 5.2 rāgalolārdranayanaiś candramaṇḍalavīkṣaṇaiḥ //
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
KāSū, 6, 2, 6.6 nakṣatracandrasūryatārābhyaḥ spṛhaṇam /
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
KāvĀ, 1, 56.1 candre śaranniśottaṃse kundastabakavibhrame /
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.1 padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.1 brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.1 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.1 śatapattraṃ śaraccandras tvadānanam iti trayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.1 candrāravindayoḥ kāntim atikramya mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.1 candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.1 candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 84.1 akriyā candrakāryāṇām anyakāryasya ca kriyā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.2 saṃnaddhodayarāgasya candrasya pratigarjati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.1 candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 195.2 kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.2 akāraṇaripuś candro nirnimittāsuhṛt smaraḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /
Kāvyālaṃkāra
KāvyAl, 2, 8.2 dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ //
KāvyAl, 2, 8.2 dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ //
KāvyAl, 2, 82.1 svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ /
KāvyAl, 6, 30.1 iyaṃ candramukhī kanyā prakṛtyaiva manoharā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.8 indraḥ candraḥ mandraḥ iti nadarāḥ /
Kūrmapurāṇa
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 10, 26.2 dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ //
KūPur, 1, 11, 59.1 aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām /
KūPur, 1, 11, 69.2 candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham //
KūPur, 1, 11, 69.2 candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham //
KūPur, 1, 11, 134.1 susaumyā candravadanā tāṇḍavāsaktamānasā /
KūPur, 1, 11, 136.1 candrahastā vicitrāṅgī sragviṇī padmadhāriṇī /
KūPur, 1, 11, 199.1 suṣeṇā candranilayā sukīrtiśchinnasaṃśayā /
KūPur, 1, 15, 147.1 dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 205.1 sahasrasūryasaṃkāśaṃ trinetraṃ candracihnitam /
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 19, 62.2 candrāvayavalakṣmāṇaṃ naranārītanuṃ haram //
KūPur, 1, 23, 20.2 hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām //
KūPur, 1, 25, 34.2 niśeva candrarahitā vinā tena cakāśire //
KūPur, 1, 28, 50.1 namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam /
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
KūPur, 1, 35, 24.2 yāvaccandraśca sūryaśca tāvat svarge mahīyate //
KūPur, 1, 39, 16.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 45, 2.1 bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ /
KūPur, 1, 45, 11.1 tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam /
KūPur, 1, 46, 51.1 tasyaivottaradigbhāge candrasthānamanuttamam /
KūPur, 1, 47, 3.1 gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate /
KūPur, 1, 47, 56.2 prabhūtacandravadanair nūpurārāvasaṃyutaiḥ //
KūPur, 2, 1, 32.1 nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
KūPur, 2, 5, 8.2 sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam //
KūPur, 2, 10, 13.1 na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut /
KūPur, 2, 20, 6.1 naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
KūPur, 2, 21, 1.2 snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
KūPur, 2, 26, 46.1 vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
KūPur, 2, 26, 54.1 ayane viṣuve caiva grahaṇe candrasūryayoḥ /
KūPur, 2, 31, 33.1 bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 37, 7.1 cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
KūPur, 2, 37, 10.1 sampūrṇacandravadanaṃ pīnonnatapayodharam /
KūPur, 2, 38, 36.1 candrasūryoparāge tu gatvā hyamarakaṇṭakam /
KūPur, 2, 39, 23.2 akṣayaṃ modate kālaṃ yāvaccandradivākarau //
KūPur, 2, 40, 14.3 snātamātro narastatra candraloke mahīyate //
KūPur, 2, 44, 8.2 ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam //
Laṅkāvatārasūtra
LAS, 2, 25.2 marīcidakacandrābhaḥ kena loko bravīhi me //
LAS, 2, 48.2 ādityacandravirajāḥ kathaṃ kena vadāhi me //
LAS, 2, 72.2 udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham //
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 8, 98.2 dvādaśādityasaṃkāśe candrabimbasame 'pi vā //
LiPur, 1, 21, 77.1 dīptiḥ sūrye vapuścandre sthairyaṃ śaile 'nile balam /
LiPur, 1, 27, 44.2 āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā //
LiPur, 1, 44, 27.2 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucāmaram //
LiPur, 1, 44, 43.1 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham /
LiPur, 1, 52, 13.2 bhadrāśve śuklavarṇāś ca striyaścandrāṃśusaṃnibhāḥ //
LiPur, 1, 52, 23.1 sadā tu candrakāntānāṃ sadā yauvanaśālinām /
LiPur, 1, 52, 24.2 tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ //
LiPur, 1, 52, 38.2 candrasūryau na nakṣatraṃ na prakāśam ilāvṛte //
LiPur, 1, 53, 22.2 sthito velāsamīpe tu navacandra ivoditaḥ //
LiPur, 1, 53, 38.2 balāhakās tathā bhānuścandro nakṣatrarāśayaḥ //
LiPur, 1, 56, 6.2 ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
LiPur, 1, 57, 13.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
LiPur, 1, 57, 16.2 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit //
LiPur, 1, 57, 33.2 grahāś ca candrasūryau ca yutau divyena tejasā //
LiPur, 1, 59, 5.1 yathā devagṛhāṇīha sūryacandrādayo grahāḥ /
LiPur, 1, 59, 44.1 candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 61, 5.1 bahulaścandra ityeṣa hlādane dhāturucyate /
LiPur, 1, 61, 32.2 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate //
LiPur, 1, 61, 36.1 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit /
LiPur, 1, 61, 48.2 bharaṇīṣu samutpanno grahaścandrārkamardanaḥ //
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 65, 61.2 candraḥ sūryaḥ śaniḥ keturgraho grahapatirmataḥ //
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 71, 125.1 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ /
LiPur, 1, 71, 153.1 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ /
LiPur, 1, 72, 139.1 candrabimbasthitāyaiva śivāya śivarūpiṇe /
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 82, 27.2 sanārāyaṇakair devaiḥ sendracandradivākaraiḥ //
LiPur, 1, 82, 44.2 candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ //
LiPur, 1, 83, 26.2 sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 85, 198.2 candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ //
LiPur, 1, 85, 203.2 candrasūryagrahe liṅgaṃ samabhyarcya yathāvidhi //
LiPur, 1, 86, 78.2 vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca //
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 1, 94, 15.2 dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra //
LiPur, 1, 96, 63.2 na taḍiccandrasadṛśamanaupamyaṃ maheśvaram //
LiPur, 1, 96, 66.2 sahasrabāhur jaṭilaścandrārdhakṛtaśekharaḥ //
LiPur, 1, 96, 87.1 namaścandrāgnisūryāya muktivaicitryahetave /
LiPur, 1, 96, 91.1 varadāyaikapādāya namaścandrārdhamauline /
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
LiPur, 1, 97, 16.1 candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ /
LiPur, 1, 98, 61.1 candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ /
LiPur, 1, 98, 130.2 candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ //
LiPur, 1, 102, 54.1 tejasā tasya devāste sendracandradivākarāḥ /
LiPur, 1, 103, 32.2 candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ //
LiPur, 1, 107, 27.2 sitātapatreṇa yathā candrabiṃbena mandaraḥ //
LiPur, 2, 11, 10.2 candrārdhamaulir yakṣendraḥ svayamṛddhiḥ śivā smṛtā //
LiPur, 2, 11, 11.1 candrārdhaśekharaścandro rohiṇī rudravallabhā /
LiPur, 2, 11, 11.1 candrārdhaśekharaścandro rohiṇī rudravallabhā /
LiPur, 2, 11, 26.2 sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ //
LiPur, 2, 12, 9.1 candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ /
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 21, 12.1 candramaṇḍalasaṃkāśaṃ hṛdayāyeti mantrataḥ /
LiPur, 2, 21, 27.2 khadyotasadṛśākāraṃ candrarekhākṛtiṃ prabhum //
LiPur, 2, 23, 28.2 candrasthānātsamutpannāṃ pūrṇadhārāmanusmaret //
LiPur, 2, 26, 18.1 pūrṇenduvadanaṃ saumyaṃ candrakoṭisamaprabham /
LiPur, 2, 26, 18.2 candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam //
LiPur, 2, 28, 78.1 svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet /
LiPur, 2, 41, 3.1 lalāṭe kārayetpuṇḍramardhacandrakalākṛtim /
LiPur, 2, 54, 25.1 candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ /
Matsyapurāṇa
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 6, 11.1 dhṛtarāṣṭras tathā sūryaścandraścandrāṃśutāpanaḥ /
MPur, 8, 2.3 tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram //
MPur, 12, 55.1 tasyātmajaś candragirir bhānuś candrastato'bhavat /
MPur, 16, 43.2 anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye //
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 19.1 rohiṇīcandramithunaṃ kārayitvātha kāñcanam /
MPur, 57, 19.2 candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā //
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 60, 24.2 sthāṇave tu haraṃ tadvaddhāsyaṃ candramukhapriye //
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 3.1 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam /
MPur, 67, 10.2 candroparāgasambhūtāmagniḥ pīḍāṃ vyapohatu //
MPur, 67, 11.2 yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu //
MPur, 67, 13.2 sa jalādhipatiś candragrahapīḍāṃ vyapohatu //
MPur, 67, 14.2 vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu //
MPur, 67, 15.2 candroparāgakaluṣaṃ dhanado me vyapohatu //
MPur, 67, 16.2 candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ //
MPur, 67, 21.2 candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ /
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 71, 19.2 nārī vā vidhavā brahmanyāvaccandrārkatārakam /
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 92, 14.1 candratārārkasaṃkāśamadhiruhyānujīvibhiḥ /
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 97, 2.3 sūryāgnicandrarūpeṇa tattridhā jagati sthitam //
MPur, 101, 75.1 cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet /
MPur, 101, 75.2 candravratamidaṃ proktaṃ candralokaphalapradam //
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 106, 33.2 yāvaccandraśca sūryaśca tāvatsvarge mahīyate //
MPur, 113, 2.2 paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā //
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 113, 54.2 candraśītalagātrāśca striyo hyutpalagandhikāḥ //
MPur, 114, 70.1 candrasūryau sanakṣatrāvaprakāśāvilāvṛte /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 121, 79.1 teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ /
MPur, 122, 10.1 sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ /
MPur, 122, 77.1 sarvataḥ sumahān dvīpaścandravatpariveṣṭitaḥ /
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 123, 16.2 sthito velāsamīpe tu pūrvacandra ivoditaḥ //
MPur, 124, 3.1 paryāsaparimāṇaṃ ca candrādityau prakāśataḥ /
MPur, 124, 5.1 bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ /
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 82.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 125, 6.1 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha /
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 127, 14.1 paribhramanti tadbaddhāścandrasūryagrahā divi /
MPur, 127, 25.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 128, 28.2 candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ //
MPur, 128, 51.1 candrārkagrahanakṣatreṣvabhimānī prakīrtitaḥ /
MPur, 128, 63.1 candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate /
MPur, 128, 76.2 grahāśca candrasūryau ca divi divyena tejasā //
MPur, 128, 77.2 candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ //
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 132, 20.1 candrāvayavalakṣmāṇaṃ candrasaumyatarānanam /
MPur, 132, 20.1 candrāvayavalakṣmāṇaṃ candrasaumyatarānanam /
MPur, 133, 18.1 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate /
MPur, 133, 64.1 mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā /
MPur, 134, 3.2 kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ //
MPur, 135, 5.2 madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ /
MPur, 135, 17.2 grasto'bhūddaityanādaiśca candrastoyadharairiva //
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 136, 35.1 te'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ /
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 139, 18.1 śītāṃśāvudite candre jyotsnāpūrṇe pure'surāḥ /
MPur, 139, 20.3 jvalato'dīpayandīpāṃścandrodaya iva grahāḥ //
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 140, 11.1 dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ /
MPur, 141, 5.1 yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau /
MPur, 141, 24.2 evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
MPur, 141, 35.2 yugāntarodite caiva candre lekhopari sthite //
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 141, 43.2 anyonyaṃ candrasūryau tu darśanāddarśa ucyate //
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
MPur, 141, 53.1 candrabhūryavyatīpāte same vai pūrṇime ubhe /
MPur, 147, 23.2 candrasūryau jahuḥ kāntiṃ sanīhārā diśo'bhavan //
MPur, 148, 30.1 candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ /
MPur, 148, 86.1 candrādityāvaśvinau ca caturaṅgabalānvitau /
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 150, 136.1 vāyunā tena candreṇa saṃśuṣkeṇa himena ca /
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 153, 17.1 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ /
MPur, 153, 119.3 cakāra rūpamatulaṃ candrādityapathānugam /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 251.1 sahakāre madhau candre sumanaḥsu pareṣvapi /
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 435.2 śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ //
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 158, 22.1 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm /
MPur, 161, 46.1 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā /
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 9.2 yugānte saṃprakāśadbhiś candrādityagrahairiva //
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 163, 42.1 gṛhīto rāhuṇā candra ulkābhirabhihanyate /
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
MPur, 163, 76.2 utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ /
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
MPur, 172, 24.1 candrārkakiraṇoddyotaṃ girikūṭamivocchritam /
MPur, 172, 39.1 grahacandrārkaracite mandarākṣavarāvṛte /
MPur, 174, 50.1 candraprabhābhirvipulaṃ yuddhāya samavartata /
Meghadūta
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 151.2 ādityacandrāv anilo'nalaśca dyaur bhūmir āpo hṛdayaṃ yamaśca /
PABh zu PāśupSūtra, 5, 8, 8.0 taimirikasya cakṣuṣaś candradarśanavat //
Saṃvitsiddhi
SaṃSi, 1, 199.2 nāsāv arthāntaras tasmān mithyendur iva candrataḥ //
Suśrutasaṃhitā
Su, Sū., 5, 14.1 candramaṇḍalavacchedān pāṇipādeṣu kārayet /
Su, Sū., 5, 31.2 svasti te candrasūryau ca svasti nāradaparvatau /
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 30, 16.1 rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam /
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Su, Cik., 29, 18.1 kandarpa iva rūpeṇa kāntyā candra ivāparaḥ /
Su, Ka., 4, 26.2 sūryacandrākṛticchatralakṣma teṣāṃ tathāmbujam //
Su, Utt., 7, 17.1 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ /
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Su, Utt., 64, 14.2 śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram //
Su, Utt., 64, 19.1 śaraccandrāṃśunirdhautam agastyodayanirviṣam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.8 sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
Sūryasiddhānta
SūrSiddh, 1, 33.1 candroccasyāgniśūnyāśvivasusarpārṇavā yuge /
SūrSiddh, 1, 43.2 kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgoḥ //
SūrSiddh, 1, 44.2 bhagaṇāḥ pūrvam evātra proktāś candroccapātayoḥ //
SūrSiddh, 1, 70.2 candrādīnāṃ kramād uktā madhyavikṣepaliptakāḥ //
SūrSiddh, 2, 6.2 vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt //
SūrSiddh, 2, 9.2 maṇḍalālpatayā candras tato bahv apakṛṣyate /
SūrSiddh, 2, 18.2 viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ //
SūrSiddh, 2, 19.1 muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ /
SūrSiddh, 2, 21.1 ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ /
SūrSiddh, 2, 24.2 nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ //
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
SūrSiddh, 2, 53.1 kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ /
SūrSiddh, 2, 66.1 arkonacandraliptābhyas tithayo bhogabhājitāḥ /
Tantrākhyāyikā
TAkhy, 2, 218.2 candraḥ sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.1 jagato'syānandakaraṃ vidyāśarvaryāḥ sadaiva yaścandram /
Viṣṇupurāṇa
ViPur, 1, 6, 40.1 gatvā gatvā nivartante candrasūryādayo grahāḥ /
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 8, 77.2 tadā candraṃ vijānīyātkṛttikāśirasi sthitam //
ViPur, 2, 9, 2.1 eṣa bhramanbhrāmayati candrādityādikāngrahān /
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 6, 12.1 tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 5, 6, 30.2 śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ //
ViPur, 5, 6, 39.1 na reje 'ntaritaścandro nirmalo malinair ghanaiḥ /
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 9, 16.2 na tasthau prajagāmaiva sacandra iva vāridaḥ //
ViPur, 5, 10, 7.2 candraścaramadehātmā yogī sādhukule yathā //
ViPur, 5, 13, 14.1 kṛṣṇastu vimalaṃ vyoma śaraccandrasya candrikām /
ViPur, 5, 13, 23.1 gopīparivṛto rātriṃ śaraccandramanoramām /
ViPur, 5, 16, 2.2 plutavikrāntacandrārkamārgo gopānupādravat //
ViPur, 5, 21, 22.2 vicintya tau tadā mene prāptau candradivākarau //
Viṣṇusmṛti
ViSmṛ, 1, 34.1 sā dadarśāmṛtanidhiṃ candraraśmimanoharam /
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
ViSmṛ, 47, 3.1 tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt /
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
ViSmṛ, 59, 4.1 candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta //
ViSmṛ, 68, 1.1 candrārkoparāge nāśnīyāt //
ViSmṛ, 68, 37.1 na candrārkatārakā nirīkṣeta //
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
ViSmṛ, 90, 29.1 yadīcched vipulān bhogāṃścandrasūryagrahopagān /
ViSmṛ, 92, 12.1 vāsodaścandrasālokyam //
ViSmṛ, 99, 3.2 candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 5.1 yathā deśāntaraprāpter gatimaccandratārakaṃ caitravat //
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 1, 35.1, 1.2 etena candrādityagrahamaṇipradīparaśmyādiṣu pravṛttir utpannā viṣayavaty eva veditavyā /
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 218.1 vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ /
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
ŚTr, 2, 90.1 srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam /
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 67.1 mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru /
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 9.2 patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.1 haṃsairjitā sulalitā gatiraṅganānāmambhoruhair vikasitairmukhacandrakāntiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 18.2 dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca //
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
ṚtuS, Tṛtīyaḥ sargaḥ, 22.2 vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram //
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.1 ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 6.1 ahorātraṃ ca sampūrṇaṃ candranakṣatrayojitam /
Ṭikanikayātrā, 4, 2.1 janmatriṣaḍekādaśasaptamago 'pi neṣyate candraḥ /
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 6, 4.2 candre pādadyukte tantrādhipatesya saumyasya //
Ṭikanikayātrā, 6, 5.2 candracandraṃ ca nidhanasthaṃ sarvārambhaḥ prayogeṣu //
Ṭikanikayātrā, 6, 5.2 candracandraṃ ca nidhanasthaṃ sarvārambhaḥ prayogeṣu //
Abhidhānacintāmaṇi
AbhCint, 2, 6.1 jyotiṣkāḥ pañca candrārkagrahanakṣatratārakāḥ /
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
Acintyastava
Acintyastava, 1, 24.1 svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā /
Amaraughaśāsana
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 386.1 śītāṃśurinduścandramāḥ śaśī candro niśākaraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 30.2 tato manaścandra iti saṅkalpaḥ kāma eva ca //
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 26, 68.2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ //
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 8, 8, 3.1 tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ /
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
Bhāratamañjarī
BhāMañj, 1, 261.1 sa jātaḥ pūrṇacandrāḥ kalpavṛkṣa ivodgataḥ /
BhāMañj, 1, 410.1 dadarśa kārtikīcandravadanāṃ divyayoṣitām /
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 1, 926.1 kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 1035.1 narendracandrāḥ karpūrapūraśubhrayaśastviṣām /
BhāMañj, 1, 1255.1 tāṃ vīkṣya candravadanāṃ tanvīṃ valitalocanām /
BhāMañj, 1, 1344.2 vibabhuścandradhavalāḥ śaranmeghā ivāmbare //
BhāMañj, 5, 96.2 nināya pūrṇatāṃ śuklapakṣaścandrakalāmiva //
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 6, 124.1 ahaṃ viṣṇurahaṃ sūryaścandro 'haṃ maghavānaham /
BhāMañj, 7, 8.2 dugdhodadheriva śrīmaccandramaṇḍalamudyatam //
BhāMañj, 7, 81.1 itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
BhāMañj, 7, 219.1 taṃ dṛṣṭvā candravadanaṃ kumāraṃ bhūmipātitam /
BhāMañj, 7, 259.2 divyaparvatamārūḍho devaṃ candrārdhaśekharam //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 7, 706.1 śareṣvaṅkuritaścandraḥ sāndraṃ pallavitomiṃṣu /
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 13, 469.1 śīlaṃ rājñāṃ diśāṃ candrastāruṇyaṃ hariṇīdṛśām /
BhāMañj, 13, 1313.2 phullāravindavṛndeṣu śaraccandrakareṣu ca //
BhāMañj, 13, 1360.1 śūlinaṃ jaṭinaṃ devaṃ vīkṣya candrakalādharam /
BhāMañj, 13, 1364.2 tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam //
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
Bījanighaṇṭu
BījaN, 1, 26.2 ūrdhvakeśī kṣatārūḍhā binducandrārdhasaṃgatā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 5.1, 1.0 prāṇavātena nītvordhvaṃ koṭare candrajāṃ kalām //
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 29.2 candras tuṣāras tuhinaḥ śaśīndurhimavālukaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 11, 42.1 pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
GarPur, 1, 12, 3.14 oṃ candramaṇḍalāya namaḥ /
GarPur, 1, 13, 7.2 candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā //
GarPur, 1, 15, 4.2 bālacandranibho bālo balabhadro balādhipaḥ //
GarPur, 1, 16, 16.2 oṃ candrāya nakṣatrādhipataye namaḥ /
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 19, 12.1 tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 23, 42.2 evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam //
GarPur, 1, 43, 7.2 vyatīpāte 'yane caiva candrasūryagrahe śiva //
GarPur, 1, 51, 30.2 ayane viṣuve caiva grahaṇe candrasūryayoḥ //
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 38.1 mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /
GarPur, 1, 61, 1.2 saptamopacayādyasthaścandraḥ sarvatra śobhanaḥ /
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 61, 15.1 mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
GarPur, 1, 61, 16.1 arkārkicandrā daśame grahā ekādaśe khilāḥ /
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 67, 12.2 iḍācāre tathā saumyaṃ candrasūryagatastathā //
GarPur, 1, 69, 21.2 sampūrṇacandrāṃśukalāpakānter māṇipravekasya mahāguṇasya //
GarPur, 1, 83, 54.1 makare vartamāne ca grahaṇe candrasūryayoḥ /
GarPur, 1, 99, 2.2 vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ //
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 114, 56.2 kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā //
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 116, 6.2 daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet //
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
Gītagovinda
GītGov, 1, 28.2 śrīmukhacandracakora jaya jayadeva hare //
GītGov, 7, 25.1 vicaladalakalalitānanacandrā /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Haṃsasaṃdeśa, 1, 12.2 yenānviṣyasy acalatanayāpādalākṣānuṣaktaṃ cūḍācandraṃ puravijayinaḥ svarṇadīphenapūrṇam //
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Hitopadeśa
Hitop, 1, 62.3 na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ //
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 112.18 ādityacandrāvanilānalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca /
Hitop, 3, 16.4 bhagavatā candreṇa bhavadantikaṃ preṣitaḥ /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 108.4 tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 4, 137.1 jalāntaś candracapalaṃ jīvitaṃ khalu dehinām /
Kathāsaritsāgara
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 1, 1, 39.2 tato jātā himādrestvamabdheścandrakalā yathā //
KSS, 1, 3, 62.1 sevyamānāmavirataṃ candrakāntyāṅgalagnayā /
KSS, 1, 4, 6.1 pūrṇacandramukhī nīlanīrajottamalocanā /
KSS, 1, 4, 29.2 pratipaccandralekheva janalocanahāriṇī //
KSS, 1, 7, 61.2 viharantīṃ vimānena candrasyevādhidevatām //
KSS, 2, 3, 77.2 apūrvā nirmitā dhātrā candrasyevāparā tanuḥ //
KSS, 3, 2, 73.2 prajānetrotsavaṃ candramudayasthamivāmbudhiḥ //
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 4, 3, 4.1 bhasmāṅgarāgasitayā śekharīkṛtacandrayā /
KSS, 6, 2, 2.1 udeṣyaccandralekhāṃ ca prācīm anucakāra sā /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
Kālikāpurāṇa
KālPur, 53, 26.2 sandhyācandrasamaprakhyakapolāṃ lolalocanām //
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
Kṛṣiparāśara
KṛṣiPar, 1, 16.1 yasmin saṃvatsare caiva candro rājā bhaved dhruvam /
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 130.1 śubhe 'rke candrasaṃyukte śuklayugmena vāsasā /
Mātṛkābhedatantra
MBhT, 3, 6.2 guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī //
MBhT, 6, 8.3 grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam //
MBhT, 6, 9.2 vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ //
MBhT, 7, 21.1 candrasūryāgnirūpā ca sadāghūrṇitalocanā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.2 nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 6.0 tadyathā sambadhyate candrajyotsnayoḥ tatraiva sūcitam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 18.1 sitābhraḥ śītalarajaḥ sphaṭikaścandranāmakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.3 caturthe māsi kartavyaṃ śiśoścandrasya darśanam //
Rasahṛdayatantra
RHT, 18, 20.1 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /
Rasamañjarī
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
RMañj, 10, 9.1 candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam /
RMañj, 10, 9.1 candraṃ sūryaprabhaṃ paśyet sūryaṃ vā candravarcasam /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
Rasaprakāśasudhākara
RPSudh, 2, 99.1 baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /
RPSudh, 11, 89.2 traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham //
RPSudh, 11, 94.0 jāyate pravaraṃ tāraṃ caṃdranakṣatrasannibham //
Rasaratnasamuccaya
RRS, 2, 13.2 sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //
RRS, 2, 97.2 sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //
RRS, 6, 28.1 sumuhūrte sunakṣatre candratārābalānvite /
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 20.1 māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 83.1 vākpatirjāyate dhīro jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 181.1 valīpalitanirmukto jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 207.2 candrārkagrahanakṣatradevatābhuvanāni ca //
RRĀ, Ras.kh., 4, 6.2 bālo nibiḍasaṃdhiś ca jīvec candrārkatārakam //
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 89.2 dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam //
RRĀ, Ras.kh., 4, 112.3 jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ //
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, Ras.kh., 8, 23.2 saptāhādvajrakāyaḥ syājjīveccandrārkatārakam //
RRĀ, Ras.kh., 8, 33.1 tataḥ saṃjāyate siddho jīveccandrārkatārakam /
RRĀ, Ras.kh., 8, 100.1 tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam /
RRĀ, V.kh., 1, 40.1 sumuhūrte sunakṣatre candratārābalānvite /
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 8, 8.2 tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //
RRĀ, V.kh., 9, 78.1 śatamāṃśena tenaiva candrārkau vedhayed drutam /
RRĀ, V.kh., 9, 91.1 athavā madhunāktena candrārkau lepayettataḥ /
RRĀ, V.kh., 18, 133.1 avadhyo devadaityānāṃ yāvaccandrārkamedinī /
Rasendracintāmaṇi
RCint, 3, 2.2 kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //
RCint, 3, 156.1 daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
RCint, 3, 170.1 candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
RCint, 8, 94.2 patanti candratārāśca mithyā cedahamabruvam //
Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 69.2 rasāyanavidhānena jīveccandrārkatārakam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.2 candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt //
Rasārṇava
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 2, 60.2 candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ //
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
RArṇ, 2, 71.1 pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām /
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 12, 57.1 candrahema varārohe samaṃ jārayate yadi /
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
RArṇ, 12, 191.3 candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //
RArṇ, 12, 192.2 nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //
RArṇ, 12, 195.2 candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
RArṇ, 12, 195.3 saptarātraprayogeṇa candravannirmalo bhavet //
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 12, 317.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
RArṇ, 12, 335.2 yāvaccandrārkajīvitvam anantabalavīryavān //
RArṇ, 12, 369.1 kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /
RArṇ, 12, 370.1 kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 15, 35.2 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 15, 76.1 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 16, 85.1 sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
Rājanighaṇṭu
RājNigh, Pipp., 109.3 modinī phalamukhyā ca vasucandrābhidhā matā //
RājNigh, Pipp., 166.2 kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā //
RājNigh, Śat., 63.2 smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī //
RājNigh, Mūl., 13.2 evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Prabh, 50.2 proktā bhāsurapuṣpā ca vasucandrasamāhvayā //
RājNigh, Kar., 130.2 subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ //
RājNigh, Āmr, 8.2 uktā āmrādike varge śūnyacandrendusaṅkhyayā //
RājNigh, 12, 60.2 śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ //
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Śālyādivarga, 91.1 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
RājNigh, Miśrakādivarga, 22.1 kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 40.1 karpūre cukrake candraḥ kṣaudre tāpye ca mākṣikam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Skandapurāṇa
SkPur, 5, 8.1 candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 12, 29.2 niśeva candrarahitā sā babhau vimanāstadā //
SkPur, 13, 86.1 candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā /
SkPur, 17, 2.3 sudāsaputro balavān indracandrasamadyutiḥ //
SkPur, 20, 18.1 sūryānilahutāśāmbucandrākāśadharāya ca /
SkPur, 21, 23.1 namaścandrārkavarṇāya yogeśāyājitāya ca /
SkPur, 23, 18.1 vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat /
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
Spandakārikā
SpandaKār, 1, 24.1 tāmāśrityordhvamārgeṇa candrasūryāv ubhāv api /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Tantrasāra
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Tantrāloka
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 5, 9.1 uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
TĀ, 6, 25.2 ūrdhvavaktro raviścandro 'dhomukho vahnirantare //
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
TĀ, 6, 95.1 candrasūryātmanā dehaṃ pūrayet pravilāpayet /
TĀ, 6, 95.2 amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ //
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 8, 73.2 daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ //
TĀ, 8, 144.2 candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu //
TĀ, 16, 37.2 paśorvāmena candrāṃśujālaṃ tāpena gālayet //
TĀ, 16, 44.2 āpyāyayannapānākhyacandracakrahṛdambuje //
TĀ, 16, 80.1 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
TĀ, 16, 228.2 dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane //
TĀ, 16, 228.2 dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.3 candrabījaṃ samuccārya ādyaṃ vahnisamāgatam //
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 33.1 candrasūryātmakaṃ rephaṃ vahnibījaṃ na cānyathā /
ToḍalT, Saptamaḥ paṭalaḥ, 12.2 randhraṃ candrasahasrābdaṃ gulphādijānusaṃdhiṣu //
ToḍalT, Navamaḥ paṭalaḥ, 2.2 bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau /
ToḍalT, Navamaḥ paṭalaḥ, 3.2 candrabījajapādeva mahāsaundaryamāpnuyāt //
ToḍalT, Navamaḥ paṭalaḥ, 41.2 śaraccandrasamābhāsāṃ pādāṅgulivirājitām //
ToḍalT, Daśamaḥ paṭalaḥ, 7.1 candrādikaṃ yathā devi cirajīvī tathā bhavet /
Ānandakanda
ĀK, 1, 2, 125.2 candrārdhaśobhimakuṭāḥ nīlagrīvā vṛṣadhvajāḥ //
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
ĀK, 1, 3, 9.2 candratārābalopetaviṣuvāyanasaṃkrame //
ĀK, 1, 3, 33.2 ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam //
ĀK, 1, 5, 52.1 sarvarogavinirmukto jīveccandrārkatārakam /
ĀK, 1, 6, 83.1 pakṣe śukle śubhadine candratārābalānvite /
ĀK, 1, 7, 26.1 śubharkṣe sumuhūrte ca candratārābalānvite /
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 12, 20.1 niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā /
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 12, 43.1 prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 14, 45.1 saṃvatsaropayogena jīveccandrārkatārakam /
ĀK, 1, 15, 59.1 candrasūryoparāgādikāleṣvaṣṭasahasrakam /
ĀK, 1, 15, 72.2 candrasūryoparāgeṣu pūrṇimāyāṃ surārcite //
ĀK, 1, 15, 149.1 śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ /
ĀK, 1, 15, 282.2 madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam //
ĀK, 1, 15, 298.1 brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
ĀK, 1, 15, 380.3 iti candrapākamantraḥ /
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
ĀK, 1, 15, 450.2 varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam //
ĀK, 1, 15, 497.2 kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam //
ĀK, 1, 15, 575.1 kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ /
ĀK, 1, 16, 25.2 ā candratārakaṃ jīvenmahābalayutaḥ sukham //
ĀK, 1, 17, 12.2 naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam //
ĀK, 1, 19, 106.2 śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ //
ĀK, 1, 19, 172.1 samāsīnaścandrapādān seveta taruṇīyutaḥ /
ĀK, 1, 20, 99.1 śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam /
ĀK, 1, 20, 122.1 yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram /
ĀK, 1, 20, 169.1 lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite /
ĀK, 1, 21, 58.2 koṭīracandraśakalaṃ gajāsyaṃ locanatrayam //
ĀK, 1, 21, 72.2 rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet //
ĀK, 1, 21, 75.2 grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ //
ĀK, 1, 21, 82.1 indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
ĀK, 1, 22, 9.1 tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
ĀK, 1, 23, 418.1 nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
ĀK, 1, 23, 422.1 candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet /
ĀK, 1, 23, 422.2 saptarātraprayogeṇa candravannirmalo bhavet //
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
ĀK, 1, 23, 454.1 oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ /
ĀK, 1, 23, 506.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
ĀK, 1, 23, 518.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
ĀK, 1, 23, 534.2 yāvaccandrārkajīvitvam anantabalavīryavān //
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 1, 23, 568.1 kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale /
ĀK, 1, 23, 569.1 kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
ĀK, 1, 23, 620.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
ĀK, 1, 24, 29.1 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam /
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 8, 167.0 śvetābhrakasamaṃ varṇairhimādrau candrasannibham //
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
ĀK, 2, 9, 71.1 camarākārapatrāḍhyā kṣīrayukcandradhāriṇī /
Āryāsaptaśatī
Āsapt, 1, 21.2 yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī //
Āsapt, 2, 4.1 ayi vividhavacanaracane dadāsi candraṃ kare samānīya /
Āsapt, 2, 172.1 kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi /
Āsapt, 2, 212.2 saubhāgyamānavān param asūyati dyumaṇaye candraḥ //
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /
Āsapt, 2, 677.4 dyaur iva ravicandrābhyāṃ prakāśitā nirmalīkṛtya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 12, 12, 1.0 somo jaladevatā yadi vā candraḥ //
ĀVDīp zu Ca, Cik., 2, 2, 29.2, 1.0 candrāṃśukalpamiti atyarthaśuklam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
Śukasaptati
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Śusa, 23, 18.1 udayācalam ārūḍho bhāti candro niśāmukhe /
Śusa, 23, 19.4 tasya mātānyadā candraṃ prāha mama eka eva putraḥ /
Śusa, 23, 19.6 candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 73.1 pūrṇātithau site pakṣe jāte candrabale tathā /
ŚdhSaṃh, 2, 12, 146.2 paścānmṛgamadaś candratulasīrasabhāvitaḥ //
ŚdhSaṃh, 2, 12, 272.2 mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.4 śulvaṃ tu sūryasya sahasraraśmeścandrasya raupyaṃ parameśvarasya //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 2, 12.2 saṃghaṭṭayet bhāṇḍayugme rasas tu bhasmibhavec candrasamānakāntiḥ //
Bhāvaprakāśa
BhPr, 6, 2, 147.1 kāmpillaḥ karkaśaś candro raktāṅgo rocano 'pi ca /
BhPr, 6, 8, 18.2 varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //
BhPr, 6, 8, 169.1 hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /
BhPr, 7, 3, 43.2 varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //
Dhanurveda
DhanV, 1, 11.2 daśamaikādaśe candre sarvakarmāṇi kārayet //
DhanV, 1, 106.1 vidheyāḥ śaramāṇe tu candreṇākarṣayettataḥ /
DhanV, 1, 208.1 ardhacandraṃ ca candraṃ ca śakaṭaṃ makaraṃ tathā /
Gheraṇḍasaṃhitā
GherS, 1, 57.2 piṅgalayā pūrayitvā punaś candreṇa recayet //
GherS, 3, 34.1 ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet /
GherS, 5, 39.2 candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 22.1 dadau muhūrte kalyāṇe svātyṛkṣe candravāsare /
GokPurS, 8, 58.2 ūrdhvaṃ tu candraṃ saṃsthāpya aurvam āha janārdanaḥ //
GokPurS, 8, 64.3 candrāya pradadau dakṣaḥ saptaviṃśati kanyakāḥ //
GokPurS, 8, 66.1 tato dakṣaḥ prakupitaś cāśapac candram añjasā /
GokPurS, 10, 89.2 kāṣṭhabhūtānt samālokya candro 'mṛtam asiñcata //
GokPurS, 11, 3.1 candrasūryagrahe caiva śrāddhe dānagrahī sadā /
GokPurS, 12, 28.2 candradeva uvāca /
Gorakṣaśataka
GorŚ, 1, 57.1 śodhanaṃ nāḍijālasya cālanaṃ candrasūryayoḥ /
GorŚ, 1, 59.1 candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ /
GorŚ, 1, 75.1 śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam /
GorŚ, 1, 95.1 baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet /
GorŚ, 1, 97.2 kumbhayitvā vidhānena puraś candreṇa recayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.2 svāṅgaśītaṃ samuddhṛtya bhasma candrasamaṃ sitam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 1, 130.2 gatvā gatvā nivartante candrasūryādayo grahāḥ /
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 177.2 candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam //
HBhVil, 2, 27.2 sallagne candratārānukūle dīkṣā praśasyate //
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 2, 195.1 saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā /
HBhVil, 2, 247.2 candrasūryagrahe tīrthe siddhakṣetre śivālaye /
HBhVil, 4, 121.2 putrajanmani saṅkrāntau grahaṇe candrasūryayoḥ /
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
HBhVil, 5, 210.2 sacandratārakānandivimalāmbarasannibham //
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 213.5 atra candrasthāne kaustubhaḥ /
HBhVil, 5, 350.1 candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet /
Haṃsadūta
Haṃsadūta, 1, 40.2 sakhe sākṣāddāmodaravadanacandrā vakalanasphuratatpremānandaprakaralaharīcumbitadhiyaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 30.1 abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām /
HYP, Dvitīya upadeśaḥ, 7.1 baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet /
HYP, Dvitīya upadeśaḥ, 8.2 vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet //
HYP, Tṛtīya upadeshaḥ, 15.1 candrāṅge tu samabhyasya sūryāṅge punar abhyaset /
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
HYP, Caturthopadeśaḥ, 64.1 suṣumṇāyai kuṇḍalinyai sudhāyai candrajanmane /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 8, 2.2, 1.1 dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Rasakāmadhenu
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
Rasasaṃketakalikā
RSK, 2, 62.2 sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //
RSK, 4, 80.2 candraikāgnigajatridvivasubhāgair mitaṃ kramāt //
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
Rasārṇavakalpa
RAK, 1, 172.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.13 tadyathā candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa /
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //
SDhPS, 5, 175.1 candrasūryaprabhā yadvannipatanti samaṃ nṛṣu /
SDhPS, 5, 176.1 tathāgatasya prajñābhāsamā hyādityacandravat /
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.2 brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.2 kṛṣṇaṃ kṛṣṇavapus tvenāṃ vidyuccandrāyudhāṅkitām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.1 candranakṣatrasahitā grahagrāmanadīnadāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 9.2 sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 15.1 kāciccandrasamābhāsā kācidādityasaprabhā /
SkPur (Rkh), Revākhaṇḍa, 8, 52.1 ṛkṣacandrārkavitataṃ tadeva ca nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 14, 25.1 tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam /
SkPur (Rkh), Revākhaṇḍa, 15, 29.2 naṣṭacandrārkakiraṇam abhūd etaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 15, 35.1 sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 3.2 mayūracandrākṛtayas tathā 'nye kecidvidhūmānalasaprabhāśca //
SkPur (Rkh), Revākhaṇḍa, 18, 10.1 na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke /
SkPur (Rkh), Revākhaṇḍa, 19, 32.1 adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām //
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 28, 12.2 ādityacandrau cakre tu gandharvānārakādiṣu //
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 35, 7.1 kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 39, 29.1 sahasrakiraṇau devau candrādityau sulocanau /
SkPur (Rkh), Revākhaṇḍa, 51, 51.1 candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 60.2 candrasūryoparāge ca dānasaṃkhyā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 52, 5.1 śaraccandrapratīkāśā vidvajjanavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 19.1 indracandrayamair rudrairādityairvasubhistathā /
SkPur (Rkh), Revākhaṇḍa, 79, 3.2 daśacandraśataṃ yāvajjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 83, 64.2 bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā //
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 84, 38.1 yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 10.1 kṣayarogyabhavaccandro dakṣasyāyaṃ prajāpateḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 97, 115.3 indracandrayamaiḥ śakyam unmārge na pravartitum //
SkPur (Rkh), Revākhaṇḍa, 103, 10.1 pūrṇacandranibhākāre pṛthuśroṇibharālase /
SkPur (Rkh), Revākhaṇḍa, 103, 57.1 jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 115, 6.1 yāvaddharādharo loke yāvaccandradivākarau /
SkPur (Rkh), Revākhaṇḍa, 118, 25.1 yathā vihīnacandrārkaṃ tathā rājyamanāyakam /
SkPur (Rkh), Revākhaṇḍa, 121, 18.1 candrahāse tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 32.1 candrasūryagrahe snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 22.2 yāvaccandraśca sūryaśca yāvat tiṣṭhati medinī //
SkPur (Rkh), Revākhaṇḍa, 139, 11.1 tasmātsarvaprayatnena grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 3.2 vasavo vāyunā sārddhaṃ candrādityau sureśvara //
SkPur (Rkh), Revākhaṇḍa, 142, 59.1 yāvaccandraśca sūryaśca yāvattiṣṭhati medinī /
SkPur (Rkh), Revākhaṇḍa, 146, 22.1 viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 7.1 ayane viṣuve caiva candrasūryagrahe tathā /
SkPur (Rkh), Revākhaṇḍa, 156, 38.2 śuklatīrthe tu yad dattaṃ grahaṇe candrasūryayoḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 28.2 candratāmbūlasaurabhyairākarṣantīva manmatham //
SkPur (Rkh), Revākhaṇḍa, 176, 13.3 candrādityau ca nayane kṛtvātra kalayā sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 35.1 indraṃ candraṃ tathādityair yāmyavāruṇamārutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 41.1 tato bhasmī jaṭī śūlī candrārdhakṛtaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 27.2 krīḍate svecchayā tatra yāvaccandrārkatārakam //
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 25.2 candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 117.2 krīḍate devakanyābhiryāvaccandrārkatārakam //
Sātvatatantra
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /
SātT, 5, 24.1 cārvaṅgulidalākāraṃ nakhacandradyutiprabham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 182.1 candrakoṭijanānandī bhānukoṭisamaprabhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 66.1 kanakasya tu bījāni śvetārkacandrakesaram /
UḍḍT, 7, 7.8 pārśve candrādigrahān pūjayet /
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 20.2 varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam //
YRā, Dh., 137.2 sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //